📜
(९) ४. थेरवग्गो
१-३. वाहनसुत्तादिवण्णना
८१-८३. चतुत्थस्स ¶ ¶ ¶ पठमे विमरियादीकतेनाति किलेसमरियादं भिन्दित्वा विमरियादं कतेन. दुतियं उत्तानत्थमेव. ततिये नो च पयिरुपासिताति न उपट्ठाति.
४. ब्याकरणसुत्तवण्णना
८४. चतुत्थे झायी समापत्तिकुसलोति झानेहि च सम्पन्नो समापत्तियञ्च छेको. इरीणन्ति तुच्छभावं. विचिनन्ति गुणविचिनतं निग्गुणभावं. अथ वा इरीणसङ्खातं अरञ्ञं विचिनसङ्खातं महागहनञ्च आपन्नो विय होति. अनयन्ति अवड्ढिं. ब्यसनन्ति विनासं. अनयब्यसनन्ति अवड्ढिविनासं. किं नु खोति केन कारणेन.
५-६. कत्थीसुत्तादिवण्णना
८५-८६. पञ्चमे कत्थी होति विकत्थीति कत्थनसीलो होति विकत्थनसीलो, विवटं कत्वा कथेति. न सन्ततकारीति न सततकारी. छट्ठे अधिमानिकोति अनधिगते अधिगतमानेन समन्नागतो. अधिमानसच्चोति अधिगतमानमेव सच्चतो वदति.
७. नप्पियसुत्तवण्णना
८७. सत्तमे अधिकरणिको होतीति अधिकरणकारको होति. न पियतायाति न पियभावाय. न गरुतायाति न गरुभावाय. न ¶ सामञ्ञायाति न समणधम्मभावाय. न एकीभावायाति न निरन्तरभावाय. धम्मानं न निसामकजातिकोति नवन्नं लोकुत्तरधम्मानं न निसामनसभावो न उपधारणसभावो. न पटिसल्लानोति न पटिसल्लीनो. साठेय्यानीति सठभावो. कूटेय्यानीति कूटभावो. जिम्हेय्यानीति न उजुभावा. वङ्केय्यानीति वङ्कभावा.
८. अक्कोसकसुत्तवण्णना
८८. अट्ठमे ¶ ¶ अक्कोसकपरिभासको अरियूपवादी सब्रह्मचारिनन्ति एत्थ सब्रह्मचारिपदं अक्कोसकपरिभासकपदेहि योजेतब्बं ‘‘अक्कोसको सब्रह्मचारीनं, परिभासको सब्रह्मचारीन’’न्ति. अरियानं पन गुणे छिन्दिस्सामीति अन्तिमवत्थुना उपवदन्तो अरियूपवादी नाम होति. सद्धम्मस्स न वोदायन्तीति सिक्खात्तयसङ्खाता सासनसद्धम्मा अस्स वोदानं न गच्छन्ति. रोगातङ्कन्ति एत्थ रोगोव किच्छाजीवितभावकरणेन आतङ्कोति वेदितब्बो.
९. कोकालिकसुत्तवण्णना
८९. नवमे कोकालिको भिक्खु येन भगवा तेनुपसङ्कमीति कोयं कोकालिको, कस्मा च उपसङ्कमि? अयं किर कोकालिकरट्ठे कोकालिकनगरे कोकालिकसेट्ठिस्स पुत्तो पब्बजित्वा पितरा कारिते विहारे वसति चूळकोकालिकोति नामेन, न पन देवदत्तस्स सिस्सो. सो हि ब्राह्मणपुत्तो ¶ महाकोकालिको नाम. भगवति पन सावत्थियं विहरन्ते द्वे अग्गसावका पञ्चमत्तेहि भिक्खुसतेहि सद्धिं जनपदचारिकं चरमाना उपकट्ठाय वस्सूपनायिकाय विवेकवासं वसितुकामा ते भिक्खू उय्योजेत्वा अत्तनो पत्तचीवरमादाय तस्मिं जनपदे तं नगरं पत्वा विहारं अगमिंसु. तत्थ नेसं कोकालिको वत्तं अकासि. तेपि तेन सद्धिं सम्मोदित्वा, ‘‘आवुसो, मयं इध तेमासं वसिस्साम, मा नो कस्सचि आरोचेसी’’ति पटिञ्ञं गहेत्वा वसिंसु. वसित्वा पवारणादिवसे पवारेत्वा ‘‘गच्छाम मयं, आवुसो’’ति कोकालिकं आपुच्छिंसु. कोकालिको ‘‘अज्ज, आवुसो, एकदिवसं वसित्वा स्वे गमिस्सथा’’ति वत्वा दुतियदिवसे नगरं पविसित्वा मनुस्से आमन्तेसि – ‘‘आवुसो, तुम्हे द्वे अग्गसावके इध आगन्त्वा वसमानेपि न जानाथ, न ते कोचि पच्चयेनपि निमन्तेती’’ति. नगरवासिनो ‘‘कहं, भन्ते, थेरा, कस्मा नो नारोचयित्था’’ति? किं, आवुसो, आरोचितेन, किं न पस्सथ द्वे भिक्खू थेरासने निसीदन्ते, एते अग्गसावकाति. ते खिप्पं सन्निपतित्वा सप्पिफाणितादीनि चेव चीवरदुस्सानि च संहरिंसु.
कोकालिको ¶ चिन्तेसि – ‘‘परमप्पिच्छा अग्गसावका पयुत्तवाचाय उप्पन्नलाभं न सादियिस्सन्ति, असादियन्ता ‘आवासिकस्स देथा’ति वक्खन्ती’’ति तं लाभं गाहापेत्वा थेरानं ¶ सन्तिकं अगमासि. थेरा दिस्वाव ‘‘इमे पच्चया नेव अम्हाकं, न कोकालिकस्स कप्पन्ती’’ति पटिक्खिपित्वा पक्कमिंसु. कोकालिको ‘‘कथञ्हि नाम सयं अग्गण्हन्ता मय्हम्पि अदापेत्वा पक्कमिस्सन्ती’’ति आघातं उप्पादेसि ¶ . तेपि भगवतो सन्तिकं गन्त्वा भगवन्तं वन्दित्वा पुन अत्तनो परिसं आदाय जनपदचारिकं चरन्ता अनुपुब्बेन तस्मिं रट्ठे तमेव नगरं पच्चागमिंसु. नागरा थेरे सञ्जानित्वा सह परिक्खारेहि दानं सज्जेत्वा नगरमज्झे मण्डपं कत्वा दानं अदंसु, थेरानञ्च परिक्खारे उपनामेसुं. थेरा भिक्खुसङ्घस्स निय्यादयिंसु. तं दिस्वा कोकालिको चिन्तेसि – ‘‘इमे पुब्बे अप्पिच्छा अहेसुं, इदानि पापिच्छा जाता, पुब्बेपि अप्पिच्छसन्तुट्ठपविवित्तसदिसाव मञ्ञे’’ति थेरे उपसङ्कमित्वा, ‘‘आवुसो, तुम्हे पुब्बे अप्पिच्छा विय, इदानि पन पापभिक्खू जातत्था’’ति वत्वा ‘‘मूलट्ठानेयेव नेसं पतिट्ठं भिन्दिस्सामी’’ति तरमानरूपो निक्खमित्वा येन भगवा तेनुपसङ्कमि. अयमेस कोकालिको, इमिना च कारणेन उपसङ्कमीति वेदितब्बो.
भगवा तं तुरिततुरितं आगच्छन्तं दिस्वाव आवज्जेन्तो अञ्ञासि ‘‘अयं अग्गसावके अक्कोसितुकामो आगतो, सक्का नु खो पटिसेधेतु’’न्ति. ततो ‘‘न सक्का पटिसेधेतुं, थेरेसु अपरज्झित्वा आगतो, एकंसेन पन पदुमनिरये निब्बत्तिस्सती’’ति दिस्वा ‘‘सारिपुत्तमोग्गल्लानेपि नाम गरहन्तं सुत्वा न निसेधेती’’ति वादमोचनत्थं अरियूपवादस्स च महासावज्जभावदस्सनत्थं मा हेवन्ति तिक्खत्तुं पटिसेधेसि. तत्थ मा हेवन्ति मा एवं अभणि. सद्धायिकोति सद्धाय आगमकरो पसादावहो, सद्धातब्बवचनो वा. पच्चयिकोति पत्तियायितब्बवचनो.
पक्कामीति ¶ कम्मानुभावेन चोदियमानो पक्कामि. ओकासकतञ्हि कम्मं न सक्का पटिबाहितुं. अचिरपक्कन्तस्साति पक्कन्तस्स सतो नचिरेनेव. सब्बो कायो फुटो अहोसीति केसग्गमत्तम्पि ओकासं अवज्जेत्वा सकलसरीरं अट्ठीनि भिन्दित्वा उग्गताहि पीळकाहि अज्झोत्थटं ¶ अहोसि. यस्मा पन बुद्धानुभावेन तथारूपं कम्मं बुद्धानं सम्मुखीभावे विपाकं दातुं न सक्कोति, दस्सनूपचारे विजहितमत्ते देति, तस्मा तस्स अचिरपक्कन्तस्स पीळका उट्ठहिंसु. कलायमत्तियोति चणकमत्तियो. बेलुवसलाटुकमत्तियोति तरुणबेलुवमत्तियो. पभिज्जिंसूति भिज्जिंसु. तासु भिन्नासु सकलसरीरं पनसपक्कं विय अहोसि. सो पक्केन गत्तेन जेतवनद्वारकोट्ठके विसगिलितो मच्छो विय कदलिपत्तेसु निपज्जि. अथ धम्मस्सवनत्थं आगतागता ¶ मनुस्सा ‘‘धि कोकालिक, धि कोकालिक, अयुत्तमकासि, अत्तनोयेव मुखं निस्साय अनयब्यसनं पत्तोसी’’ति आहंसु. तेसं सद्दं सुत्वा आरक्खदेवता धिक्कारमकंसु, आरक्खदेवतानं आकासदेवताति इमिना उपायेन याव अकनिट्ठभवना एकधिक्कारो उदपादि.
तुरूति कोकालिकस्स उपज्झायो तुरुत्थेरो नाम अनागामिफलं वत्वा ब्रह्मलोके निब्बत्तो. सो भुम्मट्ठदेवता आदिं कत्वा ‘‘अयुत्तं कोकालिकेन कतं अग्गसावके अन्तिमवत्थुना अब्भाचिक्खन्तेना’’ति परम्पराय ब्रह्मलोकसम्पत्तं ¶ तं सद्दं सुत्वा ‘‘मा मय्हं पस्सन्तस्सेव वराको नस्सि, ओवदिस्सामि नं थेरेसु चित्तप्पसादत्थाया’’ति आगन्त्वा तस्स पुरतो अट्ठासि. तं सन्धायेतं वुत्तं – ‘‘तुरू पच्चेकब्रह्मा’’ति. पेसलाति पियसीला. कोसि त्वं, आवुसोति निसिन्नकोव कबरक्खीनि उम्मीलेत्वा एवमाह. पस्स यावञ्च ते इदं अपरद्धति यत्तकं तया अपरद्धं, अत्तनो नलाटे महागण्डं अपस्सन्तो सासपमत्ताय पीळकाय मं चोदेतब्बं मञ्ञसीति आह.
अथ नं ‘‘अदिट्ठिप्पत्तो अयं कोकालिको, गिलितविसो विय न कस्सचि वचनं न करिस्सती’’ति ञत्वा पुरिसस्स हीतिआदिमाह. तत्थ कुठारीति कुठारिसदिसा फरुसवाचा. छिन्दतीति कुसलमूलसङ्खाते मूलेयेव निकन्तति. निन्दियन्ति निन्दितब्बं दुस्सीलपुग्गलं. पसंसतीति उत्तमत्थे सम्भावेत्वा खीणासवोति वदति. तं वा निन्दति यो पसंसियोति यो वा पसंसितब्बो खीणासवो, तं अन्तिमवत्थुना चोदेन्तो ‘‘दुस्सीलो अय’’न्ति वदति. विचिनाति मुखेन सो कलिन्ति सो तं अपराधं ¶ मुखेन विचिनाति नाम. कलिना ¶ तेनाति तेन अपराधेन सुखं न विन्दति. निन्दियपसंसाय हि पसंसियनिन्दाय च समकोव विपाको.
सब्बस्सापि सहापि अत्तनाति सब्बेन सकेन धनेनपि अत्तनापि सद्धिं यो अक्खेसु धनपराजयो नाम, अयं अप्पमत्तको अपराधो. यो सुगतेसूति यो पन सम्मग्गतेसु पुग्गलेसु चित्तं दूसेय्य, अयं चित्तपदोसोव ततो कलितो महन्ततरो कलि.
इदानि तस्स महन्ततरभावं दस्सेन्तो सतं सहस्सानन्तिआदिमाह. तत्थ सतं सहस्सानन्ति ¶ निरब्बुदगणनाय सतसहस्सञ्च. छत्तिंसतीति अपरानि छत्तिंसति निरब्बुदानि. पञ्च चाति अब्बुदगणनाय पञ्च अब्बुदानि. यमरियगरहीति यं अरिये गरहन्तो निरयं उपपज्जति, तत्थ एत्तकं आयुप्पमाणन्ति अत्थो.
कालमकासीति उपज्झाये पक्कन्ते कालं अकासि. पदुमनिरयन्ति पाटियेक्को पदुमनिरयो नाम नत्थि, अवीचिमहानिरयस्मिंयेव पन पदुमगणनाय पच्चितब्बे एकस्मिं ठाने निब्बत्ति.
वीसतिखारिकोति मागधकेन पत्थेन चत्तारो पत्था, कोसलरट्ठे एको पत्थो होति. तेन पत्थेन चत्तारो पत्था आळ्हकं ¶ , चत्तारि आळ्हकानि दोणं, चतुदोणा मानिका, चतुमानिका खारी, ताय खारिया वीसतिखारिको. तिलवाहोति मागधकानं सुखुमतिलानं तिलसकटं. अब्बुदो निरयोति अब्बुदो नाम पाटियेक्को निरयो नत्थि, अवीचिम्हियेव पन अब्बुदगणनाय पच्चितब्बट्ठानस्सेतं नामं. निरब्बुदादीसुपि एसेव नयो.
वस्सगणनापि पनेत्थ एवं वेदितब्बा – यथेव हि सतं सतसहस्सानि कोटि होति, एवं सतं सतसहस्सकोटियो पकोटि नाम होति, सतं सतसहस्सपकोटियो कोटिपकोटि नाम, सतं सतसहस्सकोटिपकोटियो नहुतं, सतं सतसहस्सनहुतानि निन्नहुतं, सतं सतसहस्सनिन्नहुतानि एकं अब्बुदं, ततो वीसतिगुणं निरब्बुदं, एस नयो सब्बत्थाति. दसमं हेट्ठा वुत्तनयेनेव वेदितब्बं. सेसं सब्बत्थ उत्तानत्थमेवाति.
थेरवग्गो चतुत्थो.