📜
(६) १. सचित्तवग्गो
१-४. सचित्तसुत्तादिवण्णना
५१-५४. दुतियस्स ¶ ¶ पठमे सचित्तपरियायकुसलोति अत्तनो चित्तवारकुसलो. रजन्ति आगन्तुकउपक्किलेसं. अङ्गणन्ति तत्थजातकअङ्गकाळतिलकादिं. आसवानं खयायाति अरहत्तत्थाय. ततिये पटिभानेनाति वचनसण्ठानेन. चतुत्थे ¶ अधिपञ्ञाधम्मविपस्सनायाति सङ्खारपरिग्गाहकविपस्सनाय.
८. मूलकसुत्तवण्णना
५८. अट्ठमे अमतोगधाति एत्थ सउपादिसेसा निब्बानधातु कथिता, निब्बानपरियोसानाति एत्थ अनुपादिसेसा. अनुपादिसेसं पत्तस्स हि सब्बे धम्मा परियोसानप्पत्ता नाम होन्ति. सेसपदानि हेट्ठा वुत्तत्थानेव.
९. पब्बज्जासुत्तवण्णना
५९. नवमे तस्माति यस्मा एवं अपरिचितचित्तस्स सामञ्ञत्थो न सम्पज्जति, तस्मा. यथापब्बज्जापरिचितञ्च नो चित्तं भविस्सतीति यथा पब्बज्जानुरूपेन परिचितं. ये हि केचि पब्बजन्ति नाम, सब्बे ते अरहत्तं पत्थेत्वा. तस्मा यं चित्तं अरहत्ताधिगमत्थाय परिचितं वड्ढितं, तं यथापब्बज्जापरिचितं नामाति वेदितब्बं. एवरूपं पन चित्तं भविस्सतीति सिक्खितब्बं. लोकस्स समञ्च विसमञ्चाति सत्तलोकस्स सुचरितदुच्चरितानि. लोकस्स भवञ्च विभवञ्चाति तस्स वड्ढिञ्च विनासञ्च, तथा सम्पत्तिञ्च विपत्तिञ्च. लोकस्स ¶ समुदयञ्च अत्थङ्गमञ्चाति पन सङ्खारलोकं सन्धाय वुत्तं, खन्धानं निब्बत्तिञ्च भेदञ्चाति अत्थो.
१०. गिरिमानन्दसुत्तवण्णना
६०. दसमे ¶ अनुकम्पं उपादायाति गिरिमानन्दत्थेरे अनुकम्पं पटिच्च. चक्खुरोगोतिआदयो वत्थुवसेन वेदितब्बा. निब्बत्तितप्पसादानञ्हि रोगो नाम नत्थि. कण्णरोगोति ¶ बहिकण्णे रोगो. पिनासोति बहिनासिकाय रोगो. नखसाति नखेहि विलेखितट्ठाने रोगो. पित्तसमुट्ठानाति पित्तसमुट्ठिता. ते किर द्वत्तिंस होन्ति. सेम्हसमुट्ठानादीसुपि एसेव नयो. उतुपरिणामजाति उतुपरिणामेन अच्चुण्हातिसीतेन उप्पज्जनकरोगा. विसमपरिहारजाति अतिचिरट्ठाननिसज्जादिना विसमपरिहारेन जाता. ओपक्कमिकाति वधबन्धनादिना उपक्कमेन जाता. कम्मविपाकजाति बलवकम्मविपाकसम्भूता. सन्तन्ति रागादिसन्तताय सन्तं. अतप्पकट्ठेन पणीतं. सेसं सब्बत्थ उत्तानत्थमेवाति.
सचित्तवग्गो पठमो.