📜
(११) १. समणसञ्ञावग्गो
१. समणसञ्ञासुत्तवण्णना
१०१. ततियस्स ¶ ¶ पठमे समणसञ्ञाति समणानं उप्पज्जनकसञ्ञा. सन्ततकारीति निरन्तरकारी. अब्यापज्झोति निद्दुक्खो. इदमत्थंतिस्स होतीति इदमत्थं इमे पच्चयाति एवमस्स जीवितपरिक्खारेसु होति, पच्चवेक्खितपरिभोगं परिभुञ्जतीति अत्थो. दुतियं उत्तानत्थमेव.
३. मिच्छत्तसुत्तवण्णना
१०३. ततिये विराधना होतीति सग्गतो मग्गतो च विरज्झनं होति. नो आराधनाति न सम्पादना न परिपूरकारिता होति. पहोतीति पवत्तति.
४-५. बीजसुत्तादिवण्णना
१०४-१०५. चतुत्थे यथादिट्ठि समत्तं समादिन्नन्ति दिट्ठानुरूपेन परिपुण्णं समादिन्नं सकलं गहितं. चेतनाति तीसु द्वारेसु निब्बत्तितचेतनाव गहिता. पत्थनाति ‘‘एवरूपो सिय’’न्ति एवं पत्थना. पणिधीति ¶ ‘‘देवो वा भविस्सामि देवञ्ञतरो वा’’ति चित्तट्ठपना. सङ्खाराति सम्पयुत्तकसङ्खारा. पञ्चमे पुरेचारिकट्ठेन पुब्बङ्गमा. अन्वदेवाति तं अनुबन्धमानमेव.
६. निज्जरसुत्तवण्णना
१०६. छट्ठे ¶ निज्जरवत्थूनीति निज्जरकारणानि. मिच्छादिट्ठि निज्जिण्णा होतीति अयं हेट्ठा विपस्सनायपि निज्जिण्णा एव पहीना. कस्मा पुन गहिताति? असमुच्छिन्नत्ता. विपस्सनाय हि किञ्चापि निज्जिण्णा, न पन समुच्छिन्ना. मग्गो पन उप्पज्जित्वा तं समुच्छिन्दति, न पुन वुट्ठातुं देति. तस्मा पुन गहिता. एवं सब्बपदेसु योजेतब्बो. एत्थ च सम्माविमुत्तिपच्चया चतुसट्ठि धम्मा भावनापारिपूरिं गच्छन्ति. कतमे चतुसट्ठि? सोतापत्तिमग्गक्खणे अधिमोक्खट्ठेन ¶ सद्धिन्द्रियं परिपूरति, पग्गहट्ठेन वीरियिन्द्रियं, उपट्ठानट्ठेन सतिन्द्रियं, अविक्खेपट्ठेन समाधिन्द्रियं, दस्सनट्ठेन पञ्ञिन्द्रियं परिपूरेति, विजाननट्ठेन मनिन्द्रियं, अभिनन्दनट्ठेन सोमनस्सिन्द्रियं, पवत्तसन्ततिआधिपतेय्यट्ठेन जीवितिन्द्रियं परिपूरति…पे… अरहत्तफलक्खणे अधिमोक्खट्ठेन सद्धिन्द्रियं…पे… पवत्तसन्ततिआधिपतेय्यट्ठेन जीवितिन्द्रियं परिपूरतीति एवं चतूसु च मग्गेसु चतूसु च फलेसु अट्ठट्ठ हुत्वा चतुसट्ठि धम्मा पारिपूरिं गच्छन्ति.
७. धोवनासुत्तवण्णना
१०७. सत्तमे ¶ धोवनन्ति अट्ठिधोवनं. तस्मिञ्हि जनपदे मनुस्सा ञातके मते न झापेन्ति, आवाटं पन खणित्वा भूमियं निदहन्ति. अथ नेसं पूतिभूतानं अट्ठीनि नीहरित्वा धोवित्वा पटिपाटिया उस्सापेत्वा गन्धमालेहि पूजेत्वा ठपेन्ति. नक्खत्ते पत्ते तानि अट्ठीनि गहेत्वा रोदन्ति परिदेवन्ति, ततो नक्खत्तं कीळन्ति.
८-१०. तिकिच्छकसुत्तादिवण्णना
१०८-११०. अट्ठमे विरेचनन्ति दोसनीहरणभेसज्जं. विरित्ता होतीति नीहटा होति पनुदिता. नवमे वमनन्ति वमनकरणभेसज्जं. दसमे निद्धमनीयाति निद्धमितब्बा. निद्धन्ताति निद्धमिता.
११. पठमअसेखसुत्तवण्णना
१११. एकादसमे ¶ अङ्गपरिपूरणत्थं सम्मादिट्ठियेव सम्माञाणन्ति वुत्ता. एवमेते सब्बेपि अरहत्तफलधम्मा असेखा, असेखस्स पवत्तत्ता पच्चवेक्खणञाणम्पि असेखन्ति वुत्तं.
१२. दुतियअसेखसुत्तवण्णना
११२. द्वादसमे असेखियाति असेखायेव, असेखसन्तका वा. इमिना सुत्तेन खीणासवोव कथितोति.
समणसञ्ञावग्गो पठमो.