📜
(८) ३. आकङ्खवग्गो
१. आकङ्खसुत्तवण्णना
७१. ततियस्स पठमे सम्पन्नसीलाति परिपुण्णसीला, सीलसमङ्गिनो वा हुत्वाति अत्थो. तत्थ द्वीहि कारणेहि सम्पन्नसीलता होति सीलविपत्तिया च ¶ आदीनवदस्सनेन, सीलसम्पत्तिया च आनिसंसदस्सनेन. तदुभयम्पि विसुद्धिमग्गे (विसुद्धि. १.९, २१) वित्थारितं. तत्थ ‘‘सम्पन्नसीला’’ति एत्तावता किर भगवा चतुपारिसुद्धिसीलं उद्दिसित्वा ‘‘पातिमोक्खसंवरसंवुता’’ति इमिना तत्थ जेट्ठकसीलं वित्थारेत्वा दस्सेसीति दीपविहारवासी सुमनत्थेरो आह. अन्तेवासिको पनस्स तेपिटकचूळनागत्थेरो आह – उभयत्थपि पातिमोक्खसंवरोव भगवता वुत्तो. पातिमोक्खसंवरोयेव हि सीलं, इतरानि पन तीणि सीलन्ति वुत्तट्ठानं अत्थीति अननुजानन्तो वत्वा आह – इन्द्रियसंवरो नाम छद्वारारक्खामत्तकमेव, आजीवपारिसुद्धि धम्मेन समेन पच्चयुप्पत्तिमत्तकं, पच्चयसन्निस्सितं पटिलद्धपच्चये ¶ इदमत्थन्ति पच्चवेक्खित्वा परिभुञ्जनमत्तकं. निप्परियायेन पातिमोक्खसंवरोव सीलं. यस्स सो भिन्नो, अयं सीसच्छिन्नो विय पुरिसो हत्थपादे सेसानि रक्खिस्सतीति न वत्तब्बो. यस्स पन सो अरोगो, अयं अच्छिन्नसीसो विय पुरिसो जीवितं सेसानि पुन पाकतिकानि कातुं सक्कोति. तस्मा ‘‘सम्पन्नसीला’’ति इमिना पातिमोक्खसंवरं उद्दिसित्वा ‘‘सम्पन्नपातिमोक्खा’’ति तस्सेव वेवचनं वत्वा तं वित्थारेत्वा दस्सेन्तो पातिमोक्खसंवरसंवुतातिआदिमाह. तत्थ पातिमोक्खसंवरसंवुत्तातिआदीनि वुत्तत्थानेव. आकङ्खेय्य चेति ¶ इदं कस्मा आरद्धन्ति? सीलानिसंसदस्सनत्थं ¶ . सचेपि अचिरपब्बजितानं वा दुप्पञ्ञानं वा एवमस्स ‘‘भगवा ‘सीलं पूरेथ सीलं पूरेथा’ति वदति, को नु खो सीलपूरणे आनिसंसो, को विसेसो, का वड्ढी’’ति तेसं दस आनिसंसे दस्सेतुं एवमाह – ‘‘अप्पेव नाम एतं सब्रह्मचारीनं पियमनापतादिआसवक्खयपरियोसानं आनिसंसं सुत्वापि सीलं परिपूरेय्यु’’न्ति.
तत्थ आकङ्खेय्य चेति यदि इच्छेय्य. पियो चस्सन्ति पियचक्खूहि सम्पस्सितब्बो, सिनेहुप्पत्तिया पदट्ठानभूतो भवेय्यं. मनापोति तेसं मनवड्ढनको, तेसं वा मनेन पत्तब्बो, मेत्तचित्तेन फरितब्बोति अत्थो. गरूति तेसं गरुट्ठानियो पासाणच्छत्तसदिसो. भावनीयोति ‘‘अद्धायमायस्मा जानं जानाति पस्सं पस्सती’’ति एवं सम्भावनीयो. सीलेस्वेवस्स परिपूरकारीति चतुपारिसुद्धिसीलेसुयेव परिपूरकारी अस्स, अनूनेन आकारेन समन्नागतो भवेय्याति वुत्तं होति. अज्झत्तं चेतोसमथमनुयुत्तोति अत्तनो चित्तसमथे युत्तो. अनिराकतज्झानोति बहि अनीहटज्झानो, अविनासितज्झानो वा. विपस्सनायाति सत्तविधाय अनुपस्सनाय. ब्रूहेता सुञ्ञागारानन्ति वड्ढेता सुञ्ञागारानं. एत्थ च समथविपस्सनावसेन कम्मट्ठानं गहेत्वा रत्तिन्दिवं सुञ्ञागारं पविसित्वा निसीदमानो भिक्खु ‘‘ब्रूहेता सुञ्ञागारान’’न्ति वेदितब्बो. अयमेत्थ सङ्खेपो ¶ , वित्थारो पन इच्छन्तेन मज्झिमनिकायट्ठकथाय (म. नि. अट्ठ. १.६४ आदयो) आकङ्खेय्यसुत्तवण्णनाय ओलोकेतब्बो.
लाभीति एत्थ न भगवा लाभनिमित्तं सीलादिपरिपूरणं कथेति. भगवा हि ‘‘घासेसनं छिन्नकथो, न वाचं पयुतं भणे’’ति (सु. नि. ७१६) एवं सावके ओवदति. सो कथं लाभनिमित्तं सीलादिपरिपूरणं कथेय्य. पुग्गलज्झासयवसेन पनेतं वुत्तं. येसञ्हि एवं अज्झासयो ¶ भवेय्य ‘‘सचे मयं चतूहि पच्चयेहि न किलमेय्याम, सीलानि परिपूरेतुं सक्कुणेय्यामा’’ति, तेसं अज्झासयवसेनेवमाह. अपिच सरसानिसंसो एस सीलस्स यदिदं चत्तारो पच्चया नाम. तथा हि पण्डितमनुस्सा कोट्ठादीसु ठपितं नीहरित्वा अत्तनापि अपरिभुञ्जित्वा सीलवन्तानं देन्तीति सीलस्स सरसानिसंसदस्सनत्थम्पेतं वुत्तं.
ततियवारे ¶ येसाहन्ति येसं अहं. तेसं ते काराति तेसं देवानं वा मनुस्सानं वा ते मयि कता पच्चयदानकारा. महप्फला होन्तु महानिसंसाति लोकियसुखेन फलभूतेन महप्फला, लोकुत्तरेन महानिसंसा. उभयं वा एतं एकत्थमेव. सीलादिगुणयुत्तस्स हि कटच्छुभिक्खापि पञ्चरतनमत्ताय भूमिया पण्णसालापि कत्वा दिन्ना अनेकानि कप्पसहस्सानि दुग्गतिविनिपाततो रक्खति, परियोसाने च अमताय धातुया परिनिब्बानस्स पच्चयो होति. ‘‘खीरोदनं ¶ अहमदासि’’न्तिआदीनि (वि. व. ४१३) चेत्थ वत्थूनि. सकलमेव वा पेतवत्थु विमानवत्थु च साधकं.
चतुत्थवारे पेताति पेच्चभवं गता. ञातीति सस्सुससुरपक्खिका. सालोहिताति एकलोहितबद्धा पितिपितामहादयो. कालङ्कताति मता. तेसं तन्ति तेसं तं मयि पसन्नचित्तं, तं वा पसन्नेन चित्तेन अनुस्सरणं. यस्स हि भिक्खुनो कालकतो पिता वा माता वा ‘‘अम्हाकं ञातकत्थेरो सीलवा कल्याणधम्मो’’ति पसन्नचित्तो हुत्वा तं भिक्खुं अनुस्सरति, तस्स सो चित्तप्पसादोपि तं अनुस्सरणमत्तम्पि महप्फलं महानिसंसमेव होति.
अरतिरतिसहोति नेक्खम्मपटिपत्तिया अरतिया कामगुणेसु रतिया च सहो अभिभविता अज्झोत्थरिता. भयभेरवसहोति एत्थ भयं चित्तुत्रासोपि आरम्मणम्पि, भेरवं आरम्मणमेव.
२. कण्टकसुत्तवण्णना
७२. दुतिये अभिञ्ञातेहीति गगनमज्झे पुण्णचन्दो विय सूरियो विय ञातेहि पाकटेहि. परपुरायाति परं वुच्चति पच्छिमभागो, पुराति पुरिमभागो, पुरतो धावन्तेन पच्छतो ¶ अनुबन्धन्तेन च महापरिवारेनाति अत्थो. कण्टकोति विज्झनट्ठेन कण्टको. विसूकदस्सनन्ति विसूकभूतं दस्सनं. मातुगामूपचारोति ¶ मातुगामस्स समीपचारिता.
३-४. इट्ठधम्मसुत्तादिवण्णना
७३-७४. ततिये ¶ वण्णोति सरीरवण्णो. धम्माति नव लोकुत्तरधम्मा. चतुत्थे अरियायाति अपोथुज्जनिकाय, सीलादीहि मिस्सकत्ता एवं वुत्तं. सारादायी च होति वरदायीति सारस्स च वरस्स च आदायको होति. यो कायस्स सारो, यञ्चस्स वरं, तं गण्हातीति अत्थो.
५. मिगसालासुत्तवण्णना
७५. पञ्चमस्स आदिम्हि ताव यं वत्तब्बं, तं छक्कनिपाते वुत्तमेव. दुस्सीलो होतीतिआदीसु पन दुस्सीलोति निस्सीलो. चेतोविमुत्तिन्ति फलसमाधिं. पञ्ञाविमुत्तिन्ति फलञाणं. नप्पजानातीति उग्गहपरिपुच्छावसेन न जानाति. दुस्सील्यं अपरिसेसं निरुज्झतीति एत्थ पञ्च दुस्सील्यानि ताव सोतापत्तिमग्गेन पहीयन्ति, दस अरहत्तमग्गेन. फलक्खणे तानि पहीनानि नाम होन्ति. फलक्खणं सन्धाय इध ‘‘निरुज्झती’’ति वुत्तं. पुथुज्जनस्स सीलं पञ्चहि कारणेहि भिज्जति पाराजिकापज्जनेन सिक्खापच्चक्खानेन तित्थियपक्खन्दनेन अरहत्तेन मरणेनाति. तत्थ पुरिमा तयो भावनापरिहानाय संवत्तन्ति, चतुत्थो वड्ढिया, पञ्चमो नेव हानाय न वड्ढिया. कथं पनेतं अरहत्तेन सीलं भिज्जतीति? पुथुज्जनस्स हि सीलं अच्चन्तकुसलमेव होति, अरहत्तमग्गो च कुसलाकुसलकम्मक्खयाय संवत्ततीति एवं तेन तं भिज्जति. सवनेनपि ¶ अकतं होतीति सोतब्बयुत्तकं अस्सुतं होति. बाहुसच्चेनपि अकतं होतीति एत्थ बाहुसच्चन्ति वीरियं. वीरियेन कत्तब्बयुत्तकं अकतं होति, तस्स अकतत्ता सग्गतोपि मग्गतोपि परिहायति. दिट्ठियापि अप्पटिविद्धं होतीति दिट्ठिया पटिविज्झितब्बं अप्पटिविद्धं होति अपच्चक्खकतं. सामयिकम्पि विमुत्तिं न लभतीति कालानुकालं धम्मस्सवनं निस्साय पीतिपामोज्जं न लभति. हानाय परेतीति हानाय पवत्तति.
यथाभूतं पजानातीति ‘‘सोतापत्तिफलं पत्वा पञ्चविधं दुस्सील्यं अपरिसेसं निरुज्झती’’ति उग्गहपरिपुच्छावसेन जानाति. तस्स सवनेनपि कतं होतीति सोतब्बयुत्तकं सुतं ¶ होति. बाहुसच्चेनपि कतं होतीति ¶ वीरियेन कत्तब्बयुत्तकं अन्तमसो दुब्बलविपस्सनामत्तकम्पि कतं होति. दिट्ठियापि सुप्पटिविद्धं होतीति अन्तमसो लोकियपञ्ञायपि पच्चयपटिवेधो कतो होति. इमस्स हि पुग्गलस्स पञ्ञा सीलं परिधोवति, सो पञ्ञापरिधोतेन विसेसं पापुणाति.
पमाणिकाति पुग्गलेसु पमाणग्गाहका. पमिणन्तीति पमेतुं तुलेतुं अरहन्ति. एको हीनोति एको गुणेहि हीनो. पणीतोति एको गुणेहि पणीतो उत्तमो. तं हीति तं पमाणकरणं. अभिक्कन्ततरोति सुन्दरतरो. पणीततरोति उत्तमतरो. धम्मसोतो निब्बहतीति सूरं हुत्वा पवत्तमानं विपस्सनाञाणं निब्बहति, अरियभूमिं पापेति. तदन्तरं ¶ को जानेय्याति तं एवं कारणं को जानेय्य. सीलवा होतीति लोकियसीलेन सीलवा होति. यत्थस्स तं सीलन्ति अरहत्तविमुत्तिं पत्वा सीलं अपरिसेसम्पि निरुज्झति नाम, तत्थ युत्ति वुत्तायेव. इतो परेसु द्वीसु अङ्गेसु अनागामिफलं विमुत्ति नाम, पञ्चमे अरहत्तमेव. सेसमेत्थ वुत्तनयानुसारेनेव वेदितब्बं. छट्ठं उत्तानत्थमेव.
७. काकसुत्तवण्णना
७७. सत्तमे धंसीति गुणधंसको. कस्सचि गुणं अनादियित्वा हत्थेनपि गहितो तस्स सीसेपि वच्चं करोति. पगब्भोति पागब्भियेन समन्नागतो. तिन्तिणोति तिन्तिणं वुच्चति तण्हा, ताय समन्नागतो, आसङ्काबहुलो वा. लुद्दोति दारुणो. अकारुणिकोति निक्कारुणिको. दुब्बलोति अबलो अप्पथामो. ओरविताति ओरवयुत्तो ओरवन्तो चरति. नेचयिकोति निचयकरो.
९. आघातवत्थुसुत्तवण्णना
७९. नवमे अट्ठानेति अकारणे. सचित्तकपवत्तियञ्हि ‘‘अनत्थं मे अचरी’’तिआदि कारणं भवेय्य, खाणुपहटादीसु तं नत्थि. तस्मा तत्थ आघातो अट्ठाने आघातो नाम. सेसं सब्बत्थ उत्तानत्थमेवाति.
आकङ्खवग्गो ततियो.