📜

(११) १. समणसञ्ञावग्गो

१. समणसञ्ञासुत्तवण्णना

१०१. ततियस्स पठमे समणसञ्ञाति समणानं उप्पज्जनकसञ्ञा. सन्ततकारीति निरन्तरकारी. अब्यापज्झोति निद्दुक्खो. इदमत्थंतिस्स होतीति इदमत्थं इमे पच्चयाति एवमस्स जीवितपरिक्खारेसु होति, पच्चवेक्खितपरिभोगं परिभुञ्जतीति अत्थो. दुतियं उत्तानत्थमेव.

३. मिच्छत्तसुत्तवण्णना

१०३. ततिये विराधना होतीति सग्गतो मग्गतो च विरज्झनं होति. नो आराधनाति न सम्पादना न परिपूरकारिता होति. पहोतीति पवत्तति.

४-५. बीजसुत्तादिवण्णना

१०४-१०५. चतुत्थे यथादिट्ठि समत्तं समादिन्नन्ति दिट्ठानुरूपेन परिपुण्णं समादिन्नं सकलं गहितं. चेतनाति तीसु द्वारेसु निब्बत्तितचेतनाव गहिता. पत्थनाति ‘‘एवरूपो सिय’’न्ति एवं पत्थना. पणिधीति ‘‘देवो वा भविस्सामि देवञ्ञतरो वा’’ति चित्तट्ठपना. सङ्खाराति सम्पयुत्तकसङ्खारा. पञ्चमे पुरेचारिकट्ठेन पुब्बङ्गमा. अन्वदेवाति तं अनुबन्धमानमेव.

६. निज्जरसुत्तवण्णना

१०६. छट्ठे निज्जरवत्थूनीति निज्जरकारणानि. मिच्छादिट्ठि निज्जिण्णा होतीति अयं हेट्ठा विपस्सनायपि निज्जिण्णा एव पहीना. कस्मा पुन गहिताति? असमुच्छिन्नत्ता. विपस्सनाय हि किञ्चापि निज्जिण्णा, न पन समुच्छिन्ना. मग्गो पन उप्पज्जित्वा तं समुच्छिन्दति, न पुन वुट्ठातुं देति. तस्मा पुन गहिता. एवं सब्बपदेसु योजेतब्बो. एत्थ च सम्माविमुत्तिपच्चया चतुसट्ठि धम्मा भावनापारिपूरिं गच्छन्ति. कतमे चतुसट्ठि? सोतापत्तिमग्गक्खणे अधिमोक्खट्ठेन सद्धिन्द्रियं परिपूरति, पग्गहट्ठेन वीरियिन्द्रियं, उपट्ठानट्ठेन सतिन्द्रियं, अविक्खेपट्ठेन समाधिन्द्रियं, दस्सनट्ठेन पञ्ञिन्द्रियं परिपूरेति, विजाननट्ठेन मनिन्द्रियं, अभिनन्दनट्ठेन सोमनस्सिन्द्रियं, पवत्तसन्ततिआधिपतेय्यट्ठेन जीवितिन्द्रियं परिपूरति…पे… अरहत्तफलक्खणे अधिमोक्खट्ठेन सद्धिन्द्रियं…पे… पवत्तसन्ततिआधिपतेय्यट्ठेन जीवितिन्द्रियं परिपूरतीति एवं चतूसु च मग्गेसु चतूसु च फलेसु अट्ठट्ठ हुत्वा चतुसट्ठि धम्मा पारिपूरिं गच्छन्ति.

७. धोवनासुत्तवण्णना

१०७. सत्तमे धोवनन्ति अट्ठिधोवनं. तस्मिञ्हि जनपदे मनुस्सा ञातके मते न झापेन्ति, आवाटं पन खणित्वा भूमियं निदहन्ति. अथ नेसं पूतिभूतानं अट्ठीनि नीहरित्वा धोवित्वा पटिपाटिया उस्सापेत्वा गन्धमालेहि पूजेत्वा ठपेन्ति. नक्खत्ते पत्ते तानि अट्ठीनि गहेत्वा रोदन्ति परिदेवन्ति, ततो नक्खत्तं कीळन्ति.

८-१०. तिकिच्छकसुत्तादिवण्णना

१०८-११०. अट्ठमे विरेचनन्ति दोसनीहरणभेसज्जं. विरित्ता होतीति नीहटा होति पनुदिता. नवमे वमनन्ति वमनकरणभेसज्जं. दसमे निद्धमनीयाति निद्धमितब्बा. निद्धन्ताति निद्धमिता.

११. पठमअसेखसुत्तवण्णना

१११. एकादसमे अङ्गपरिपूरणत्थं सम्मादिट्ठियेव सम्माञाणन्ति वुत्ता. एवमेते सब्बेपि अरहत्तफलधम्मा असेखा, असेखस्स पवत्तत्ता पच्चवेक्खणञाणम्पि असेखन्ति वुत्तं.

१२. दुतियअसेखसुत्तवण्णना

११२. द्वादसमे असेखियाति असेखायेव, असेखसन्तका वा. इमिना सुत्तेन खीणासवोव कथितोति.

समणसञ्ञावग्गो पठमो.