📜
३. गहपतिवग्गो
१. पठमउग्गसुत्तवण्णना
२१. ततियस्स पठमे पञ्ञत्ते आसने निसीदीति तस्स किर घरे पञ्चन्नं भिक्खुसतानं पञ्च आसनसतानि निच्चं पञ्ञत्तानेव होन्ति, तेसु अञ्ञतरस्मिं आसने निसीदि. तं सुणाहीति ते सुणाहि, तं वा अट्ठविधं अच्छरियधम्मं सुणाहि. चित्तं पसीदीति ‘‘बुद्धो नु खो न बुद्धो नु खो’’ति वितक्कमत्तम्पि न उप्पज्जि, अयमेव बुद्धोति चित्तुप्पादो पसन्नो अनाविलो अहोसि. सकानि वा ञातिकुलानीति अत्तनो यापनमत्तं धनं ¶ गहेत्वा ञातिघरानि गच्छतु. कस्स वो दम्मीति कतरपुरिसस्स तुम्हे ददामि, आरोचेथ मे अत्तनो अधिप्पायं. अप्पटिविभत्ताति ¶ ‘‘एत्तकं दस्सामि एत्तकं न दस्सामि, इदं दस्सामि इदं न दस्सामी’’ति चित्तं उप्पादेन्तेन हि पटिविभत्ता नाम होति, मय्हं पन न एवं. अथ खो सङ्घिका विय गणसन्तका विय च सीलवन्तेहि सद्धिं साधारणायेव. सक्कच्चंयेव पयिरुपासामीति सहत्था उपट्ठहामि, चित्तीकारेन उपसङ्कमामि.
अनच्छरियं खो पन मं, भन्तेति, भन्ते, यं मं देवता उपसङ्कमित्वा एवं आरोचेन्ति, इदं न अच्छरियं. यं पनाहं ततोनिदानं चित्तस्स उण्णतिं नाभिजानामि, तं एव अच्छरियन्ति ¶ वदति. साधु साधु, भिक्खूति एत्थ किञ्चापि भिक्खुं आमन्तेति, उपासकस्सेव पन वेय्याकरणसम्पहंसने एस साधुकारोति वेदितब्बो.
२. दुतियउग्गसुत्तवण्णना
२२. दुतिये नागवनेति तस्स किर सेट्ठिनो नागवनं नाम उय्यानं, सो तत्थ पुरेभत्तं गन्धमालादीनि गाहापेत्वा उय्यानकीळिकं कीळितुकामो गन्त्वा परिचारियमानो भगवन्तं अद्दस. सह दस्सनेनेवस्स पुरिमनयेनेव चित्तं पसीदि, सुरापानेन च उप्पन्नमन्दो तङ्खणंयेव पहीयि. तं सन्धायेवमाह. ओणोजेसिन्ति उदकं हत्थे पातेत्वा अदासिं. असुकोति अमुको. समचित्तोव देमीति ‘‘इमस्स थोकं, इमस्स बहुक’’न्ति एवं चित्तनानत्तं न करोमि, देय्यधम्मं पन एकसदिसं करोमीति दस्सेति. आरोचेन्तीति ¶ आकासे ठत्वा आरोचेन्ति. नत्थि तं संयोजनन्ति इमिना उपासको अत्तनो अनागामिफलं ब्याकरोति.
३. पठमहत्थकसुत्तवण्णना
२३. ततिये हत्थको आळवकोति भगवता आळवकयक्खस्स हत्थतो हत्थेहि सम्पटिच्छितत्ता हत्थकोति लद्धनामो राजकुमारो. सीलवाति पञ्चसीलदससीलेन सीलवा. चागवाति चागसम्पन्नो. कच्चित्थ, भन्तेति, भन्ते, कच्चि एत्थ भगवतो ब्याकरणट्ठाने. अप्पिच्छोति अधिगमप्पिच्छताय अप्पिच्छो.
४. दुतियहत्थकसुत्तवण्णना
२४. चतुत्थे ¶ पञ्चमत्तेहि उपासकसतेहीति सोतापन्नसकदागामीनंयेव अरियसावकउपासकानं पञ्चहि सतेहि परिवुतो भुत्तपातरासो गन्धमालविलेपेनचुण्णानि गहेत्वा येन भगवा तेनुपसङ्कमि. सङ्गहवत्थूनीति सङ्गण्हनकारणानि. तेहाहन्ति तेहि अहं. तं दानेन सङ्गण्हामीति नङ्गलबलिबद्दभत्तबीजादीनि चेव गन्धमालमूलादीनि च दत्वा सङ्गण्हामि. पेय्यवज्जेनाति अम्म, तात, भातर, भगिनीतिआदिकेन कण्णसुखेन मुदुकेन पियवचनेन सङ्गण्हामि. अत्थचरियायाति ‘‘इमस्स दानेन वा पियवचनेन वा किच्चं नत्थि, अत्थचरियाय सङ्गण्हितब्बयुत्तको ¶ अय’’न्ति ञत्वा उप्पन्नकिच्चनित्थरणसङ्खाताय अत्थचरियाय सङ्गण्हामि. समानत्ततायाति ‘‘इमस्स दानादीहि किच्चं नत्थि, समानत्तताय ¶ सङ्गण्हितब्बो अय’’न्ति एकतो खादनपिवननिसज्जादीहि अत्तना समानं कत्वा सङ्गण्हामि. दलिद्दस्स खो नो तथा सोतब्बं मञ्ञन्तीति दलिद्दस्स किञ्चि दातुं वा कातुं वा असक्कोन्तस्स, यथा दलिद्दस्स नो तथा सोतब्बं मञ्ञन्ति, मम पन सोतब्बं मञ्ञन्ति, दिन्नोवादे तिट्ठन्ति, न मे अनुसासनिं अतिक्कमितब्बं मञ्ञन्ति. योनि खो त्यायन्ति उपायो खो ते अयं. इमेसु पन द्वीसुपि सुत्तेसु सत्थारा सीलचागपञ्ञा मिस्सका कथिताति वेदितब्बा.
५-६. महानामसुत्तादिवण्णना
२५-२६. पञ्चमे अत्थूपपरिक्खिता होतीति अत्थानत्थं कारणाकारणं उपपरिक्खिता होति. छट्ठे सद्धासीलचागा मिस्सका कथिता.
७. पठमबलसुत्तवण्णना
२७. सत्तमे उज्झत्तिबलाति उज्झानबला. बालानञ्हि ‘‘यं असुको इदञ्चिदञ्च आह, मं सो आह, न अञ्ञ’’न्ति एवं उज्झानमेव बलं. निज्झत्तिबलाति ‘‘न इदं एवं, एवं नामेत’’न्ति अत्थानत्थनिज्झापनंयेव बलं. पटिसङ्खानबलाति पच्चवेक्खणबला. खन्तिबलाति अधिवासनबला.
८. दुतियबलसुत्तवण्णना
२८. अट्ठमे ¶ बलानीति ञाणबलानि. आसवानं खयं पटिजानातीति अरहत्तं पटिजानाति. अनिच्चतोति हुत्वा अभावाकारेन. यथाभूतन्ति यथासभावतो. सम्मप्पञ्ञायाति सहविपस्सनाय मग्गपञ्ञाय. अङ्गारकासूपमाति ¶ सन्तापनट्ठेन अङ्गारकासुया उपमिता इमे कामाति. विवेकनिन्नन्ति फलसमापत्तिवसेन निब्बाननिन्नं. विवेकट्ठन्ति किलेसेहि वज्जितं दूरीभूतं वा. नेक्खम्माभिरतन्ति पब्बज्जाभिरतं. ब्यन्तिभूतन्ति विगतन्तभूतं एकदेसेनापि अनल्लीनं विसंयुत्तं विसंसट्ठं. आसवट्ठानियेहीति सम्पयोगवसेन आसवानं कारणभूतेहि, किलेसधम्मेहीति ¶ अत्थो. अथ वा ब्यन्तिभूतन्ति विगतवायन्ति अत्थो. कुतो? सब्बसो आसवट्ठानियेहि धम्मेहि, सब्बेहि तेभूमकधम्मेहीति अत्थो. इमस्मिं सुत्ते अरियमग्गो लोकियलोकुत्तरो कथितो.
९. अक्खणसुत्तवण्णना
२९. नवमे खणे किच्चानि करोतीति खणकिच्चो, ओकासं लभित्वाव किच्चानि करोतीति अत्थो. धम्मोति चतुसच्चधम्मो. ओपसमिकोति किलेसूपसमावहो. परिनिब्बायिकोति किलेसपरिनिब्बानकरो. चतुमग्गञाणसङ्खातं सम्बोधिं गच्छति सम्पापुणातीति सम्बोधगामी. दीघायुकं देवनिकायन्ति इदं असञ्ञं देवनिकायं सन्धाय वुत्तं. अविञ्ञातारेसूति अतिविय अविञ्ञूसु.
सुप्पवेदितेति सुकथिते. अन्तरायिकाति अन्तरायकरा. खणो वे मा उपच्चगाति अयं लद्धो खणो मा अतिक्कमि. इध ¶ चेव नं विराधेतीति सचे कोचि पमत्तचारी इध इमं खणं लभित्वापि सद्धम्मस्स नियामतं अरियमग्गं विराधेति न सम्पादेति. अतीतत्थोति हापितत्थो. चिरत्तं अनुतपिस्सतीति चिररत्तं सोचिस्सति. यथा हि ‘‘असुकट्ठाने भण्डं समुप्पन्न’’न्ति सुत्वा एको वाणिजो न गच्छेय्य, अञ्ञे गन्त्वा गण्हेय्युं, तेसं तं अट्ठगुणम्पि दसगुणम्पि भवेय्य. अथ इतरो ‘‘मम अत्थो अतिक्कन्तो’’ति अनुतपेय्य, एवं यो इध खणं लभित्वा अप्पटिपज्जन्तो सद्धम्मस्स नियामतं विराधेति, सो अयं वाणिजोव अतीतत्थो ¶ चिरं अनुतपिस्सति सोचिस्सति. किञ्च भिय्यो अविज्जानिवुतोति तथा. पच्चविदुन्ति पटिविज्झिंसु. संवराति सीलसंवरा. मारधेय्यपरानुगेति मारधेय्यसङ्खातं संसारं अनुगते. पारङ्गताति निब्बानं गता. ये पत्ता आसवक्खयन्ति ये अरहत्तं पत्ता. एवमिध गाथासु वट्टविवट्टं कथितं.
१०. अनुरुद्धमहावितक्कसुत्तवण्णना
३०. दसमे चेतीसूति चेतिनामकानं राजूनं निवासट्ठानत्ता एवंलद्धवोहारे रट्ठे. पाचीनवंसदायेति दसबलस्स वसनट्ठानतो पाचीनदिसाय ¶ ठिते वंसदाये नीलोभासेहि वेळूहि सञ्छन्ने ¶ अरञ्ञे. एवं चेतसो परिवितक्को उदपादीति थेरो किर पब्बजित्वा पठमअन्तोवस्सम्हियेव समापत्तिलाभी हुत्वा सहस्सलोकधातुदस्सनसमत्थं दिब्बचक्खुञाणं उप्पादेसि. सो सारिपुत्तत्थेरस्स सन्तिकं गन्त्वा एवमाह – ‘‘इधाहं, आवुसो सारिपुत्त, दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन सहस्सलोकं ओलोकेमि. आरद्धं खो पन मे वीरियं असल्लीनं, उपट्ठिता सति असम्मुट्ठा, पस्सद्धो कायो असारद्धो, समाहितं चित्तं एकग्गं. अथ च पन मे अनुपादाय आसवेहि चित्तं न विमुच्चती’’ति. अथ नं थेरो आह – ‘‘यं खो ते, आवुसो अनुरुद्ध, एवं होति ‘अहं दिब्बेन चक्खुना…पे… ओलोकेमी’ति, इदं ते मानस्मिं. यम्पि ते, आवुसो, अनुरुद्ध एवं होति ‘आरद्धं खो पन मे वीरियं…पे… एकग्ग’न्ति, इदं ते उद्धच्चस्मिं. यम्पि ते, आवुसो अनुरुद्ध, एवं होति ‘अथ च पन मे अनुपादाय आसवेहि चित्तं न विमुच्चती’ति, इदं ते कुक्कुच्चस्मिं. साधु वतायस्मा अनुरुद्धो इमे तयो धम्मे पहाय इमे तयो धम्मे अमनसिकरित्वा अमताय धातुया चित्तं उपसंहरतू’’ति एवमस्स थेरो कम्मट्ठानं कथेसि. सो कम्मट्ठानं गहेत्वा सत्थारं आपुच्छित्वा चेतिरट्ठं गन्त्वा समणधम्मं करोन्तो अट्ठमासं चङ्कमेन वीतिनामेसि. सो पधानवेगनिम्मथितत्ता किलन्तकायो एकस्स वेळुगुम्बस्स हेट्ठा निसीदि. अथस्सायं एवं चेतसो परिवितक्को उदपादि, एस महापुरिसवितक्को उप्पज्जीति अत्थो.
अप्पिच्छस्साति ¶ एत्थ पच्चयप्पिच्छो, अधिगमप्पिच्छो, परियत्तिअप्पिच्छो, धुतङ्गप्पिच्छोति चत्तारो अप्पिच्छा. तत्थ ¶ पच्चयप्पिच्छो बहुं देन्ते अप्पं गण्हाति, अप्पं देन्ते अप्पतरं गण्हाति, न अनवसेसग्गाही होति. अधिगमप्पिच्छो मज्झन्तिकत्थेरो विय अत्तनो अधिगमं अञ्ञेसं जानितुं न देति. परियत्तिअप्पिच्छो तेपिटकोपि समानो न बहुस्सुतभावं जानापेतुकामो होति साकेततिस्सत्थेरो विय. धुतङ्गप्पिच्छो धुतङ्गपरिहरणभावं अञ्ञेसं जानितुं न देति द्वेभातिकत्थेरेसु जेट्ठत्थेरो विय. वत्थु विसुद्धिमग्गे कथितं. अयं धम्मोति एवं सन्तगुणनिगुहनेन च पटिग्गहणे मत्तञ्ञुताय च अप्पिच्छस्स पुग्गलस्स अयं नवलोकुत्तरधम्मो सम्पज्जति, नो महिच्छस्स. एवं सब्बत्थ योजेतब्बं.
सन्तुट्ठस्साति चतूसु पच्चयेसु तीहि सन्तोसेहि सन्तुट्ठस्स. पविवित्तस्साति कायचित्तउपधिविवेकेहि विवित्तस्स. तत्थ कायविवेको नाम गणसङ्गणिकं विनोदेत्वा आरम्भवत्थुवसेन एकीभावो. एकीभावमत्तेनेव कम्मं न निप्फज्जतीति कसिणपरिकम्मं कत्वा अट्ठ समापत्तियो ¶ निब्बत्तेति, अयं चित्तविवेको नाम. समापत्तिमत्तेनेव कम्मं न निप्फज्जतीति झानं पादकं कत्वा सङ्खारे सम्मसित्वा सह पटिसम्भिदाहि अरहत्तं पापुणाति, अयं सब्बाकारतो उपधिविवेको नाम. तेनाह भगवा – ‘‘कायविवेको च विवेकट्ठकायानं नेक्खम्माभिरतानं, चित्तविवेको च परिसुद्धचित्तानं परमवोदानप्पत्तानं, उपधिविवेको च निरुपधीनं पुग्गलानं विसङ्खारगतान’’न्ति (महानि. ७, ४९).
सङ्गणिकारामस्साति ¶ गणसङ्गणिकाय चेव किलेससङ्गणिकाय च रतस्स. आरद्धवीरियस्साति कायिकचेतसिकवीरियवसेन आरद्धवीरियस्स. उपट्ठितस्सतिस्साति चतुसतिपट्ठानवसेन उपट्ठितस्सतिस्स. समाहितस्साति एकग्गचित्तस्स. पञ्ञवतोति कम्मस्सकतपञ्ञाय पञ्ञवतो.
साधु साधूति थेरस्स वितक्कं सम्पहंसेन्तो एवमाह. इमं अट्ठमन्ति सत्त निधी लद्धपुरिसस्स अट्ठमं देन्तो विय, सत्त मणिरतनानि, सत्त हत्थिरतनानि, सत्त अस्सरतनानि लद्धपुरिसस्स अट्ठमं देन्तो विय सत्त महापुरिसवितक्के वितक्केत्वा ठितस्स अट्ठमं आचिक्खन्तो एवमाह. निप्पपञ्चारामस्साति ¶ तण्हामानदिट्ठिपपञ्चरहितत्ता निप्पपञ्चसङ्खाते निब्बानपदे अभिरतस्स. इतरं तस्सेव वेवचनं. पपञ्चारामस्साति यथावुत्तेसु पपञ्चेसु अभिरतस्स. इतरं तस्सेव वेवचनं.
यतोति यदा. ततोति तदा. नानारत्तानन्ति निलपीतलोहितोदातवण्णेहि नानारजनेहि रत्तानं. पंसुकूलन्ति तेवीसतिया खेत्तेसु ठितपंसुकूलचीवरं. खायिस्सतीति यथा तस्स पुब्बण्हसमयादीसु यस्मिं समये यं इच्छति, तस्मिं समये तं पारुपन्तस्स सो दुस्सकरण्डको मनापो हुत्वा खायति, एवं तुय्हम्पि चीवरसन्तोसमहाअरियवंसेन तुट्ठस्स विहरतो पंसुकूलचीवरं खायिस्सति उपट्ठहिस्सति. रतियाति रतिअत्थाय. अपरितस्सायाति तण्हादिट्ठिपरितस्सनाहि अपरितस्सनत्थाय. फासुविहारायाति ¶ सुखविहारत्थाय. ओक्कमनाय निब्बानस्साति अमतं निब्बानं ओतरणत्थाय.
पिण्डियालोपभोजनन्ति गामनिगमराजधानीसु जङ्घाबलं निस्साय घरपटिपाटिया चरन्तेन लद्धपिण्डियालोपभोजनं. खायिस्सतीति तस्स गहपतिनो नानग्गरसभोजनं विय उपट्ठहिस्सति ¶ . सन्तुट्ठस्स विहरतोति पिण्डपातसन्तोसमहाअरियवंसेन सन्तुट्ठस्स विहरतो. रुक्खमूलसेनासनं खायिस्सतीति तस्स गहपतिनो तेभूमकपासादे गन्धकुसुमवाससुगन्धं कूटागारं विय रुक्खमूलं उपट्ठहिस्सति. सन्तुट्ठस्साति सेनासनसन्तोसमहाअरियवंसेन सन्तुट्ठस्स. तिणसन्थारकोति तिणेहि वा पण्णेहि वा भूमियं वा फलकपासाणतलानि वा अञ्ञतरस्मिं सन्थतसन्थतो. पूतिमुत्तन्ति यंकिञ्चि मुत्तं. तङ्खणे गहितम्पि पूतिमुत्तमेव वुच्चति दुग्गन्धत्ता. सन्तुट्ठस्स विहरतोति गिलानपच्चयभेसज्जपरिक्खारसन्तोसेन सन्तुट्ठस्स विहरतो.
इति भगवा चतूसु ठानेसु अरहत्तं पक्खिपन्तो कम्मट्ठानं कथेत्वा ‘‘कतरसेनासने नु खो वसन्तस्स कम्मट्ठानं सप्पायं भविस्सती’’ति आवज्जेन्तो ‘‘तस्मिञ्ञेव वसन्तस्सा’’ति ञत्वा तेन हि त्वं, अनुरुद्धातिआदिमाह. पविवित्तस्स विहरतोति तीहि विवेकेहि विवित्तस्स विहरन्तस्स. उय्योजनिकपटिसंयुत्तन्ति ¶ उय्योजनिकेहेव वचनेहि पटिसंयुत्तं, तेसं उपट्ठानगमनकंयेवाति अत्थो. पपञ्चनिरोधेति निब्बानपदे ¶ . पक्खन्दतीति आरम्मणकरणवसेन पक्खन्दति. पसीदतीतिआदीसुपि आरम्मणवसेनेव पसीदनसन्तिट्ठनमुच्चना वेदितब्बा. इति भगवा चेतिरट्ठे पाचीनवंसदाये आयस्मतो अनुरुद्धस्स कथिते अट्ठ महापुरिसवितक्के पुन भेसकळावनमहाविहारे निसीदित्वा भिक्खुसङ्घस्स वित्थारेन कथेसि.
मनोमयेनाति मनेन निब्बत्तितकायोपि मनोमयोति वुच्चति मनेन गतकायोपि, इध मनेन गतकायं सन्धायेवमाह. यथा मे अहु सङ्कप्पोति यथा मय्हं वितक्को अहोसि, ततो उत्तरि अट्ठमं महापुरिसवितक्कं दस्सेन्तो ततो उत्तरिं देसयि. सेसं सब्बत्थ उत्तानमेवाति.
गहपतिवग्गो ततियो.