📜
४. उपालिवग्गो
१. उपालिसुत्तवण्णना
३१. चतुत्थस्स ¶ पठमे सङ्घसुट्ठुतायातिआदीसु सङ्घसुट्ठुता नाम सङ्घस्स सुट्ठुभावो, ‘‘सुट्ठु देवा’’ति आगतट्ठाने विय ‘‘सुट्ठु, भन्ते’’ति ¶ वचनसम्पटिच्छनभावो. यो च तथागतस्स वचनं सम्पटिच्छति, तस्स तं दीघरत्तं हिताय सुखाय संवत्तति. तस्मा सङ्घस्स ‘‘सुट्ठु, भन्ते’’ति वचनसम्पटिच्छनत्थं पञ्ञत्तं, असम्पटिच्छने आदीनवं, सम्पटिच्छने आनिसंसं दस्सेत्वा, न बलक्कारेन अभिभवित्वाति एतमत्थं आविकरोन्तो आह – सङ्घसुट्ठुतायाति. सङ्घफासुतायाति सङ्घस्स फासुभावाय, सहजीविताय सुखविहारत्थायाति अत्थो.
दुम्मङ्कूनं ¶ पुग्गलानं निग्गहायाति दुम्मङ्कूनाम दुस्सीलपुग्गला, ये मङ्कुतं आपादियमानापि दुक्खेन आपज्जन्ति, वीतिक्कमं करोन्ता वा कत्वा वा न लज्जन्ति, तेसं निग्गहत्थाय. ते हि सिक्खापदे असति ‘‘किं तुम्हेहि दिट्ठं, किं सुतं, किं अम्हेहि कतं, कतमस्मिं वत्थुस्मिं कतमं आपत्तिं रोपेत्वा अम्हे निग्गण्हथा’’ति सङ्घं विहेठेय्युं. सिक्खापदे पन सति ते सङ्घो सिक्खापदं दस्सेत्वा सह धम्मेन निग्गहेस्सति. तेन वुत्तं – ‘‘दुम्मङ्कूनं पुग्गलानं निग्गहाया’’ति.
पेसलानन्ति पियसीलानं भिक्खूनं फासुविहारत्थाय. पियसीला हि भिक्खू कत्तब्बाकत्तब्बं सावज्जानवज्जं वेलं मरियादञ्च अजानन्ता सिक्खात्तयपारिपूरिया घटमाना किलमन्ति, ते पन सावज्जानवज्जं वेलं मरियादञ्च ¶ ञत्वा सिक्खापारिपूरिया घटमाना न किलमन्ति. तेन तेसं सिक्खापदपञ्ञापनं फासुविहाराय संवत्ततियेव. यो वा दुम्मङ्कूनं पुग्गलानं निग्गहो, स्वेव तेसं फासुविहारो. दुस्सीलपुग्गले निस्साय हि उपोसथप्पवारणा न तिट्ठन्ति, सङ्घकम्मानि नप्पवत्तन्ति, सामग्गी न होति, भिक्खू अनेकग्गा उद्देसादीसु अनुयुञ्जितुं न सक्कोन्ति. दुस्सीलेसु पन निग्गहितेसु सब्बोपि अयं उपद्दवो न होति, ततो पेसला भिक्खू फासु विहरन्ति. एवं ‘‘पेसलानं भिक्खूनं फासुविहाराया’’ति एत्थ द्विधा अत्थो वेदितब्बो.
दिट्ठधम्मिकानं आसवानं संवरायाति दिट्ठधम्मिका आसवा नाम असंवरे ठितेन तस्मिंयेव अत्तभावे पत्तब्बा पाणिप्पहारदण्डप्पहारसत्थप्पहारहत्थच्छेदपादच्छेदअकित्तिअयसविप्पटिसारादयो दुक्खविसेसो, तेसं संवराय पिदहनाय आगमनमग्गथकनायाति अत्थो. सम्परायिकानन्ति सम्परायिका आसवा नाम असंवरे ठितेन कतपापकम्ममूलका ¶ सम्पराये नरकादीसु पत्तब्बा दुक्खविसेसा, तेसं पटिघातत्थाय वूपसमत्थाय.
अप्पसन्नानन्ति सिक्खापदपञ्ञत्तिया हि सति सिक्खापदपञ्ञत्तिं ञत्वा वा, यथापञ्ञत्तं पटिपज्जमाने भिक्खू दिस्वा वा, येपि अप्पसन्ना पण्डितमनुस्सा, ते ‘‘यानि वत लोके ¶ महाजनस्स रज्जनदुस्सनमुय्हनट्ठानानि, तेहि इमे समणा आरका विरता विहरन्ति, दुक्करं वत करोन्ती’’ति पसादं आपज्जन्ति विनयपिटकपोत्थकं दिस्वा मिच्छादिट्ठिकतवेदिब्राह्मणा विय. तेन वुत्तं – ‘‘अप्पसन्नानं पसादाया’’ति.
पसन्नानन्ति ¶ येपि सासने पसन्ना कुलपुत्ता, तेपि सिक्खापदपञ्ञत्तिं वा ञत्वा, यथापञ्ञत्तं पटिपज्जमाने भिक्खू वा दिस्वा ‘‘अहो अय्या दुक्करं करोन्ति, ये यावजीवं एकभत्ता विनयसंवरं पालेन्ती’’ति भिय्यो भिय्यो पसीदन्ति. तेन वुत्तं – ‘‘पसन्नानं भिय्योभावाया’’ति.
सद्धम्मट्ठितियाति तिविधो सद्धम्मो परियत्तिसद्धम्मो पटिपत्तिसद्धम्मो अधिगमसद्धम्मोति. तत्थ सकलम्पि बुद्धवचनं परियत्तिसद्धम्मो नाम. तेरस धुतगुणा चारित्तवारित्तसीलसमाधिविपस्सनाति अयं पटिपत्तिसद्धम्मो नाम. नवलोकुत्तरधम्मो अधिगमसद्धम्मो नाम. सो सब्बोपि यस्मा सिक्खापदपञ्ञत्तिया सति भिक्खू सिक्खापदञ्च तस्स विभङ्गञ्च तदत्थजोतनत्थं अञ्ञञ्च बुद्धवचनं परियापुणन्ति, यथापञ्ञत्तञ्च पटिपज्जमाना पटिपत्तिं पूरेत्वा पटिपत्तिया अधिगन्तब्बं लोकुत्तरधम्मं अधिगच्छन्ति, तस्मा सिक्खापदपञ्ञत्तिया सद्धम्मो चिरट्ठितिको होति. तेन वुत्तं – ‘‘सद्धम्मट्ठितिया’’ति.
विनयानुग्गहायाति सिक्खापदपञ्ञत्तिया सति संवरविनयो, पहानविनयो, समथविनयो, पञ्ञत्तिविनयोति चतुब्बिधो विनयो अनुग्गहितो होति सूपत्थम्भितो. तेन वुत्तं – ‘‘विनयानुग्गहाया’’ति.
२. पातिमोक्खट्ठपनासुत्तवण्णना
३२. दुतिये पाराजिकोति पाराजिकापत्तिं आपन्नो. पाराजिककथा ¶ विप्पकता होतीति ‘‘असुकपुग्गलो पाराजिकं आपन्नो नु खो नो’’ति ¶ एवं कथा आरभित्वा अनिट्ठापिता होति. एस नयो सब्बत्थ.
३. उब्बाहिकासुत्तवण्णना
३३. ततिये उब्बाहिकायाति सम्पत्तअधिकरणं वूपसमेतुं सङ्घतो उब्बाहित्वा उद्धरित्वा गहणत्थाय. विनये खो पन ठितो होतीति विनयलक्खणे पतिट्ठितो होति. असंहीरोति न अञ्ञस्स ¶ वचनमत्तेनेव अत्तनो लद्धिं विस्सज्जेति. पटिबलोति कायबलेनपि ञाणबलेनपि समन्नागतो. सञ्ञापेतुन्ति जानापेतुं. पञ्ञापेतुन्ति सम्पजानापेतुं. निज्झापेतुन्ति ओलोकापेतुं. पेक्खतुन्ति पस्सापेतुं. पसादेतुन्ति सञ्जातपसादं कातुं. अधिकरणन्ति विवादाधिकरणादिचतुब्बिधं. अधिकरणसमुदयन्ति विवादमूलादिकं अधिकरणकारकं. अधिकरणनिरोधन्ति अधिकरणानं वूपसमं. अधिकरणनिरोधगामिनिं पटिपदन्ति सत्तविधअधिकरणसमथं.
४. उपसम्पदासुत्तवण्णना
३४. चतुत्थे अनभिरतिन्ति उक्कण्ठितभावं. वूपकासेतुन्ति विनेतुं. अधिसीलेति उत्तमसीले. चित्तपञ्ञासुपि एसेव नयो.
७. सङ्घभेदसुत्तवण्णना
३७. सत्तमे वत्थूहीति कारणेहि. अवकस्सन्तीति ¶ परिसं आकड्ढन्ति विजटेन्ति एकमन्तं उस्सारेन्ति. अपकस्सन्तीति अतिविय आकड्ढन्ति, यथा विसंसट्ठा होन्ति, एवं करोन्ति. आवेनि कम्मानि करोन्तीति विसुं सङ्घकम्मानि करोन्ति.
९-१०. आनन्दसुत्तद्वयवण्णना
३९-४०. नवमे कप्पट्ठिकन्ति आयुकप्पं निरयम्हि ठितिकारणं. किब्बिसं पसवतीति पापं पटिलभति. आपायिकोति अपायगमनीयो. नेरयिकोति निरये निब्बत्तनको. वग्गरतोति भेदरतो. योगक्खेमा ¶ पधंसतीति योगेहि खेमतो अरहत्ततो धंसति विगच्छति. दसमे अनुग्गहोति अञ्ञमञ्ञस्स सङ्गहानुग्गहो. सेसं सब्बत्थ उत्तानत्थमेवाति.
उपालिवग्गो चतुत्थो.