📜

(६) १. गोतमीवग्गो

१. गोतमीसुत्तवण्णना

५१. छट्ठस्स पठमे सक्केसु विहरतीति पठमगमनेन गन्त्वा विहरति. महापजापतीति पुत्तपजाय चेव धीतुपजाय च महन्तत्ता एवंलद्धनामा. येन भगवा तेनुपसङ्कमीति भगवा कपिलपुरं गन्त्वा पठममेव नन्दं पब्बाजेसि, सत्तमे दिवसे राहुलकुमारं. चुम्बटककलहे (दी. नि. अट्ठ. २.३३१; सं. नि. अट्ठ. १.१.३७) पन उभयनगरवासिकेसु युद्धत्थाय निक्खन्तेसु सत्था गन्त्वा ते राजानो सञ्ञापेत्वा अत्तदण्डसुत्तं (सु. नि. ९४१ आदयो; महानि. १७० आदयो) कथेसि. राजानो पसीदित्वा अड्ढतियसते अड्ढतियसते कुमारे अदंसु, तानि पञ्च कुमारसतानि सत्थु सन्तिके पब्बजिंसु, अथ नेसं पजापतियो सासनं पेसेत्वा अनभिरतिं उप्पादयिंसु. सत्था तेसं अनभिरतिया उप्पन्नभावं ञत्वा ते पञ्चसते दहरभिक्खू कुणालदहं नेत्वा अत्तनो कुणालकाले निसिन्नपुब्बे पासाणतले निसीदित्वा कुणालजातककथाय (जा. २.२१.कुणालजातक) तेसं अनभिरतिं विनोदेत्वा सब्बेपि ते सोतापत्तिफले पतिट्ठापेसि, पुन महावनं आनेत्वा अरहत्तफलेति. तेसं चित्तजाननत्थं पुनपि पजापतियो सासनं पहिणिंसु. ते ‘‘अभब्बा मयं घरावासस्सा’’ति पटिसासनं पहिणिंसु. ता ‘‘न दानि अम्हाकं घरं गन्तुं युत्तं, महापजापतिया सन्तिकं गन्त्वा पब्बज्जं अनुजानापेत्वा पब्बजिस्सामा’’ति पञ्चसतापि महापजापतिं उपसङ्कमित्वा ‘‘अय्ये, अम्हाकं पब्बज्जं अनुजानापेथा’’ति आहंसु. महापजापती ता इत्थियो गहेत्वा येन भगवा तेनुपसङ्कमि. सेतच्छत्तस्स हेट्ठा रञ्ञो परिनिब्बुतकाले उपसङ्कमीतिपि वदन्तियेव.

अलं गोतमि, मा ते रुच्चीति कस्मा पटिक्खिपि, ननु सब्बेसम्पि बुद्धानं चतस्सो परिसा होन्तीति? कामं होन्ति, किलमेत्वा पन अनेकवारं याचिते अनुञ्ञातं पब्बज्जं ‘‘दुक्खेन लद्धा’’ति सम्मा परिपालेस्सन्तीति गरुं कत्वा अनुञ्ञातुकामो पटिक्खिपि. पक्कामीति पुन कपिलपुरमेव पाविसि. यथाभिरन्तंविहरित्वाति बोधनेय्यसत्तानं उपनिस्सयं ओलोकेन्तो यथाज्झासयने विहरित्वा. चारिकं पक्कामीति महाजनसङ्गहं करोन्तो उत्तमाय बुद्धसिरिया अनोपमेन बुद्धविलासेन अतुरितचारिकं पक्कामि.

सम्बहुलाहि साकियानीहि सद्धिन्ति अन्तोनिवेसनम्हियेव दसबलं उद्दिस्स पब्बज्जावेसं गहेत्वा पञ्चसता साकियानियो पब्बज्जावेसंयेव गाहापेत्वा सब्बाहिपि ताहि सम्बहुलाहि साकियानीहि सद्धिं. चारिकं पक्कामीति गमनं अभिनीहरि. गमनाभिनीहरणकाले पन ता सुखुमाला राजित्थियो पदसा गन्तुं न सक्खिस्सन्तीति साकियकोलियराजानो सोवण्णसिविकायो उपट्ठापयिंसु. ता पन ‘‘याने आरुय्ह गच्छन्तीति सत्थरि अगारवो कतो होती’’ति एकपण्णासयोजनिकं पदसाव पटिपज्जिंसु. राजानोपि पुरतो च पच्छतो च आरक्खं संविदहापेत्वा तण्डुलसप्पितेलादीनं सकटानि पूरापेत्वा ‘‘गतट्ठाने गतट्ठाने आहारं पटियादेथा’’ति पुरिसे पेसयिंसु. सूनेहि पादेहीति तासञ्हि सुखुमालत्ता पादेसु एको फोटो उट्ठेति, एको भिज्जति. उभो पादा कतकट्ठिसम्परिकिण्णा विय हुत्वा उद्धुमाता जाता. तेन वुत्तं – ‘‘सूनेहि पादेही’’ति. बहिद्वारकोट्ठकेति द्वारकोट्ठकतो बहि. कस्मा पनेवं ठिताति? एवं किरस्सा अहोसि – ‘‘अहं तथागतेन अननुञ्ञाता सयमेव पब्बज्जावेसं अग्गहेसिं, एवं गहितभावो च पन मे सकलजम्बुदीपे पाकटो जातो. सचे सत्था पब्बज्जं अनुजानाति, इच्चेतं कुसलं. सचे पन नानुजानिस्सति, महती गरहा भविस्सती’’ति विहारं पविसितुं असक्कोन्ती रोदमानाव अट्ठासि.

किं नु त्वं गोतमीति किं नु राजकुलानं विपत्ति उप्पन्ना, केन त्वं कारणेन एवं विवण्णभावं पत्ता, सूनेहि पादेहि…पे… ठिताति. अञ्ञेनपि परियायेनाति अञ्ञेनपि कारणेन. बहुकारा, भन्तेतिआदिना तस्सा गुणं कथेत्वा पुन पब्बज्जं याचन्तो एवमाह. सत्थापि ‘‘इत्थियो नाम परित्तपञ्ञा, एकयाचितमत्तेन पब्बज्जाय अनुञ्ञाताय न मम सासनं गरुं कत्वा गण्हिस्सन्ती’’ति तिक्खत्तुं पटिक्खिपित्वा इदानि गरुं कत्वा गाहापेतुकामताय सचे, आनन्द, महापजापती गोतमीअट्ठ गरुधम्मे पटिग्गण्हाति, साव’स्सा होतुउपसम्पदातिआदिमाह. तत्थ सावस्साति सा एव अस्सा पब्बज्जापि उपसम्पदापि होतु.

तदहूपसम्पन्नस्साति तंदिवसं उपसम्पन्नस्स. अभिवादनं पच्चुट्ठानं अञ्जलिकम्मं सामीचिकम्मं कत्तब्बन्ति ओमानातिमाने अकत्वा पञ्चपतिट्ठितेन अभिवादनं, आसना पच्चुट्ठाय पच्चुग्गमनवसेन पच्चुट्ठानं, दसनखे समोधानेत्वा अञ्जलिकम्मं, आसनपञ्ञापनबीजनादिकं अनुच्छविककम्मसङ्खातं सामीचिकम्मञ्च कतब्बं. अभिक्खुके आवासेति यत्थ वसन्तिया अनन्तरायेन ओवादत्थाय उपसङ्कमनट्ठाने ओवाददायको आचरियो नत्थि, अयं अभिक्खुको आवासो नाम. एवरूपे आवासे वस्सं न उपगन्तब्बं. अन्वड्ढमासन्ति अनुपोसथिकं. ओवादूपसङ्कमनन्ति ओवादत्थाय उपसङ्कमनं. दिट्ठेनाति चक्खुना दिट्ठेन. सुतेनाति सोतेन सुतेन. परिसङ्कायाति दिट्ठसुतवसेन परिसङ्कितेन. गरुधम्मन्ति गरुकं सङ्घादिसेसापत्तिं. पक्खमानत्तन्ति अनूनानि पन्नरस दिवसानि मानत्तं. छसु धम्मेसूति विकालभोजनच्छट्ठेसु सिक्खापदेसु. सिक्खितसिक्खायाति एकसिक्खम्पि अखण्डं कत्वा पूरितसिक्खाय. अक्कोसितब्बो परिभासितब्बोति दसन्नं अक्कोसवत्थूनं अञ्ञतरेन अक्कोसवत्थुना न अक्कोसितब्बो, भयूपदंसनाय याय कायचि परिभासाय न परिभासितब्बो.

ओवटो भिक्खुनीनं भिक्खूसु वचनपथोति ओवादानुसासनधम्मकथासङ्खातो वचनपथो भिक्खुनीनं भिक्खूसु ओवरितो पिहितो, न भिक्खुनिया कोचि भिक्खु ओवदितब्बो अनुसासितब्बो वा ‘‘भन्ते, पोराणकत्थेरा इदं चीवरवत्तं पूरयिंसू’’ति एवं पन पवेणिवसेन कथेतुं वट्टति. अनोवटोभिक्खूनं भिक्खुनीसु वचनपथोति भिक्खूनं पन भिक्खुनीसु वचनपथो अनिवारितो, यथारुचि ओवदितुं अनुसासितुं धम्मकथं कथेतुन्ति अयमेत्थ सङ्खेपो, वित्थारतो पनेसा गरुधम्मकथा समन्तपासादिकाय विनयसंवण्णनाय (पाचि. अट्ठ. १४८) वुत्तनयेनेव वेदितब्बा.

इमे पन अट्ठ गरुधम्मे सत्थु सन्तिके उग्गहेत्वा थेरेन अत्तनो आरोचियमाने सुत्वाव महापजापतिया ताव महन्तं दोमनस्सं खणेन पटिप्पस्सम्भि, अनोतत्तदहतो आभतेन सीतुदकस्स घटसतेन मत्थके परिसित्ता विय विगतपरिळाहा अत्तमना हुत्वा गरुधम्मपटिग्गहणेन उप्पन्नपीतिपामोज्जं आविकरोन्ती सेय्यथापि, भन्तेतिआदिकं उदानं उदानेसि.

कुम्भत्थेनकेहीति कुम्भे दीपं जालेत्वा तेन आलोकेन परघरे भण्डं विचिनित्वा थेनकचोरेहि. सेतट्ठिका नाम रोगजातीति एको पाणको नाळमज्झगतं कण्डं विज्झति, येन विद्धा कण्डा निक्खन्तम्पि सालिसीसं खीरं गहेतुं न सक्कोति. मञ्जिट्ठिका नाम रोगजातीति उच्छूनं अन्तोरत्तभावो.

महतो तळाकस्स पटिकच्चेव आळिन्ति इमिना पन एतमत्थं दस्सेति – यथा महतो तळाकस्स पाळिया अबद्धायपि किञ्चि उदकं तिट्ठतेव, पठममेव बद्धाय पन यं अबद्धपच्चया न तिट्ठेय्य, तम्पि तिट्ठेय्य, एवमेव ये इमे अनुप्पन्ने वत्थुस्मिं पटिकच्चेव अनतिक्कमनत्थाय गरुधम्मा पञ्ञत्ता, तेसु अपञ्ञत्तेसु मातुगामस्स पब्बजितत्ता पञ्च वस्ससतानि सद्धम्मो तिट्ठेय्य. पटिकच्चेव पञ्ञत्तत्ता पन अपरानिपि पञ्च वस्ससतानि ठस्सतीति एवं पठमं वुत्तवस्ससहस्समेव ठस्सति. वस्ससहस्सन्ति चेतं पटिसम्भिदापभेदप्पत्तखीणासवानं वसेनेव वुत्तं, ततो पन उत्तरिपि सुक्खविपस्सकखीणासववसेन वस्ससहस्सं, अनागामिवसेन वस्ससहस्सं, सकदागामिवसेन वस्ससहस्सं, सोतापन्नवसेन वस्ससहस्सन्ति एवं पञ्चवस्ससहस्सानि पटिवेधसद्धम्मो ठस्सति. परियत्तिधम्मोपि तानियेव. न हि परियत्तिया असति पटिवेधो अत्थि, नापि परियत्तिया सति पटिवेधो न होति. लिङ्गं पन परियत्तिया अन्तरहितायपि चिरं पवत्तिस्सतीति.

२. ओवादसुत्तवण्णना

५२. दुतिये बहुस्सुतोति इध सकलस्सपि बुद्धवचनस्स वसेन बहुस्सुतभावो वेदितब्बो. गरुधम्मन्ति कायसंसग्गं. अयमेत्थ सङ्खेपो. भिक्खुनोवादकविनिच्छयो पन समन्तपासादिकाय (पाचि. अट्ठ. १४४ आदयो) वुत्तनयेनेव वेदितब्बो.

३. संखित्तसुत्तवण्णना

५३. ततिये सरागायाति सरागत्थाय. विरागायाति विरज्जनत्थाय. संयोगायाति वट्टे संयोगत्थाय. विसंयोगायाति वट्टे विसंयोगभावत्थाय. आचयायाति वट्टस्स वड्ढनत्थाय. नो अपचयायाति न वट्टविद्धंसनत्थाय. दुब्भरतायाति दुप्पोसनत्थाय. नो सुभरतायाति न सुखपोसनत्थाय. इमस्मिं सुत्ते पठमवारेन वट्टं कथितं, दुतियवारेन विवट्टं कथितं. इमिना च पन ओवादेन गोतमी अरहत्तं पत्ताति.

४. दीघजाणुसुत्तवण्णना

५४. चतुत्थे ब्यग्घपज्जाति इदमस्स पवेणि नाम वसेन आलपनं. तस्स हि पुब्बपुरिसा ब्यग्घपथे जाताति तस्मिं कुले मनुस्सा ब्यग्घपज्जाति वुच्चन्ति. इस्सत्थेनाति इस्सासकम्मेन. तत्रुपायायाति ‘‘इमस्मिं काले इदं नाम कातुं वट्टती’’ति जानने उपायभूताय. वुद्धसीलिनोति वड्ढितसीला वुद्धसमाचारा. आयन्ति आगमनं. नाच्चोगाळ्हन्ति नातिमहन्तं. नातिहीनन्ति नातिकसिरं. परियादायाति गहेत्वा खेपेत्वा. तत्थ यस्स वयतो दिगुणो आयो, तस्स वयो आयं परियादातुं न सक्कोति.

‘‘चतुधा विभजे भोगे, पण्डितो घरमावसं;

एकेन भोगे भुञ्जेय्य, द्वीहि कम्मं पयोजये;

चतुत्थञ्च निधापेय्य, आपदासु भविस्सती’’ति. (दी. नि. ३.२६५) –

एवं पटिपज्जतो पन वयो आयं परियादातुं न सक्कोतियेव.

उदुम्बरखादीवाति यथा उदुम्बरानि खादितुकामेन पक्के उदुम्बररुक्खे चालिते एकप्पहारेनेव बहूनि फलानि पतन्ति, सो खादितब्बयुत्तकानि खादित्वा इतरानि बहुतरानि पहाय गच्छति, एवमेवं यो आयतो वयं बहुतरं कत्वा विप्पकिरन्तो भोगे परिभुञ्जति, सो ‘‘उदुम्बरखादिकंवायं कुलपुत्तो भोगे खादती’’ति वुच्चति. अजेट्ठमरणन्ति अनायकमरणं . समं जीविकं कप्पेतीति सम्मा जीविकं कप्पेति. समजीविताति समजीविताय जीविता. अपायमुखानीति विनासस्स ठानानि.

उट्ठाता कम्मधेय्येसूति कम्मकरणट्ठानेसु उट्ठानवीरियसम्पन्नो. विधानवाति विदहनसम्पन्नो. सोत्थानं सम्परायिकन्ति सोत्थिभूतं सम्परायिकं. सच्चनामेनाति बुद्धत्तायेव बुद्धोति एवं अवितथनामेन. चागो पुञ्ञं पवड्ढतीति चागो च सेसपुञ्ञञ्च पवड्ढति. इमस्मिं सुत्ते सद्धादयो मिस्सका कथिता. पञ्चमं उत्तानमेव.

६. भयसुत्तवण्णना

५६. छट्ठे गब्भोति गब्भवासो. दिट्ठधम्मिकापीति सन्दिट्ठिका गब्भवाससदिसा पुनपि मनुस्सगब्भा. सम्परायिकापीति ठपेत्वा मनुस्सगब्भे सेसगब्भा. उभयं एते कामा पवुच्चन्तीति भयञ्च दुक्खञ्च, भयञ्च रोगो च, भयञ्च गण्डो च, भयञ्च सल्लञ्च, भयञ्च सङ्गो च, भयञ्च पङ्को च, भयञ्च गब्भो चाति एवं उभयं एते कामा पवुच्चन्ति. सातरूपेनाति कामसुखेन. पलिपथन्ति वट्टपलिपथं. अतिक्कम्माति इमस्मिं ठाने विपस्सनं वड्ढेत्वा अस्स भिक्खुनो अरहत्तप्पत्तभावो गहितो. एवरूपं पजं जातिजरूपेतं तीसु भवेसु फन्दमानं अवेक्खतीति सुत्ते वट्टं कथेत्वा गाथासु विवट्टं कथितन्ति. सत्तमट्ठमानि उत्तानत्थानेव.

९-१०. पुग्गलसुत्तद्वयवण्णना

५९-६०. नवमे उजुभूतोति कायवङ्कादीनं अभावेन उजुको. पञ्ञासीलसमाहितोति पञ्ञाय च सीलेन च समन्नागतो. यजमानानन्ति दानं ददन्तानं. पुञ्ञपेक्खानन्ति पुञ्ञं ओलोकेन्तानं गवेसन्तानं . ओपधिकन्ति उपधिविपाकं, ओपधिभूतं ठानं अप्पमाणं. दसमे समुक्कट्ठोति उक्कट्ठो उत्तमो. सत्तानन्ति सब्बसत्तानं. सेसं सब्बत्थ उत्तानमेवाति.

गोतमीवग्गो छट्ठो.