📜

२. अनुस्सतिवग्गो

१-२. महानामसुत्तद्वयवण्णना

११-१२. दुतियस्स पठमे नानाविहारेहि विहरतन्ति गिहीनं निबद्धो एको विहारो नाम नत्थि, तस्मा अम्हाकं अनिबद्धविहारेन विहरन्तानं केन विहारेन कतरेन निबद्धविहारेन विहातब्बन्ति पुच्छति. आराधकोति सम्पादको परिपूरको. धम्मसोतसमापन्नो बुद्धानुस्सतिंभावेतीति धम्मसोतसमापन्नो हुत्वा बुद्धानुस्सतिं भावेति. दुतिये गिलाना वुट्ठितोति गिलानो हुत्वा वुट्ठितो.

३. नन्दियसुत्तवण्णना

१३. ततिये कल्याणमित्तेति सुमित्ते. एवमेत्थ कल्याणमित्तवसेन सङ्घानुस्सति कथिता. कबळीकाराहारभक्खानन्ति कामावचरदेवानं. असमयविमुत्तोति असमयविमुत्तिया विमुत्तो खीणासवो.

४. सुभूतिसुत्तवण्णना

१४. चतुत्थे को नामायं सुभूती भिक्खूति जानन्तोपि सत्था कथासमुट्ठापनत्थं पुच्छति. सुदत्तस्स उपासकस्स पुत्तोति अनाथपिण्डिकं सन्धायाह. अनाथपिण्डिकस्स हि पुत्तो अत्तनो चूळपितु सन्तिके पब्बजितो, अथ नं सुभूतित्थेरो आदाय सत्थु सन्तिकं अगमासि. सद्धापदानेसूति सद्धानं पुग्गलानं अपदानेसु लक्खणेसु.

५. मेत्तसुत्तवण्णना

१५. पञ्चमे सुखं सुपतीति यथा सेसजना सम्परिवत्तमाना काकच्छमाना दुक्खं सुपन्ति, एवं असुपित्वा सुखं सुपति. निद्दं ओक्कमन्तोपि समापत्तिं समापन्नो विय होति. सुखं पटिबुज्झतीति यथा अञ्ञे नित्थुनन्ता विजम्भमाना सम्परिवत्तन्ता दुक्खं पटिबुज्झन्ति, एवं अप्पटिबुज्झित्वा विकसमानं विय पदुमं सुखं निब्बिकारो पटिबुज्झति. न पापकं सुपिनं पस्सतीति सुपिनं पस्सन्तोपि भद्दकमेव सुपिनं पस्सति, चेतियं वन्दन्तो विय पूजं करोन्तो विय च धम्मं सुणन्तो विय च होति. यथा पनञ्ञे अत्तानं चोरेहि सम्परिवारितं विय वाळेहि उपद्दुतं विय पपाते पतन्तं विय च पस्सन्ति, न एवं पापकं सुपिनं पस्सति.

मनुस्सानं पियो होतीति उरे आमुक्कमुत्ताहारो विय सीसे पिळन्धितमाला विय च मनुस्सानं पियो होति मनापो. अमनुस्सानंपियो होतीति यथेव मनुस्सानं, अमनुस्सानम्पि पियो होति विसाखत्थेरो विय. वत्थु विसुद्धिमग्गे (विसुद्धि. १.२५८) मेत्ताकम्मट्ठाननिद्देसे वित्थारितमेव. देवता रक्खन्तीति पुत्तमिव मातापितरो देवता रक्खन्ति. नास्स अग्गिवा विसं वा सत्थं वा कमतीति मेत्ताविहारिस्स काये उत्तराय उपासिकाय विय अग्गि वा, संयुत्तभाणकचूळसीवत्थेरस्सेव विसं वा, संकिच्चसामणेरस्सेव सत्थं वा न कमति नप्पविसति, नास्स कायं विकोपेतीति वुत्तं होति. धेनुवत्थुम्पि चेत्थ कथयन्ति. एका किर धेनु वच्छकस्स खीरधारं मुञ्चमाना अट्ठासि. एको लुद्दको ‘‘तं विज्झिस्सामी’’ति हत्थेन सम्परिवत्तेत्वा दीघदण्डं सत्तिं मुञ्चि. सा तस्सा सरीरं आहच्च तालपण्णं विय वट्टमाना गता , नेव उपचारबलेन न अप्पनाबलेन, केवलं वच्छके बलवहितचित्तताय. एवं महानुभावा मेत्ता.

तुवटं चित्तं समाधियतीति मेत्ताविहारिनो खिप्पमेव चित्तं समाधियति, नत्थि तस्स दन्धायितत्तं. मुखवण्णो विप्पसीदतीति बन्धना पवुत्ततालपक्कं विय चस्स विप्पसन्नवण्णं मुखं होति. असम्मूळ्हो कालं करोतीति मेत्ताविहारिनो सम्मोहमरणं नाम नत्थि, असम्मूळ्हो पन निद्दं ओक्कमन्तो विय कालं करोति. उत्तरि अप्पटिविज्झन्तोति मेत्तासमापत्तितो उत्तरि अरहत्तं अधिगन्तुं असक्कोन्तो इतो चवित्वा सुत्तप्पबुद्धो विय ब्रह्मलोकं उपपज्जतीति.

६. अट्ठकनागरसुत्तवण्णना

१६. छट्ठे दसमोति जातिगोत्तवसेन चेव सारपत्तकुलगणनाय च दसमे ठाने गणीयति, तेनस्स दसमोत्वेव नामं जातं. अट्ठकनागरोति अट्ठकनगरवासी. कुक्कुटारामेति कुक्कुटसेट्ठिना कारिते आरामे.

तेन भगवता…पे… सम्मदक्खातोति एत्थ अयं सङ्खेपत्थो – यो सो भगवा समतिंस पारमियो पूरेत्वा सब्बकिलेसे भञ्जित्वा अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धो, तेन भगवता तेसं तेसं सत्तानं आसयानुसयं जानता, हत्थतले ठपितं आमलकं विय सब्बञेय्यधम्मे पस्सता, अपिच पुब्बेनिवासादीहि जानता, दिब्बेन चक्खुना पस्सता, तीहि वा विज्जाहि छहि वा पन अभिञ्ञाहि जानता, सब्बत्थ अप्पटिहतेन समन्तचक्खुना पस्सता, सब्बधम्मजाननसमत्थाय पञ्ञाय जानता, सब्बसत्तानं चक्खुविसयातीतानि तिरोकुट्टादिगतानि चापि रूपानि अतिविसुद्धेन मंसचक्खुना वा पस्सता, अत्तहितसाधिकाय समाधिपदट्ठानाय पटिवेधपञ्ञाय जानता, परहितसाधिकाय करुणापदट्ठानाय देसनापञ्ञाय पस्सता, अन्तरायिकधम्मे वा जानता, निय्यानिकधम्मे पस्सता, अरीनं हतत्ता अरहता, सम्मा सामं सब्बधम्मानं बुद्धत्ता सम्मासम्बुद्धेनाति एवं चतुवेसारज्जवसेन चतूहि कारणेहि थोमितेन अत्थि नु खो एको धम्मो अक्खातोति.

अभिसङ्खतन्ति कतं उप्पादितं. अभिसञ्चेतयितन्ति चेतयितं कप्पयितं. सोतत्थ ठितोति सो तस्मिं समथविपस्सनाधम्मे ठितो. धम्मरागेन धम्मनन्दियाति पदद्वयेनपि समथविपस्सनासु छन्दरागो वुत्तो. समथविपस्सनासु हि सब्बेन सब्बं छन्दरागं परियादियितुं सक्कोन्तो अरहा होति, असक्कोन्तो अनागामी होति. सो समथविपस्सनासु छन्दरागस्स अप्पहीनत्ता चतुत्थज्झानचेतनाय सुद्धावासे निब्बत्तति. अयं आचरियानं समानत्थकथा.

वितण्डवादी पनाह – ‘‘तेनेव धम्मरागेनाति वचनतो अकुसलेन सुद्धावासे निब्बत्तती’’ति. सो ‘‘सुत्तं आहराही’’ति वत्तब्बो. अद्धा अञ्ञं अपस्सन्तो इदमेव आहरिस्सति. ततो वत्तब्बो ‘‘किम्पनिदं सुत्तं नीतत्थं, उदाहु नेय्यत्थ’’न्ति. अद्धा ‘‘नीतत्थ’’न्ति वक्खति. ततो वत्तब्बो – एवं सन्ते अनागामिफलत्थिकेन समथविपस्सनासु छन्दरागो कत्तब्बो भविस्सति, छन्दरागे उप्पादिते अनागामिफलं पटिलद्धं भविस्सति, मा ‘‘सुत्तं मे लद्ध’’न्ति यं वा तं वा दीपेहि. पञ्हं कथेन्तेन हि आचरियस्स सन्तिके उग्गहेत्वा अत्थरसं पटिविज्झित्वा कथेतुं वट्टति. अकुसलेन हि सग्गे, कुसलेन च अपाये पटिसन्धि नाम नत्थि. वुत्तञ्चेतं भगवता –

‘‘न, भिक्खवे, लोभजेन कम्मेन, दोसजेन कम्मेन, मोहजेन कम्मेन देवा पञ्ञायन्ति, मनुस्सा पञ्ञायन्ति, या वा पनञ्ञापि काचि सुगतियो. अथ खो, भिक्खवे, लोभजेन कम्मेन, दोसजेन कम्मेन, मोहजेन कम्मेन निरयो पञ्ञायति, तिरच्छानयोनि पञ्ञायति, पेत्तिविसयो पञ्ञायति, या वा पनञ्ञापि काचि दुग्गतियो’’ति (अ. नि. ६.३९) –

एवं सञ्ञापेतब्बो. सचे सञ्जानाति, सञ्जानातु. नो चे सञ्जानाति, ‘‘गच्छ पातोव विहारं पविसित्वा यागुं पिवा’’ति उय्योजेतब्बो.

अयं खो, गहपति, एकधम्मो अक्खातोति एकं धम्मं पुच्छितेन ‘‘अयम्पि एकधम्मो अक्खातो, अयम्पि एकधम्मो अक्खातो’’ति एवं पुच्छावसेन कथितत्ता एकादसपि धम्मा एकधम्मो नाम कतो. अमतुप्पत्तिअत्थेन वा सब्बेपि एकधम्मोति वत्तुं वट्टति.

निधिमुखंगवेसन्तोति निधिं परियेसन्तो. सकिदेवाति एकप्पयोगेनेव. कथं पन एकप्पयोगेनेव एकादसन्नं निधीनं अधिगमो होतीति? इधेकच्चो अरञ्ञे जीवितवुत्तिं गवेसमानो चरति. तमेनं अञ्ञतरो अत्थचरको दिस्वा ‘‘किं, भो, चरसी’’ति पुच्छति. सो ‘‘जीवितवुत्तिं परियेसामी’’ति आह. इतरो ‘‘तेन हि सम्म आगच्छ, एतं पासाणं पवट्टेही’’ति आह. सो तं पवट्टेत्वा उपरूपरिट्ठिता वा कुच्छिया कुच्छिं आहच्च ठिता वा एकादस कुम्भियो पस्सति. एवं एकप्पयोगेन एकादसन्नं अधिगमो होति.

आचरियधनं परियेसिस्सन्तीति अञ्ञतित्थिया हि यस्स सन्तिके सिप्पं उग्गण्हन्ति, तस्स सिप्पुग्गहणतो पुरे वा पच्छा वा अन्तरन्तरा वा गेहतो नीहरित्वा धनं देन्ति. येसं गेहे नत्थि, ते ञातिसभागतो परियेसन्ति. येसं तम्पि नत्थि, ते सभागतो परियेसन्ति. तथा अलभमाना भिक्खम्पि चरित्वा देन्तियेव. तं सन्धायेतं वुत्तं.

किं पनाहन्ति बाहिरका ताव अनिय्यानिकेपि सासने सिप्पमत्तदायकस्स धनं परियेसन्ति, अहं पन एवंविधे निय्यानिकसासने एकादसविधं अमतुप्पत्तिपटिपदं देसेन्तस्स आचरियस्स पूजं किं न करिस्सामि, करिस्सामियेवाति वदति. पच्चेकं दुस्सयुगेन अच्छादेसीति एकमेकस्स भिक्खुनो एकेकं दुस्सयुगं अदासीति अत्थो. समुदाचारवचनं पनेत्थ एवरूपं होति, तस्मा अच्छादेसीति वुत्तं. पञ्चसतं विहारन्ति पञ्चसतग्घनिकं पण्णसालं कारेसीति अत्थो.

७. गोपालसुत्तवण्णना

१७. सत्तमे तिस्सो कथा एकनाळिका चतुरस्सा निसिन्नवत्तिकाति. तत्थ पाळिं वत्वा एकेकस्स पदस्स अत्थकथनं एकनाळिका नाम . अपण्डितगोपालकं दस्सेत्वा, अपण्डितभिक्खुं दस्सेत्वा, पण्डितगोपालकं दस्सेत्वा, पण्डितभिक्खुं दस्सेत्वाति चतुक्कं बन्धित्वा कथनं चतुरस्सा नाम. अपण्डितगोपालकं दस्सेत्वा परियोसानगमनं, अपण्डितभिक्खुं दस्सेत्वा परियोसानगमनं, पण्डितगोपालकं दस्सेत्वा परियोसानगमनं, पण्डितभिक्खुं दस्सेत्वा परियोसानगमनन्ति अयं निसिन्नवत्तिका नाम. अयं इध सब्बाचरियानं आचिण्णा.

एकादसहि, भिक्खवे, अङ्गेहीति एकादसहि अगुणकोट्ठासेहि. गोगणन्ति गोमण्डलं. परिहरितुन्ति परिग्गहेत्वा विचरितुं. फातिं कातुन्ति वड्ढिं आपादेतुं. इधाति इमस्मिं लोके. न रूपञ्ञू होतीति गणनतो वा वण्णतो वा रूपं न जानाति. गणनतो न जानाति नाम अत्तनो गुन्नं सतं वा सहस्सं वाति सङ्ख्यं न जानाति, सो गावीसु हटासु वा पलातासु वा गोगणं गणेत्वा ‘‘अज्ज एत्तका न दिस्सन्ती’’ति द्वे तीणि गामन्तरानि वा अटविं वा विचरन्तो न परियेसति. अञ्ञेसं गावीसु अत्तनो गोगणं पविट्ठासुपि गोगणं गणेत्वा ‘‘इमा एत्तिका गावो न अम्हाक’’न्ति यट्ठिया पोथेत्वा न नीहरति. तस्स नट्ठा गावियो नट्ठाव होन्ति. परगावियो गहेत्वा चरति. गोसामिका दिस्वा ‘‘अयं एत्तकं कालं अम्हाकं धेनू दुही’’ति तज्जेत्वा अत्तनो गावियो गहेत्वा गच्छन्ति. तस्स गोगणोपि परिहायति, पञ्च गोरसपरिभोगतोपि परिबाहिरो होति. वण्णतो न जानाति नाम ‘‘एत्तिका गावी सेता, एत्तिका रत्ता, एत्तिका काळा, एत्तिका ओदाता, एत्तिका कबरा, एत्तिका नीला’’ति न जानाति. सो गावीसु हटासु वा पलातासु वा…पे… पञ्चगोरसपरिभोगतोपि परिबाहिरो होति.

न लक्खणकुसलोति गावीनं सरीरे कतं धनुसत्तिसूलादिभेदं लक्खणं न जानाति. सो गावीसु हटासु वा पलातासु वा ‘‘अज्ज असुकलक्खणा असुकलक्खणा च गावो न दिस्सन्ती’’ति…पे… पञ्चगोरसपरिभोगतोपि परिबाहिरो होति.

न आसाटिकं हारेताति गुन्नं खाणुकण्टकादीहि पहटट्ठानेसु वणो होति. तत्थ नीलमक्खिका अण्डकानि ठपेन्ति, तेसं आसाटिकाति नामं. तानि दण्डकेन अपनेत्वा भेसज्जं दातब्बं होति, बालो गोपालको तथा न करोति. तेन वुत्तं – ‘‘न आसाटिकं हारेता होती’’ति. तस्स गुन्नं वणा वड्ढन्ति, गम्भीरा होन्ति, पाणका कुच्छिं पविसन्ति, गावो गेलञ्ञाभिभूता नेव यावदत्थं तिणं खादितुं न पानीयं पातुं सक्कोन्ति. तत्थ गुन्नं खीरं छिज्जति, गोणानं जवो हायति, उभयेसम्पि जीवितन्तरायो होति. एवमस्स गोगणोपि परिहायति…पे… पञ्चगोरसतोपि परिबाहिरो होति.

न वणं पटिच्छादेता होतीति गुन्नं वुत्तनयेनेव सञ्जातो वणो भेसज्जं दत्वा वाकेन वा चीरकेन वा बन्धित्वा पटिच्छादेतब्बो होति. बालगोपालको तं न करोति. अथस्स गुन्नं वणेहि यूसा पग्घरन्ति, ता अञ्ञमञ्ञं निघंसन्ति. तेन अञ्ञेसम्पि वणा जायन्ति. एवं गावो गेलञ्ञाभिभूता नेव यावदत्थं तिणानि खादितुं…पे… परिबाहिरो होति.

न धूमं कत्ता होतीति अन्तोवस्से डंसमकसादीनं उस्सन्नकाले गोगणे वजं पविट्ठे तत्थ तत्थ धूमो कातब्बो होति. अपण्डितगोपालको तं न करोति, गोगणो सब्बरत्तिं डंसादीहि उपद्दुतो निद्दं अलभित्वा पुनदिवसे अरञ्ञे तत्थ तत्थ रुक्खमूलादीसु निपज्जित्वा निद्दायति. नेव यावदत्थं तिणानि खादितुं…पे… परिबाहिरो होति.

न तित्थं जानातीति तित्थम्पि समन्ति वा विसमन्ति वा सगाहन्ति वा निग्गाहन्ति वा न जानाति. सो अतित्थेन गावियो ओतारेति. तासं विसमतित्थे पासाणादीनि अक्कमन्तीनं पादा भिज्जन्ति. सगाहं गम्भीरं तित्थं ओतिण्णे कुम्भीलादयो गावो गण्हन्ति, ‘‘अज्ज एत्तिका गावो नट्ठा, अज्ज एत्तिका’’ति वत्तब्बतं आपज्जन्ति. एवमस्स गो गणोपि परिहायति…पे… पञ्चगोरसतोपि परिबाहिरो होति.

न पीतं जानातीति पीतम्पि अपीतम्पि न जानाति. गोपालकेन हि ‘‘इमाय गाविया पीतं, इमाय न पीतं, इमाय पानीयतित्थे ओकासो लद्धो, इमाय न लद्धो’’ति एवं पीतापीतं जानितब्बं होति. अयं पन दिवसभागे अरञ्ञे गोगणं रक्खित्वा ‘‘पानीयं पायेस्सामी’’ति नदिं वा तळाकं वा ओगाहेत्वा गच्छति. तत्थ महाउसभा च अनुसभा च बलवगावियो च दुब्बलानि चेव महल्लकानि च गोरूपानि सिङ्गेहि वा फासुकाहि वा पहरित्वा अत्तनो ओकासं कत्वा ऊरुप्पमाणं उदकं पविसित्वा यथाकामं पिवन्ति. अवसेसा ओकासं अलभमाना तीरे ठत्वा कललमिस्सकं उदकं पिवन्ति वा अपीता एव वा होन्ति. अथ सो गोपालको पिट्ठियं पहरित्वा पुन अरञ्ञं पवेसेति. तत्थ अपीता गावियो पिपासाय सुस्समाना यावदत्थं तिणानि खादितुं न सक्कोन्ति. तत्थ गुन्नं खीरं छिज्जति. गोणानं जवो हायति…पे… परिबाहिरो होति.

न वीथिं जानातीति ‘‘अयं मग्गो समो खेमो, अयं विसमो सासङ्को सप्पटिभयो’’ति न जानाति. सो समं खेमं मग्गं वज्जेत्वा गोगणं इतरमग्गं पटिपादेति. तत्थ गावो सीहब्यग्घादीनं गन्धेन चोरपरिस्सयेन च अभिभूता भन्तमिगसप्पटिभागा गीवं उक्खिपित्वा तिट्ठन्ति , नेव यावदत्थं तिणानि खादन्ति, न पानीयं पिवन्ति. तत्थ गुन्नं खीरं छिज्जति…पे… परिबाहिरो होति.

गोचरकुसलो होतीति गोपालकेन हि गोचरकुसलेन भवितब्बं, पञ्चाहिकचारो वा सत्ताहिकचारो वा जानितब्बो. एकदिसाय गोगणं चारेत्वा पुनदिवसे तत्थ न चारेतब्बो. महता हि गोगणेन चिण्णट्ठानं भेरितलं विय सुद्धं होति नित्तिणं, उदकम्पि आलुलीयति. तस्मा पञ्चमे वा सत्तमे वा दिवसे पुन तत्थ चारेतुं वट्टति. एत्तकेन हि तिणम्पि पटिविरुहति, उदकम्पि पसीदति, अयं पन इमं पञ्चाहिकचारं वा सत्ताहिकचारं वा न जानाति, दिवसे दिवसे रक्खितट्ठानेयेव रक्खति. अथस्स गोगणो हरिततिणं न लभति, सुक्खतिणं खादन्तो कललमिस्सकं उदकं पिवति. तत्थ गुन्नं खीरं छिज्जति…पे… परिबाहिरो होति.

अनवसेसदोही च होतीति पण्डितगोपालकेन हि याव वच्छकस्स मंसलोहितं सण्ठाति, ताव एकं द्वे थने ठपेत्वा सावसेसदोहिना भवितब्बं. अयं वच्छकस्स किञ्चि अनवसेसेत्वा दुहति. खीरपको वच्छो खीरपिपासाय सुस्सति, सण्ठातुं असक्कोन्तो कम्पमानो मातु पुरतो पतित्वा कालं करोन्ति. माता पुत्तकं दिस्वा, ‘‘मय्हं पुत्तको अत्तनो मातुखीरं पातुं न लभती’’ति पुत्तसोकेन नेव यावदत्थं तिणानि खादितुं न पानीयं पातुं सक्कोति, थनेसु खीरं छिज्जति. एवमस्स गोगणोपि परिहायति…पे… पञ्चगोरसतोपि परिबाहिरो होति.

गुन्नं पितिट्ठानं करोन्तीति गोपितरो. गावो परिणायन्ति यथारुचिं गहेत्वा गच्छन्तीति गोपरिणायका. ते नअतिरेकपूजायाति पण्डितो हि गोपालको एवरूपे उसभे अतिरेकपूजाय पूजेति, पणीतं गोभत्तं देति, गन्धपञ्चङ्गुलिकेहि मण्डेति, मालं पिळन्धेति, सिङ्गेसु सुवण्णरजतकोसके च धारेति, रत्तिं दीपं जालेत्वा चेलवितानस्स हेट्ठा सयापेति. अयं पन ततो एकसक्कारम्पि न करोति. उसभा अतिरेकपूजं अलभमाना गोगणं न रक्खन्ति, परिस्सयं न वारेन्ति. एवमस्स गोगणोपि परिहायति…पे… पञ्चगोरसतोपि परिबाहिरो होति.

इधाति इमस्मिं सासने. न रूपञ्ञू होतीति ‘‘चत्तारि महाभूतानि चतुन्नञ्च महाभूतानं उपादायरूप’’न्ति एवं वुत्तं रूपं द्वीहाकारेहि न जानाति गणनतो वा समुट्ठानतो वा. गणनतो न जानाति नाम – ‘‘चक्खायतनं सोतायतनं घानायतनं जिव्हाकायरूपसद्दगन्धरसफोट्ठब्बायतनं, इत्थिन्द्रियं पुरिसिन्द्रियं जीवितिन्द्रियं कायविञ्ञत्ति वचीविञ्ञत्ति आकासधातु आपोधातु रूपस्स लहुता, मुदुता, कम्मञ्ञता, उपचयो, सन्तति, जरता, रूपस्स अनिच्चता, कबळीकारो आहारो’’ति (ध. स. ६५७-६६५) एवं पाळिया आगता पञ्चवीसति रूपकोट्ठासाति न जानाति. सेय्यथापि सो गोपालको गणनतो गुन्नं रूपं न जानाति, तथूपमो अयं भिक्खु. सो गणनतो रूपं अजानन्तो रूपं परिग्गहेत्वा अरूपं ववत्थपेत्वा रूपारूपं परिग्गहेत्वा पच्चयं सल्लक्खेत्वा लक्खणं आरोपेत्वा कम्मट्ठानं मत्थकं पापेतुं न सक्कोति. सो यथा तस्स गोपालकस्स गोगणो न वड्ढति, एवं इमस्मिं सासने सीलसमाधिविपस्सनामग्गफलनिब्बानेहि न वड्ढति. यथा च सो गोपालको पञ्चहि गोरसेहि परिबाहिरो होति , एवमेवायं असेखेन सीलक्खन्धेन असेखेन समाधिपञ्ञाविमुत्ति विमुत्तिञाणदस्सनक्खन्धेनाति पञ्चहि धम्मक्खन्धेहि परिबाहिरो होति.

समुट्ठानतोन जानाति नाम – ‘‘एत्तकं रूपं एकसमुट्ठानं, एत्तकं द्विसमुट्ठानं, एत्तकं तिसमुट्ठानं, एत्तकं चतुसमुट्ठानं, एत्तकं नकुतोचि समुट्ठाती’’ति न जानाति. सेय्यथापि सो गोपालको वण्णतो गुन्नं रूपं न जानाति, तथूपमो अयं भिक्खु. सो समुट्ठानतो रूपं अजानन्तो रूपं परिग्गहेत्वा…पे… परिबाहिरो होति.

न लक्खणकुसलो होतीति ‘‘कम्मलक्खणो बालो, कम्मलक्खणो पण्डितो’’ति एवं वुत्तं कुसलाकुसलकम्मं पण्डितबाललक्खणन्ति न जानाति. सो एवं अजानन्तो बाले वज्जेत्वा पण्डिते न सेवति. बाले वज्जेत्वा पण्डिते असेवन्तो कप्पियाकप्पियं कुसलाकुसलं सावज्जानवज्जं गरुकलहुकं सतेकिच्छातेकिच्छं कारणाकारणं न जानाति. तं अजानन्तो कम्मट्ठानं गहेत्वा वड्ढेतुं न सक्कोति. सो यथा तस्स गोपालकस्स गोगणो न वड्ढति, एवं इमस्मिं सासने यथावुत्तेहि सीलादीहि न वड्ढति. सो गोपालको विय च पञ्चहि गोरसेहि, पञ्चहि धम्मक्खन्धेहि परिबाहिरो होति.

न आसाटिकं हारेता होतीति ‘‘उप्पन्नं कामवितक्क’’न्ति एवं वुत्ते कामवितक्कादयो न विनोदेति. सो इमं अकुसलवितक्कं आसाटिकं अहारेत्वा वितक्कवसिको हुत्वा विचरन्तो कम्मट्ठानं गहेत्वा वड्ढेतुं न सक्कोति. सो यथा तस्स गोपालकस्स…पे… परिबाहिरो होति.

न वणं पटिच्छादेता होतीति ‘‘चक्खुना रूपं दिस्वा निमित्तग्गाही होती’’तिआदिना नयेन सब्बारम्मणेसु निमित्तं गण्हन्तो यथा सो गोपालको वणं न पटिच्छादेति, एवं संवरं न सम्पादेति. सो विवटद्वारो विचरन्तो कम्मट्ठानं गहेत्वा वड्ढेतुं न सक्कोति…पे… परिबाहिरो होति.

न धूमं कत्ता होतीति सो गोपालको धूमं विय धम्मदेसनाधूमं न करोति, धम्मकथं वा सरभञ्ञं वा उपनिसिन्नककथं वा अनुमोदनं वा न करोति, ततो नं मनुस्सा ‘‘बहुस्सुतो गुणवा’’ति न जानन्ति. ते गुणागुणं अजानन्तो चतूहि पच्चयेहि सङ्गहं न करोन्ति. सो पच्चयेहि किलममानो बुद्धवचनं सज्झायं कातुं वत्तपटिवत्तं पूरेतुं कम्मट्ठानं गहेत्वा वड्ढेतुं न सक्कोति…पे… परिबाहिरो होति.

तित्थं जानातीति तित्थभूते बहुस्सुतभिक्खू न उपसङ्कमति. अनुपसङ्कमन्तो ‘‘इदं, भन्ते, ब्यञ्जनं कथं रोपेतब्बं? इमस्स भासितस्स को अत्थो? इमस्मिं ठाने पाळि किं वदति? इमस्मिं ठाने अत्थो किं दीपेती’’ति एवं न परिपुच्छति न परिपञ्हति, न जानापेतीति अत्थो. तस्स ते एवं अपरिपुच्छिता अविवटञ्चेव न विवरन्ति, भाजेत्वा न दस्सेन्ति, अनुत्तानीकतञ्च न उत्तानिं करोन्ति, अपाकटं न पाकटं करोन्ति. अनेकविहितेसु च कङ्खाठानियेसु धम्मेसूति अनेकविधासु कङ्खासु एककङ्खम्पि न पटिविनोदेन्ति. कङ्खायेव हि कङ्खाठानिया धम्मा नाम. तत्थ एकं कङ्खम्पि न नीहरन्तीति अत्थो. सो एवं बहुस्सुततित्थं अनुपसङ्कमित्वा सकङ्खो कम्मट्ठानं गहेत्वा वड्ढेतुं न सक्कोति. यथा वा सो गोपालको तित्थं न जानाति, एवं अयम्पि भिक्खु धम्मतित्थं न जानाति. अजानन्तो अविसये पञ्हं पुच्छति, आभिधम्मिकं उपसङ्कमित्वा कप्पियाकप्पियं पुच्छति, विनयधरं उपसङ्कमित्वा रूपारूपपरिच्छेदं पुच्छति. ते अविसये पुट्ठा कथेतुं न सक्कोन्ति. सो अत्तना सकङ्खो कम्मट्ठानं गहेत्वा वड्ढेतुं न सक्कोति…पे… परिबाहिरो होति.

पीतं जानातीति यथा सो गोपालको पीतापीतं न जानाति, एवं धम्मूपसञ्हितं पामोज्जं न जानाति न लभति. सवनमयं पुञ्ञकिरियवत्थुं निस्साय आनिसंसं न विन्दति, धम्मस्सवनग्गं गन्त्वा सक्कच्चं न सुणाति, निसिन्नो निद्दायति, कथं कथेति, अञ्ञविहितको होति. सो सक्कच्चं धम्मं अस्सुणन्तो कम्मट्ठानं गहेत्वा वड्ढेतुं न सक्कोति…पे… परिबाहिरो होति.

न वीथिं जानातीति सो गोपालको मग्गामग्गं विय ‘‘अयं लोकियो, अयं लोकुत्तरो’’ति अरियं अट्ठङ्गिकं मग्गं यथाभूतं नप्पजानाति. अजानन्तो लोकियमग्गे अभिनिविसित्वा लोकुत्तरं निब्बत्तेतुं न सक्कोति…पे… परिबाहिरो होति.

न गोचरकुसलो होतीति सो गोपालको पञ्चाहिकसत्ताहिकचारे विय चत्तारो सतिपट्ठाने ‘‘इमे लोकिया, इमे लोकुत्तरा’’ति यथाभूतं नप्पजानाति. अजानन्तो सुखुमट्ठानेसु अत्तनो ञाणं चरापेत्वा लोकियसतिपट्ठाने अभिनिविसित्वा लोकुत्तरं निब्बत्तेतुं न सक्कोति…पे… परिबाहिरो होति.

अनवसेसदोहीहोतीति पटिग्गहणे मत्तं अजानन्तो अनवसेसं दुहति. निद्देसवारे पनस्स अभिहट्ठुं पवारेन्तीति अभिहरित्वा पवारेन्ति. एत्थ द्वे अभिहारा वाचाभिहारो च, पच्चयाभिहारो च. वाचाभिहारो नाम मनुस्सा भिक्खुस्स सन्तिकं गन्त्वा ‘‘वदेय्याथ, भन्ते, येनत्थो’’ति पवारेन्ति. पच्चयाभिहारो नाम वत्थादीनि वा सप्पिनवनीतफाणितादीनि वा गहेत्वा भिक्खुस्स सन्तिकं गन्त्वा ‘‘गण्हथ, भन्ते, यावतकेन अत्थो’’ति वदन्ति. तत्र भिक्खु मत्तं न जानातीति भिक्खु तेसु पच्चयेसु पमाणं न जानाति. ‘‘दायकस्स वसो वेदितब्बो, देय्यधम्मस्स वसो वेदितब्बो, अत्तनो थामो वेदितब्बो’’ति इमिना नयेन पमाणयुत्तकं अग्गहेत्वा यं आहरन्ति, तं सब्बं गण्हातीति अत्थो. मनुस्सा विप्पटिसारिनो न पुन अभिहरित्वा पवारेन्ति. सो पच्चयेहि किलमन्तो कम्मट्ठानं गहेत्वा वड्ढेतुं न सक्कोति…पे… परिबाहिरो होति.

ते न अतिरेकपूजाय पूजेता होतीति सो गोपालको महाउसभे विय थेरे भिक्खू इमाय आवि चेव रहो च मेत्ताकायकम्मादिकाय अतिरेकपूजाय न पूजेति. ततो थेरा ‘‘इमे अम्हेसु गरुचित्तीकारं न करोन्ती’’ति नवके भिक्खू द्वीहि सङ्गहेहि न सङ्गण्हन्ति, नेव धम्मसङ्गहेन सङ्गण्हन्ति, न आमिससङ्गहेन, चीवरेन वा पत्तेन वा पत्तपरियापन्नेन वा वसनट्ठानेन वा किलमन्तेपि नप्पटिजग्गन्ति, पाळिं वा अट्ठकथं वा धम्मकथाबन्धं वा गुळ्हगन्थं वा न सिक्खापेन्ति. नवका थेरानं सन्तिका सब्बसो इमे द्वे सङ्गहे अलभमाना इमस्मिं सासने पतिट्ठातुं न सक्कोन्ति. यथा तस्स गोपालकस्स गोगणो न वड्ढति, एवं सीलादीहि न वड्ढन्ति. यथा च सो गोपालको पञ्चहि गोरसेहि, एवं पञ्चहि धम्मक्खन्धेहि परिबाहिरा होन्ति. सुक्कपक्खो कण्हपक्खे वुत्तविपल्लासवसेन योजेत्वा वेदितब्बो.

अनुस्सतिवग्गो दुतियो.

मनोरथपूरणिया अङ्गुत्तरनिकाय-अट्ठकथाय

एकादसकनिपातस्स संवण्णना निट्ठिता.

निगमनकथा

एत्तावता च –

आयाचितो सुमतिना थेरेन भदन्तजोतिपालेन;

कञ्चिपुरादीसु मया पुब्बे सद्धिं वसन्तेन.

वरतम्बपण्णिदीपे महाविहारम्हि वसनकालेपि;

पाकं गते विय दुमे वलञ्जमानम्हि सद्धम्मे.

पारं पिटकत्तयसागरस्स गन्त्वा ठितेन सुमतिना;

परिसुद्धाजीवेनाभियाचितो जीवकेनापि.

धम्मकथाय निपुणपरमनिकायस्सट्ठकथं आरद्धो;

यमहं चिरकालट्ठितिमिच्छन्तो सासनवरस्स.

सा हि महाअट्ठकथाय सारमादाय निट्ठिता एसा;

चतुनवुतिपरिमाणाय पाळिया भाणवारेहि.

सब्बागमसंवण्णनमनोरथो पूरितो च मे यस्मा;

एताय मनोरथपूरणीति नामं ततो अस्सा.

एकूनसट्ठिमत्तो विसुद्धिमग्गोपि भाणवारेहि;

अत्थप्पकासनत्थाय आगमानं कतो यस्मा.

तस्मा तेन सहायं गाथागणनानयेन अट्ठकथा;

तीहाधिकदियड्ढसतं विञ्ञेय्या भाणवारानं.

तीहाधिकदियड्ढसतप्पमाणमिति भाणवारतो एसा;

समयं पकासयन्ती महाविहाराधिवासीनं.

मूलट्ठकथासारं आदाय मया इमं करोन्तेन;

यं पुञ्ञमुपचितं तेन होतु लोको सदा सुखितोति.

परमविसुद्धसद्धाबुद्धिवीरियप्पटिमण्डितेन सीलाचारज्जवमद्दवादिगुणसमुदयसमुदितेन सकसमयसमयन्तरगहनज्झोगाहनसमत्थेन पञ्ञावेय्यत्तियसमन्नागतेन तिपिटकपरियत्तिप्पभेदे साट्ठकथे सत्थु सासने अप्पटिहतञाणप्पभावेन महावेय्याकरणेन करणसम्पत्तिजनितसुखविनिग्गतमधुरोदारवचनलावण्णयुत्तेन युत्तमुत्तवादिना वादीवरेन महाकविना पभिन्नपटिसम्भिदापरिवारे छळभिञ्ञादिप्पभेदगुणप्पटिमण्डिते उत्तरिमनुस्सधम्मे सुप्पतिट्ठितबुद्धीनं थेरानं थेरवंसप्पदीपानं महाविहारवासीनं वंसालङ्कारभूतेन सुविपुलविसुद्धबुद्धिना बुद्धघोसोति गरूहि गहितनामधेय्येन थेरेन कता अयं मनोरथपूरणी नाम अङ्गुत्तरनिकायट्ठकथा –

ताव तिट्ठतु लोकस्मिं, लोकनित्थरणेसिनं;

दस्सेन्ती कुलपुत्तानं, नयं चित्तविसुद्धिया.

याव बुद्धोति नामम्पि, सुद्धचित्तस्स तादिनो;

लोकम्हि लोकजेट्ठस्स, पवत्तति महेसिनोति.

मनोरथपूरणी नाम

अङ्गुत्तरनिकाय-अट्ठकथा सब्बाकारेन निट्ठिता.