📜

(७) २. यमकवग्गो

१. अविज्जासुत्तादिवण्णना

६१-६२. दुतियस्स पठमे साहारन्ति सपच्चयं. विज्जाविमुत्तिन्ति फलञाणञ्चेव सेससम्पयुत्तधम्मे च. बोज्झङ्गाति मग्गबोज्झङ्गा. दुतिये भवतण्हायाति भवपत्थनाय. एवं द्वीसुपि सुत्तेसु वट्टमेव कथितं, वट्टञ्चेत्थ पठमे सुत्ते अविज्जामूलकं वट्टं कथितं, दुतिये तण्हामूलकं.

३-४. निट्ठङ्गतसुत्तादिवण्णना

६३-६४. ततिये निट्ठं गताति निब्बेमतिका. इध निट्ठाति इमस्मिंयेव लोके परिनिब्बानं. इध विहायाति इमं लोकं विजहित्वा सुद्धावासब्रह्मलोकं. चतुत्थे अवेच्चप्पसन्नाति अचलप्पसादेन सम्पन्ना. सोतापन्नाति अरियमग्गसोतं आपन्ना.

५-७. पठमसुखसुत्तादिवण्णना

६५-६७. पञ्चमे वट्टमूलकं सुखदुक्खं पुच्छितं, छट्ठे सासनमूलकं. सत्तमे नळकपानन्ति अतीते बोधिसत्तस्स ओवादे ठत्वा वानरयूथेन नळेहि उदकस्स पीतट्ठाने मापितत्ता एवंलद्धनामो निगमो. तुण्हीभूतं तुण्हीभूतन्ति यं यं दिसं अनुविलोकेति, तत्थ तत्थ तुण्हीभूतमेव. अनुविलोकेत्वाति ततो ततो विलोकेत्वा. पिट्ठि मे आगिलायतीति कस्मा आगिलायति? भगवतो हि छ वस्सानि महापधानं पदहन्तस्स महन्तं कायदुक्खं अहोसि, अथस्स अपरभागे महल्लककाले पिट्ठिवातो उप्पज्जि. उपादिन्नकसरीरस्स ठाननिसज्जादीहि अप्पमत्तकेन आबाधेन न सक्का केनचि भवितुं. तं गहेत्वापि थेरस्स ओकासकरणत्थं एवमाह. सङ्घाटिं पञ्ञापेत्वा एकमन्ते पतिरूपट्ठाने पञ्ञत्तस्स कप्पियमञ्चस्स उपरि अत्थरित्वा.

९-१०. कथावत्थुसुत्तद्वयवण्णना

६९-७०. नवमे तिरच्छानकथन्ति अनिय्यानिकत्ता सग्गमोक्खमग्गानं तिरच्छानभूतं कथं. तत्थ राजानं आरब्भ ‘‘महासम्मतो मन्धाता धम्मासोको एवंमहानुभावो’’तिआदिना नयेन पवत्तकथा राजकथा. एस नयो चोरकथादीसु. तेसु ‘‘असुको राजा अभिरूपो दस्सनीयो’’तिआदिना गेहसितकथाव तिरच्छानकथा होति, ‘‘सोपि नाम एवंमहानुभावो खयं गतो’’ति एवं पवत्ता पन कम्मट्ठानभावे तिट्ठति. चोरेसुपि ‘‘मूलदेवो एवंमहानुभावो, मेघदेवो एवंमहानुभावो’’ति तेसं कम्मं पटिच्च ‘‘अहो सूरा’’ति गेहसितकथाव तिरच्छानकथा. युद्धेसुपि भारतयुद्धादीसु ‘‘असुकेन असुको एवं मारितो एवं विद्धो’’ति कम्मस्सादवसेनेव कथा तिरच्छानकथा, ‘‘तेपि नाम खयं गता’’ति एवं पवत्ता पन सब्बत्थ कम्मट्ठानमेव होति. अपिच अन्नादीसु ‘‘एवं वण्णवन्तं रसवन्तं फस्ससम्पन्नं खादिम्ह भुञ्जिम्ह पिविम्ह परिभुञ्जिम्हा’’ति कामरसस्सादवसेन कथेतुं न वट्टति, सात्थकं पन कत्वा ‘‘पुब्बे एवं वण्णादिसम्पन्नं अन्नं पानं वत्थं यानं मालं गन्धं सीलवन्तानं अदम्ह, चेतियं पूजिम्हा’’ति कथेतुं वट्टति.

ञातिकथादीसुपि ‘‘अम्हाकं ञातका सूरा समत्था’’ति वा ‘‘पुब्बे मयं एवं विचित्रेहि यानेहि विचरिम्हा’’ति वा अस्सादवसेन वत्तुं न वट्टति , सात्थकं पन कत्वा ‘‘तेपि नो ञातका खयं गता’’ति वा ‘‘पुब्बे मयं एवरूपा उपाहना सङ्घस्स अदम्हा’’ति वा कथेतब्बं. गामकथापि सुनिविट्ठदुन्निविट्ठसुभिक्खदुब्भिक्खादिवसेन वा ‘‘असुकगामवासिनो सूरा समत्था’’ति वा एवं अस्सादवसेनेव न वट्टति, सात्थकं पन कत्वा ‘‘सद्धा पसन्ना’’ति वा ‘‘खयवयं गता’’ति वा वत्तुं वट्टति. निगमनगरजनपदकथासुपि एसेव नयो.

इत्थिकथापि वण्णसण्ठानादीनि पटिच्च अस्सादवसेन न वट्टति, ‘‘सद्धा पसन्ना खयं गता’’ति एवमेव वट्टति. सूरकथापि ‘‘नन्दिमित्तो नाम योधो सूरो अहोसी’’ति अस्सादवसेनेव न वट्टति, ‘‘सद्धो अहोसि खयं गतो’’ति एवमेव वट्टति. सुराकथन्ति पाळियं पन अनेकविधं मज्जकथं अस्सादवसेन कथेतुं न वट्टति, आदीनववसेनेव वत्तुं वट्टति. विसिखाकथापि ‘‘असुकविसिखा सुनिविट्ठा दुन्निविट्ठा सूरा समत्था’’ति अस्सादवसेनेव न वट्टति, ‘‘सद्धा पसन्ना खयं गता’’ति वट्टति. कुम्भट्ठानकथा नाम कूटट्ठानकथा उदकतित्थकथा वुच्चति (दी. नि. अट्ठ. १.१७; म. नि. अट्ठ. २.२२३; सं. नि. अट्ठ. ३.५.१०८०). कुम्भदासिकथा वा. सापि ‘‘पासादिका नच्चितुं गायितुं छेका’’ति अस्सादवसेन न वट्टति, ‘‘सद्धा पसन्ना’’तिआदिना नयेनेव वट्टति.

पुब्बपेतकथा नाम अतीतञातिकथा. तत्थ वत्तमानञातिकथासदिसोव विनिच्छयो. नानत्तकथा नाम पुरिमपच्छिमकथाविमुत्ता अवसेसा नानासभावा तिरच्छानकथा. लोकक्खायिका नाम ‘‘अयं लोको केन निम्मितो? असुकेन नाम निम्मितो. काको सेतो अट्ठीनं सेतत्ता, बलाका रत्ता लोहितस्स रत्तत्ता’’तिएवमादिका लोकायतवितण्डसल्लापकथा. समुद्दक्खायिका नाम कस्मा समुद्दो सागरोति. सागरदेवेन खतत्ता सागरो, खतो मेति हत्थमुद्दाय निवेदितत्ता समुद्दोतिएवमादिका निरत्थका समुद्दक्खायनकथा. भवोति वुद्धि, अभवोति हानि. इति भवो इति अभवोति यं वा तं वा निरत्थककारणं वत्वा पवत्तितकथा इतिभवाभवकथा नाम.

तेजसा तेजन्ति अत्तनो तेजसा तेसं तेजं. परियादियेय्याथाति खेपेत्वा गहेत्वा अभिभवेय्याथ. तत्रिदं वत्थु – एको पिण्डपातिको महाथेरं पुच्छि – ‘‘भन्ते, तेजसा तेजं परियादियमाना भिक्खू किं करोन्ती’’ति. थेरो आह – आवुसो, किञ्चिदेव आतपे ठपेत्वा यथा छाया हेट्ठा न ओतरति, उद्धंयेव गच्छति तथा करोन्ति. दसमे पासंसानि ठानानीति पसंसावहानि कारणानि. सेसं सब्बत्थ उत्तानत्थमेवाति.

यमकवग्गो दुतियो.