📜

५. अक्कोसवग्गो

४. कुसिनारसुत्तवण्णना

४४. पञ्चमस्स चतुत्थे कुसिनारायन्ति एवंनामके नगरे. देवतानं अत्थाय बलिं हरन्ति एत्थाति बलिहरणो, तस्मिं बलिहरणे. अच्छिद्देन अप्पटिमंसेनातिआदीसु येन केनचिदेव पहटो वा होति, वेज्जकम्मादीनि वा कतानि, तस्स कायसमाचारो उपचिकादीहि खायिततालपण्णं विय छिद्दो च, पटिमसितुं यत्थ कत्थचि गहेत्वा आकड्ढितुं सक्कुणेय्यताय पटिमंसो च होति, विपरीतो अच्छिद्दो अप्पटिमंसो नाम. वचीसमाचारो पन मुसावादओमसवादपेसुञ्ञअमूलकानुद्धंसनादीहि छिद्दो सप्पटिमंसो च होति, विपरीतो अच्छिद्दो अप्पटिमंसो. मेत्तं नु खो मे चित्तन्ति पलिबोधं छिन्दित्वा कम्मट्ठानभावनानुयोगेन अधिगतं मे मेत्तचित्तं. अनाघातन्ति आघातविरहितं, विक्खम्भनेन विहताघातन्ति अत्थो. कत्थ वुत्तन्ति इदं सिक्खापदं किस्मिं नगरे वुत्तं.

कालेन वक्खामीतिआदीसु एको एकं ओकासं कारेत्वा चोदेन्तो कालेन वदति नाम. सङ्घमज्झे वा गणमज्झे वा सलाकग्गयागग्गवितक्कमाळकभिक्खाचारमग्गआसनसालादीसु वा उपट्ठाकेहि परिवारितक्खणे वा चोदेन्तो अकालेन वदति नाम. तच्छेन वदन्तो भूतेन वदति नाम. ‘‘दहरमहल्लकपरिसावचरकपंसुकूलिकधम्मकथिकपतिरूपं तव इद’’न्ति वदन्तो फरुसेन वदति नाम. कारणनिस्सितं पन कत्वा, ‘‘भन्ते महल्लकत्थ, परिसावचरकत्थ, पंसुकूलिकत्थ, धम्मकथिकत्थपतिरूपं तुम्हाकमिद’’न्ति वदन्तो सण्हेन वदति नाम. कारणनिस्सितं कत्वा वदन्तो अत्थसंहितेन वदति नाम. मेत्तचित्तो वक्खामि नो दोसन्तरोति मेत्तचित्तं पच्चुपट्ठपेत्वा वक्खामि, न दुट्ठचित्तो हुत्वा.

५. राजन्तेपुरप्पवेसनसुत्तवण्णना

४५. पञ्चमे कतं वा करिस्सन्ति वाति मेथुनवीतिक्कमं करिंसु वा करिस्सन्ति वा. रतनन्ति मणिरतनादीसु यंकिञ्चि. पत्थेतीति मारेतुं इच्छति. हत्थिसम्बाधन्ति हत्थीहि सम्बाधं . हत्थिसम्मद्दन्ति वा पाठो, तस्सत्थो – हत्थीहि सम्मद्दो एत्थाति हत्थिसम्मद्दं. सेसेसुपि एसेव नयो. रजनीयानि रूपसद्दगन्धरसफोट्ठब्बानीति एतानि रागजनकानि रूपादीनि तत्थ परिपूरानि होन्ति.

६. सक्कसुत्तवण्णना

४६. छट्ठे सोकसभयेति सोकेन सभये. सोकभयेति वा पाठो, अयमेवत्थो. दुतियपदेपि एसेव नयो. येन केनचि कम्मट्ठानेनाति कसिवणिज्जादिकम्मेसु येन केनचि कम्मेन. अनापज्ज अकुसलन्ति किञ्चि अकुसलं अनापज्जित्वा. निब्बिसेय्याति उप्पादेय्य आचिनेय्य. दक्खोति छेको. उट्ठानसम्पन्नोति उट्ठानवीरियेन समन्नागतो. अलं वचनायाति युत्तो वचनाय. एकन्तसुखप्पटिसंवेदी विहरेय्याति एकन्तमेव कायिकचेतसिकसुखं ञाणेन पटिसंवेदेन्तो विहरेय्य. अनिच्चाति हुत्वा अभावतो. तुच्छाति साररहिता. मुसाति निच्चसुभसुखा विय खायमानापि तथा न होन्तीति मुसा. मोसधम्माति नस्सनसभावा. तस्मा ते पटिच्च दुक्खं उप्पज्जतीति सन्दस्सेति. इधपन वोति एत्थ वो ति निपातमत्तं. अपण्णकं वा सोतापन्नोति अविराधितं एकंसेन सोतापन्नो वा होति. सोपि झानं निब्बत्तेति, ब्रह्मलोकं वा गन्त्वा छसु वा कामसग्गेसु एकन्तसुखप्पटिसंवेदी हुत्वा विहरेय्य. इमस्मिं सुत्ते सत्था अट्ठङ्गुपोसथस्स गुणं कथेसि.

७. महालिसुत्तवण्णना

४७. सत्तमे मिच्छापणिहितन्ति मिच्छा ठपितं. अधम्मचरियाविसमचरियाति अकुसलकम्मपथवसेन अधम्मचरियसङ्खाता विसमचरिया. कुसलकम्मपथवसेन इतरा वेदितब्बा. एवमिध वट्टमेव कथितं.

८. पब्बजितअभिण्हसुत्तवण्णना

४८. अट्ठमे पब्बजितेनाति घरावासं पहाय सासने पब्बज्जं उपगतेन. अभिण्हन्ति अभिक्खणं पुनप्पुनं, पच्चवेक्खितब्बा ओलोकेतब्बा सल्लक्खेतब्बा. वेवण्णियन्ति विवण्णभावं. तं पनेतं वेवण्णियं दुविधं होति सरीरवेवण्णियं परिक्खारवेवण्णियञ्च. तत्थ केसमस्सुओरोपनेन सरीरवेवण्णियं वेदितब्बं. पुब्बे पन नानाविरागानि सुखुमवत्थानि निवासेत्वापि नानग्गरसभोजनं सुवण्णरजतभाजनेसु भुञ्जित्वापि सिरिगब्भे वरसयनासनेसु निपज्जित्वापि निसीदित्वापि सप्पिनवनीतादीहि भेसज्जं कत्वापि पब्बजितकालतो पट्ठाय छिन्नसङ्घटितकसावरसपीतानि वत्थानि निवासेतब्बानि, अयपत्ते वा मत्तिकपत्ते वा मिस्सकोदनो भुञ्जितब्बो, रुक्खमूलादिसेनासने मुञ्जतिणसन्थरणादीसु निपज्जितब्बं , चम्मखण्डतट्टिकादीसु निसीदितब्बं, पूतिमुत्तादीहि भेसज्जं कत्तब्बं होति. एवमेत्थ परिक्खारवेवण्णियं वेदितब्बं. एवं पच्चवेक्खतो कोपो च मानो च पहीयति.

परपटिबद्धा मे जीविकाति मय्हं परेसु पटिबद्धा परायत्ता चतुपच्चयजीविकाति. एवं पच्चवेक्खतो हि आजीवो परिसुज्झति, पिण्डपातो च अपचितो होति, चतूसु पच्चयेसु अपच्चवेक्खितपरिभोगो नाम न होति. अञ्ञो मे आकप्पो करणीयोति यो गिहीनं उरं अभिनीहरित्वा गीवं पग्गहेत्वा ललितेनाकारेन अनियतपदवीतिहारेन गमनाकप्पो होति, ततो अञ्ञोव आकप्पो मया करणीयो, सन्तिन्द्रियेन सन्तमानसेन युगमत्तदस्सिना विसमट्ठाने उदकसकटेनेव मन्दमितपदवीतिहारेन हुत्वा गन्तब्बन्ति पच्चवेक्खितब्बं. एवं पच्चवेक्खतो हि इरियापथो सारुप्पो होति, तिस्सो सिक्खा परिपूरेन्ति. कच्चिनुखोति सलक्खणे निपातसमुदायो. अत्ताति चित्तं. सीलतो न उपवदतीति अपरिसुद्धं ते सीलन्ति सीलपच्चयो न उपवदति. एवं पच्चवेक्खतो हि अज्झत्तं हिरी समुट्ठाति, सा तीसु द्वारेसु संवरं साधेति, तीसु द्वारेसु संवरो चतुपारिसुद्धिसीलं होति, चतुपारिसुद्धिसीले ठितो विपस्सनं वड्ढेत्वा अरहत्तं गण्हाति. अनुविच्च विञ्ञू सब्रह्मचारीति पण्डिता सब्रह्मचारिनो अनुविचारेत्वा. एवं पच्चवेक्खतो हि बहिद्धा ओत्तप्पं सण्ठाति, तं तीसु द्वारेसु संवरं साधेतीति अनन्तरनयेनेव वेदितब्बं.

नानाभावो विनाभावोति जातिया नानाभावो, मरणेन विनाभावो. एवं पच्चवेक्खतो हि तीसु द्वारेसु असंवुताकारो नाम न होति, मरणस्सति सूपट्ठिता होति. कम्मस्सकोम्हीतिआदीसु कम्मं मय्हं सकं अत्तनो सन्तकन्ति कम्मस्सका. कम्मेन दातब्बं फलं दायं, कम्मस्स दायं कम्मदायं, तं आदीयामीति कम्मदायादो. कम्मं मय्हं योनि कारणन्ति कम्मयोनि. कम्मं मय्हं बन्धु ञातकोति कम्मबन्धु. कम्मं मय्हं पटिसरणं पतिट्ठाति कम्मपटिसरणो. तस्स दायादो भविस्सामीति तस्स कम्मस्स दायादो तेन दिन्नफलं पटिग्गाहको भविस्सामि. एवं कम्मस्सकतं पन पच्चवेक्खतो पापकरणं नाम न होति. कथंभूतस्स मे रत्तिन्दिवा वीतिवत्तन्तीति किन्नु खो मे वत्तप्पटिपत्तिं करोन्तस्स, उदाहु अकरोन्तस्स, बुद्धवचनं सज्झायन्तस्स, उदाहु असज्झायन्तस्स, योनिसोमनसिकारे कम्मं करोन्तस्स, उदाहु अकरोन्तस्साति कथंभूतस्स मे रत्तिन्दिवा वीतिवत्तन्ति, परिवत्तन्तीति अत्थो. एवं पच्चवेक्खतो हि अप्पमादो परिपूरति.

सुञ्ञागारे अभिरमामीति विवित्तोकासे सब्बिरियापथेसु एककोव हुत्वा कच्चि नु खो अभिरमामीति अत्थो. एवं पच्चवेक्खतो कायविवेको परिपूरति. उत्तरिमनुस्सधम्मोति उत्तरिमनुस्सानं उक्कट्ठमनुस्सभूतानं झायीनञ्चेव अरियानञ्च झानादिधम्मो, दसकुसलकम्मपथसङ्खातमनुस्सधम्मतो वा उत्तरितरो विसिट्ठतरो धम्मो मे मम सन्ताने अत्थि नु खो, सन्ति नु खोति अत्थो. अलमरियञाणदस्सनविसेसोति महग्गतलोकुत्तरपञ्ञा पजाननट्ठेन ञाणं, चक्खुना दिट्ठमिव धम्मं पच्चक्खकरणतो दस्सनट्ठेन दस्सनन्ति ञाणदस्सनं, अरियं विसुद्धं उत्तमं ञाणदस्सनन्ति अरियञाणदस्सनं, अलं परियत्तकं किलेसविद्धंसनसमत्थं अरियञाणदस्सनमेत्थ, अस्स वाति अलमरियञाणदस्सनो, झानादिभेदो उत्तरिमनुस्सधम्मो अलमरियञाणदस्सनो च सो विसेसो चाति अलमरियञाणदस्सनविसेसो. अथ वा तमेव किलेसविद्धंसनसमत्थं विसुद्धं ञाणदस्सनमेव विसेसोति अलमरियञाणदस्सनविसेसो वा. अधिगतोति पटिलद्धो मे अत्थि नु खो. सोहन्ति पटिलद्धविसेसो सो अहं. पच्छिमे कालेति मरणमञ्चे निपन्नकाले. पुट्ठोति सब्रह्मचारीहि अधिगतगुणविसेसं पुच्छितो. न मङ्कु भविस्सामीति पतितक्खन्धो नित्तेजो न हेस्सामीति. एवं पच्चवेक्खन्तस्स हि मोघकालकिरिया नाम न होति.

९-१०. सरीरट्ठधम्मसुत्तादिवण्णना

४९-५०. नवमे पोनोब्भविकोति पुनब्भवनिब्बत्तको. भवसङ्खारोति भवसङ्खरणकम्मं. इमस्मिं सुत्ते वट्टमेव कथितं. दसमे सीलबाहुसच्चवीरियसतिपञ्ञा लोकियलोकुत्तरामिस्सिका कथिता. सेसं सब्बत्थ उत्तानत्थमेवाति.

अक्कोसवग्गो पञ्चमो.

पठमपण्णासकं निट्ठितं.

२. दुतियपण्णासकं