📜

(७) २. भूमिचालवग्गो

१. इच्छासुत्तवण्णना

६१. सत्तमस्स पठमे पविवित्तस्साति कायविवेकेन विवित्तस्स. निरायत्तवुत्तिनोति कत्थचि अनायत्तवुत्तिनो विपस्सनाकम्मिकस्स. लाभायाति चतुपच्चयलाभाय. सोची च परिदेवी चाति सोकी च परिदेवी च. सोचिच्च परिदेविच्चातिपि पाठो. चुतो च सद्धम्माति तंखणंयेव विपस्सनासद्धम्मा चुतो. इमस्मिं सुत्ते वट्टविवट्टं कथितं.

२. अलंसुत्तवण्णना

६२. दुतिये अलं अत्तनो अलं परेसन्ति अत्तनो च परेसञ्च हितपटिपत्तियं समत्थो परियत्तो अनुच्छविको. खिप्पनिसन्तीति खिप्पं उपधारेति, खन्धधातुआयतनादीसु कथियमानेसु ते धम्मे खिप्पं जानातीति अत्थो. इमस्मिं सुत्ते समथविपस्सना कथिता. पुग्गलज्झासयेन पन देसनाविलासेन चेतं मत्थकतो पट्ठाय हेट्ठा ओतरन्तं कथितन्ति.

३. संखित्तसुत्तवण्णना

६३. ततिये एवमेवाति निक्कारणेनेव. यथा वा अयं याचति, एवमेव. मोघपुरिसाति मूळ्हपुरिसा तुच्छपुरिसा. अज्झेसन्तीति याचन्ति. अनुबन्धितब्बन्ति इरियापथानुगमनेन अनुबन्धितब्बं मं न विजहितब्बं मञ्ञन्ति. आजाननत्थं अपसादेन्तो एवमाह. एस किर भिक्खु ओवादे दिन्नेपि पमादमेव अनुयुञ्जति, धम्मं सुत्वा तत्थेव वसति, समणधम्मं कातुं न इच्छति. तस्मा भगवा एवं अपसादेत्वा पुन यस्मा सो अरहत्तस्स उपनिस्सयसम्पन्नो , तस्मा तं ओवदन्तो तस्मातिह ते भिक्खु एवं सिक्खितब्बन्तिआदिमाह. तत्थ अज्झत्तं मे चित्तं ठितं भविस्सति सुसण्ठितं, न च उप्पन्ना पापका अकुसला धम्मा चित्तं परियादाय ठस्सन्तीति इमिना तावस्स ओवादेन नियकज्झत्तवसेन चित्तेकग्गतामत्तो मूलसमाधि वुत्तो.

ततो ‘‘एत्तकेनेव सन्तुट्ठिं अनापज्जित्वा एवं सो समाधि वड्ढेतब्बो’’ति दस्सेतुं यतो खो ते भिक्खु अज्झत्तं चित्तं ठितं होति सुसण्ठितं, न च उप्पन्ना पापका अकुसला धम्मा चित्तं परियादाय तिट्ठन्ति, ततो ते भिक्खु एवं सिक्खितब्बं‘‘मेत्ता मे चेतोविमुत्ति भाविता भविस्सति…पे… सुसमारद्धा’’ति एवमस्स मेत्तावसेन भावनं वड्ढेत्वा पुन यतो खो ते भिक्खु अयं समाधि एवं भावितो होति बहुलीकतो, ततो त्वं भिक्खु इमं समाधिं सवितक्कसविचारम्पि भावेय्यासीतिआदि वुत्तं. तस्सत्थो – यदा ते भिक्खु अयं मूलसमाधि एवं मेत्तावसेन भावितो होति, तदा त्वं तावतकेनपि तुट्ठिं अनापज्जित्वाव इमं मूलसमाधिं अञ्ञेसुपि आरम्मणेसु चतुक्कपञ्चकज्झानानि पापयमानो ‘‘सवितक्कसविचारम्पी’’तिआदिना नयेन भावेय्यासीति.

एवं वत्वा च पन अवसेसब्रह्मविहारपुब्बङ्गमम्पिस्स अञ्ञेसु आरम्मणेसु चतुक्कपञ्चकज्झानभावनं करेय्यासीति दस्सेन्तो यतो खो ते भिक्खु अयं समाधि एवं भावितो होति सुभावितो, ततो ते भिक्खु एवं सिक्खितब्बं ‘‘करुणा मे चेतोविमुत्ती’’तिआदिमाह. एवं मेत्तापुब्बङ्गमं चतुक्कपञ्चकज्झानभावनं दस्सेत्वा पुन कायानुपस्सनादिपुब्बङ्गमं दस्सेतुं यतो खो ते भिक्खु अयं समाधि एवं भावितो होति सुभावितो, ततो ते भिक्खु एवं सिक्खितब्बं ‘‘काये कायानुपस्सी’’तिआदिं वत्वा यतो खो ते भिक्खु अयं समाधि एवं भावितो होति सुभावितो, ततो त्वं भिक्खु येन येनेव गग्घसीतिआदिमाह. तत्थ गग्घसीति गमिस्ससि. फासुंयेवाति इमिना अरहत्तं दस्सेति. अरहत्तप्पत्तो हि सब्बिरियापथेसु फासु विहरति नाम.

४. गयासीससुत्तवण्णना

६४. चतुत्थे एतदवोचाति अत्तनो पधानभूमियं उप्पन्नं वितक्कं भिक्खुसङ्घस्स आरोचेतुं – ‘‘पुब्बाहं, भिक्खवे’’तिआदिवचनं अवोच. ओभासन्ति दिब्बचक्खुञाणोभासं. ञाणदस्सनन्ति दिब्बचक्खुभूतं ञाणसङ्खातं दस्सनं. सन्निवुत्थपुब्बन्ति एकतो वसितपुब्बं. इमस्मिं पन सुत्ते दिब्बचक्खुञाणं, इद्धिविधञाणं, चेतोपरियञाणं, यथाकम्मुपगञाणं, अनागतंसञाणं, पच्चुप्पन्नंसञाणं, अतीतंसञाणं, पुब्बेनिवासञाणन्ति इमानि ताव अट्ठ ञाणानि पाळियंयेव आगतानि, तेहि पन सद्धिं विपस्सनाञाणानि चत्तारि मग्गञाणानि, चत्तारि फलञाणानि, चत्तारि पच्चवेक्खणञाणानि, चत्तारि पटिसम्भिदाञाणानि छ असाधारणञाणानीति एतानि ञाणानि समोधानेत्वा कथेन्तेन एवं इदं सुत्तं कथितं नाम होति.

५. अभिभायतनसुत्तवण्णना

६५. पञ्चमे अभिभायतनानीति अभिभवनकारणानि. किं अभिभवन्ति? पच्चनीकधम्मेपि आरम्मणानिपि. तानि हि पटिपक्खभावेन पच्चनीकधम्मे अभिभवन्ति, पुग्गलस्स ञाणुत्तरियताय आरम्मणानि. अज्झत्तं रूपसञ्ञीतिआदीसु पन अज्झत्तरूपे परिकम्मवसेन अज्झत्तं रूपसञ्ञी नाम होति. अज्झत्तञ्हि नीलपरिकम्मं करोन्तो केसे वा पित्ते वा अक्खितारकाय वा करोति. पीतपरिकम्मं करोन्तो मेदे वा छविया वा हत्थतलपादतलेसु वा अक्खीनं पीतट्ठाने वा करोति. लोहितपरिकम्मं करोन्तो मंसे वा लोहिते वा जिव्हाय वा अक्खीनं रत्तट्ठाने वा करोति. ओदातपरिकम्मं करोन्तो अट्ठिम्हि वा दन्ते वा नखे वा अक्खीनं सेतट्ठाने वा करोति. तं पन सुनीलकं सुपीतकं सुलोहितकं सुओदातं न होति, अविसुद्धमेव होति.

एको बहिद्धा रूपानि पस्सतीति यस्सेवं परिकम्मं अज्झत्तं उप्पन्नं होति, निमित्तं पन बहिद्धा, सो एवं अज्झत्तं परिकम्मस्स बहिद्धा च अप्पनाय वसेन ‘‘अज्झत्तं रूपसञ्ञी एको बहिद्धा रूपानि पस्सती’’ति वुच्चति. परित्तानीति अवड्ढितानि. सुवण्णदुब्बण्णानीति सुवण्णानि वा होन्तु दुब्बण्णानि वा, परित्तवसेनेव इदं अभिभायतनं वुत्तन्ति वेदितब्बं. तानि अभिभुय्याति यथा नाम सम्पन्नग्गहणिको कटच्छुमत्तं भत्तं लभित्वा ‘‘किं एत्थ भुञ्जितब्बं अत्थी’’ति संकड्ढित्वा एककबळमेव करोति, एवमेव ञाणुत्तरिको पुग्गलो विसदञाणो ‘‘किमेत्थ परित्तके आरम्मणे समापज्जितब्बं अत्थि, नायं मम भारो’’ति तानि रूपानि अभिभवित्वा समापज्जति, सह निमित्तुप्पादेनेवेत्थ अप्पनं पापेतीति अत्थो. जानामि पस्सामीति इमिना पनस्स आभोगो कथितो. सो च खो समापत्तितो वुट्ठितस्स, न अन्तोसमापत्तियं. एवंसञ्ञी होतीति आभोगसञ्ञायपि झानसञ्ञायपि एवंसञ्ञी होति. अभिभवनसञ्ञा हिस्स अन्तोसमापत्तियम्पि अत्थि, आभोगसञ्ञा पन समापत्तितो वुट्ठितस्सेव.

अप्पमाणानीति वड्ढितप्पमाणानि, महन्तानीति अत्थो. अभिभुय्याति एत्थ च पन यथा महग्घसो पुरिसो एकं भत्तवड्ढितकं लभित्वा ‘‘अञ्ञापि होतु, अञ्ञापि होतु, किं एसा मय्हं करिस्सती’’ति न तं महन्ततो पस्सति, एवमेव ञाणुत्तरो पुग्गलो विसदञाणो ‘‘किं एत्थ समापज्जितब्बं, नयिदं अप्पमाणं, न मय्हं चित्तेकग्गताकरणे भारो अत्थी’’ति अभिभवित्वा समापज्जति, सह निमित्तुप्पादनेवेत्थ अप्पनं पापेतीति अत्थो.

अज्झत्तं अरूपसञ्ञीति अलाभिताय वा अनत्थिकताय वा अज्झत्तरूपे परिकम्मसञ्ञाविरहितो.

एको बहिद्धा रूपानि पस्सतीति यस्स परिकम्मम्पि निमित्तम्पि बहिद्धा उप्पन्नं, सो एवं बहिद्धा परिकम्मस्स चेव अप्पनाय च वसेन ‘‘अज्झत्तं अरूपसञ्ञी एको बहिद्धा रूपानि पस्सती’’ति वुच्चति. सेसमेत्थ चतुत्थाभिभायतने च वुत्तनयमेव. इमेसु पन चतूसु परित्तं वितक्कचरितवसेन आगतं, अप्पमाणं मोहचरितवसेन, सुवण्णं दोसचरितवसेन, दुब्बण्णं रागचरितवसेन. एतेसञ्हि एतानि सप्पायानि. सा च नेसं सप्पायता विसुद्धिमग्गे (विसुद्धि. १.४३) चरियनिद्देसे वुत्ता.

पञ्चमअभिभायतनादीसु नीलानीति सब्बसङ्गाहिकवसेन वुत्तं. नीलवण्णानीति वण्णवसेन. नीलनिदस्सनानीति निदस्सनवसेन. अपञ्ञायमानविवरानि असम्भिन्नवण्णानि एकनीलानेव हुत्वा दिस्सन्तीति वुत्तं होति. नीलनिभासानीति इदं पन ओभासवसेन वुत्तं, नीलोभासानि नीलप्पभायुत्तानीति अत्थो. एतेन नेसं सुविसुद्धतं दस्सेति. विसुद्धवण्णवसेनेव हि इमानि अभिभायतनानि वुत्तानि. ‘‘नीलकसिणं उग्गण्हन्तो नीलस्मिं निमित्तं गण्हाति पुप्फस्मिं वा वत्थस्मिं वा वण्णधातुया वा’’तिआदिकं पनेत्थ कसिणकरणञ्च परिकम्मञ्च अप्पनाविधानञ्च सब्बं विसुद्धिमग्गे (विसुद्धि. १.५५) वित्थारतो वुत्तमेवाति.

६. विमोक्खसुत्तवण्णना

६६. विमोक्खाति केनट्ठेन विमोक्खा? अधिमुच्चनट्ठेन. को पनायं अधिमुच्चनट्ठो नाम? पच्चनीकधम्मेहि च सुट्ठु मुच्चनट्ठो, आरम्मणे च अभिरतिवसेन सुट्ठु मुच्चनट्ठो, पितुअङ्के विस्सट्ठङ्गपच्चङ्गस्स दारकस्स सयनं विय अनिग्गहितभावेन निरासङ्कताय आरम्मणे पवत्तीति वुत्तं होति. अयं पनत्थो पच्छिमे विमोक्खे नत्थि, पुरिमेसु विमोक्खेसु अत्थि.

रूपी रूपानि पस्सतीति एत्थ अज्झत्तं केसादीसु नीलकसिणादिवसेन उप्पादितं रूपज्झानं रूपं, तदस्सत्थीति रूपी. बहिद्धापि नीलकसिणादीनि रूपानि झानचक्खुना पस्सति. इमिना अज्झत्तबहिद्धवत्थुकेसु कसिणेसु उप्पादितज्झानस्स पुग्गलस्स चत्तारि रूपावचरज्झानानि दस्सितानि. अज्झत्तं अरूपसञ्ञीति अज्झत्तं न रूपसञ्ञी, अत्तनो केसादीसु अनुप्पादितरूपावचरज्झानोति अत्थो. इमिना बहिद्धा परिकम्मं कत्वा बहिद्धाव उप्पादितज्झानस्स रूपावचरज्झानानि दस्सितानि.

सुभन्तेव अधिमुत्तो होतीति इमिना सुविसुद्धेसु नीलादीसु वण्णकसिणेसु झानानि दस्सितानि. तत्थ किञ्चापि अन्तोअप्पनाय ‘‘सुभ’’न्ति आभोगो नत्थि, यो पन सुविसुद्धं सुभं कसिणं आरम्मणं कत्वा विहरति, सो यस्मा ‘‘सुभन्ति अधिमुत्तो होती’’ति वत्तब्बतं आपज्जति, तस्मा एवं देसना कता. पटिसम्भिदामग्गे पन –

‘‘कथं सुभन्तेव अधिमुत्तो होतीति विमोक्खो? इध भिक्खु मेत्तासहगतेन चेतसा एकं दिसं …पे… विहरति. मेत्ताय भावितत्ता सत्ता अप्पटिकूला होन्ति. करुणासहगतेन…पे… मुदितासहगतेन …पे… उपेक्खासहगतेन चेतसा एकं दिसं…पे… विहरति. उपेक्खाय भावितत्ता सत्ता अप्पटिकूला होन्ति. एवं सुभन्तेव अधिमुत्तो होतीति विमोक्खो’’ति (पटि. म. १.२१२) वुत्तं.

सब्बसो रूपसञ्ञानन्तिआदीसु यं वत्तब्बं, तं विसुद्धिमग्गे (विसुद्धि. १.२७६-२७७) वुत्तमेव. अयं अट्ठमो विमोक्खोति अयं चतुन्नं खन्धानं सब्बसो विस्सट्ठत्ता विमुत्तत्ता अट्ठमो उत्तमो विमोक्खो नाम.

७-८. अनरियवोहारसुत्तवण्णना

६७-६८. सत्तमे अनरियवोहाराति न अरियकथा सदोसकथा. याहि चेतनाहि ते वोहारे वोहरन्ति, तासं एतं नामं. अट्ठमे वुत्तपटिपक्खनयेन अत्थो वेदितब्बो.

९. परिसासुत्तवण्णना

६९. नवमे खत्तियपरिसाति खत्तियानं परिसानं सन्निपातो समागमो. एस नयो सब्बत्थ. अनेकसतं खत्तियपरिसन्ति बिम्बिसारसमागम-ञातिसमागम-लिच्छविसमागमादिसदिसं, अञ्ञेसु चक्कवाळेसुपि लब्भतेव. सल्लपितपुब्बन्ति आलापसल्लापो कतपुब्बो. साकच्छाति धम्मसाकच्छापि समापज्जितपुब्बा. यादिसको तेसं वण्णोति ते ओदातापि होन्ति काळापि मङ्गुरच्छवीपि, सत्था सुवण्णवण्णो. इदं पन सण्ठानं पटिच्च कथितं. सण्ठानम्पि च केवलं तेसं पञ्ञायतियेव. न पन भगवा मिलक्खसदिसो होति, नापि आमुत्तमणिकुण्डलो, बुद्धवेसेनेव निसीदति. तेपि अत्तनो समानसण्ठानमेव पस्सन्ति. यादिसको तेसं सरोति ते छिन्नस्सरापि होन्ति गग्गस्सरापि काकस्सरापि, सत्था ब्रह्मस्सरोव. इदं पन भासन्तरं सन्धाय कथितं. सचेपि हि सत्था राजासने निसिन्नो कथेति, ‘‘अज्ज राजा मधुरेन कथेती’’ति नेसं होति. कथेत्वा पक्कन्ते पन भगवति पुन राजानं आगतं दिस्वा ‘‘को नु खो अय’’न्ति वीमंसा उप्पज्जति. तत्थ को नु खो अयन्ति ‘‘इमस्मिं ठाने इदानेव मागधभासाय सीहळभासाय मधुरेन आकारेन कथेन्तो को नु खो अयं अन्तरहितो, किं देवो उदाहु मनुस्सो’’ति एवं वीमंसन्तापि न जानन्तीति अत्थो. किमत्थं पनेवं अजानन्तानं धम्मं देसेतीति? वासनत्थाय. एवं सुतोपि हि धम्मो अनागते पच्चयो होतीति अनागतं पटिच्च देसेति. अनेकसतं ब्राह्मणपरिसन्तिआदिनं सोणदण्डसमागमादिवसेन चेव अञ्ञचक्कवाळवसेन च सम्भवो वेदितब्बो.

१०. भूमिचालसुत्तवण्णना

७०. दसमे निसीदनन्ति इध चम्मखण्डं अधिप्पेतं. उदेनं चेतियन्ति उदेनयक्खस्स वसनट्ठाने कतविहारो वुच्चति. गोतमकादीसुपि एसेव नयो. भाविताति वड्ढिता. बहुलीकताति पुनप्पुनं कता. यानीकताति युत्तयानं विय कता. वत्थुकताति पतिट्ठानट्ठेन वत्थु विय कता. अनुट्ठिताति अधिट्ठिता. परिचिताति समन्ततो चिता सुवड्ढिता. सुसमारद्धाति सुट्ठु समारद्धा.

इति अनियमेन कथेत्वा पुन नियमेत्वा दस्सेन्तो तथागतस्स खोतिआदिमाह. एत्थ कप्पन्ति आयुकप्पं. तस्मिं तस्मिं काले यं मनुस्सानं आयुप्पमाणं, तं परिपुण्णं करोन्तो तिट्ठेय्य. कप्पावसेसं वाति ‘‘अप्पं वा भिय्यो’’ति वुत्तवस्ससततो अतिरेकं वा. महासीवत्थेरो पनाह – ‘‘बुद्धानं अट्ठाने गज्जितं नाम नत्थि, पुनप्पुनं समापज्जित्वा मरणन्तिकवेदनं विक्खम्भेन्तो भद्दकप्पमेव तिट्ठेय्य. कस्मा पन न ठितोति? उपादिन्नकसरीरं नाम खण्डिच्चादीहि अभिभुय्यति, बुद्धा च खण्डिच्चादिभावं अप्पत्वा पञ्चमे आयुकोट्ठासे बहुजनस्स पियमनापकालेयेव परिनिब्बायन्ति. बुद्धानुबुद्धेसु च महासावकेसु परिनिब्बुतेसु एककेनेव खाणुकेन विय ठातब्बं होति दहरसामणेरपरिवारेन वा, ततो ‘अहो बुद्धानं परिसा’ति हीळेतब्बतं आपज्जेय्य. तस्मा न ठितो’’ति. एवं वुत्तेपि यो पन वुच्चति ‘‘आयुकप्पो’’ति, इदमेव अट्ठकथाय नियामितं.

यथा तं मारेन परियुट्ठितचित्तोति एत्थ न्ति निपातमत्तं, यथा मारेन परियुट्ठितचित्तो अज्झोत्थटचित्तो अञ्ञोपि कोचि पुथुज्जनो पटिविज्झितुं न सक्कुणेय्य, एवमेव नासक्खि पटिविज्झितुन्ति अत्थो. मारो हि यस्स सब्बेन सब्बं द्वादस विपल्लासा अप्पहीना, तस्स चित्तं परियुट्ठाति. थेरस्स च चत्तारो विपल्लासा अप्पहीना, तेनस्स मारो चित्तं परियुट्ठासि. सो पन चित्तपरियुट्ठानं करोन्तो किं करोतीति? भेरवं रूपारम्मणं वा दस्सेति, सद्दारम्मणं वा सावेति. ततो सत्ता तं दिस्वा वा सुत्वा वा सतिं विस्सज्जेत्वा विवटमुखा होन्ति, तेसं मुखेन हत्थं पवेसेत्वा हदयं मद्दति, ततो विसञ्ञाव हुत्वा तिट्ठन्ति. थेरस्स पनेस मुखे हत्थं पवेसेतुं किं सक्खिस्सति, भेरवारम्मणं पन दस्सेसि. तं दिस्वा थेरो निमित्तोभासं नप्पटिविज्झि. भगवा जानन्तोयेव किमत्थं याव ततियं आमन्तेसीति? परतो ‘‘तिट्ठतु, भन्ते भगवा’’ति याचिते ‘‘तुय्हेवेतं दुक्कटं, तुय्हेवेतं अपरद्ध’’न्ति दोसारोपनेन सो कतनुकरणत्थं.

मारो पापिमाति एत्थ सत्ते अनत्थे नियोजेन्तो मारेतीति मारो. पापिमाति तस्सेव वेवचनं . सो हि पापधम्मसमन्नागतत्ता ‘‘पापिमा’’ति वुच्चति. कण्हो, अन्तको, नमुचि, पमत्तबन्धूतिपि तस्सेव नामानि. भासिता खो पनेसाति अयञ्हि भगवतो सम्बोधिपत्तिया अट्ठमे सत्ताहे बोधिमण्डेयेव आगन्त्वा ‘‘भगवा यदत्थं तुम्हेहि पारमियो पूरिता, सो वो अत्थो अनुप्पत्तो, पटिविद्धं सब्बञ्ञुतञ्ञाणं, किं ते लोकविचारणेना’’ति वत्वा यथा अज्ज, एवमेव ‘‘परिनिब्बातु दानि, भन्ते भगवा’’ति याचि. भगवा चस्स ‘‘न तावाह’’न्तिआदीनि वत्वा पटिक्खिपि. तं सन्धाय – ‘‘भासिता खो पनेसा, भन्ते’’तिआदिमाह.

तत्थ वियत्ताति मग्गवसेन ब्यत्ता, तथेव विनीता, तथा विसारदा. बहुस्सुताति तेपिटकवसेन बहु सुतं एतेसन्ति बहुस्सुता. तमेव धम्मं धारेन्तीति धम्मधरा. अथ वा परियत्तिबहुस्सुता चेव पटिवेधबहुस्सुता च. परियत्तिपटिवेधधम्मानंयेव धारणतो धम्मधराति एवमेत्थ अत्थो दट्ठब्बो. धम्मानुधम्मप्पटिपन्नाति अरियधम्मस्स अनुधम्मभूतं विपस्सनाधम्मं पटिपन्ना. सामीचिप्पटिपन्नाति अनुच्छविकपटिपदं पटिपन्ना. अनुधम्मचारिनोति अनुधम्मं चरणसीला. सकं आचरियकन्ति अत्तनो आचरियवादं. आचिक्खिस्सन्तीतिआदीनि सब्बानि अञ्ञमञ्ञवेवचनानि. सहधम्मेनाति सहेतुकेन सकारणेन वचनेन. सप्पाटिहारियन्ति याव निय्यानिकं कत्वा धम्मं देसेस्सन्ति.

ब्रह्मचरियन्ति सिक्खात्तयसङ्गहितं सकलं सासनब्रह्मचरियं. इद्धन्ति समिद्धं झानस्सादवसेन. फीतन्ति वुद्धिपत्तं सब्बपालिफुल्लं विय अभिञ्ञासम्पत्तिवसेन. वित्थारिकन्ति वित्थतं तस्मिं तस्मिं दिसाभागे पतिट्ठितवसेन. बाहुजञ्ञन्ति बहूहि ञातं पटिविद्धं महाजनाभिसमयवसेन. पुथुभूतन्ति सब्बाकारेन पुथुलभावप्पत्तं. कथं? याव देवमनुस्सेहि सुप्पकासितन्ति, यत्तका विञ्ञुजातिका देवा चेव मनुस्सा च अत्थि, सब्बेहि सुट्ठु पकासितन्ति अत्थो. अप्पोस्सुक्कोति निरालयो. त्वञ्हि पापिम अट्ठमसत्ताहतो पट्ठाय ‘‘परिनिब्बातु दानि, भन्ते भगवा, परिनिब्बातु सुगतो’’ति विरवन्तो आहिण्डित्थ. अज्ज दानि पट्ठाय विगतुस्साहो होहि, मा मय्हं परिनिब्बानत्थं वायामं करोहीति वदति.

सतो सम्पजानो आयुसङ्खारं ओस्सज्जीति सतिं सूपट्ठितं कत्वा ञाणेन परिच्छिन्दित्वा आयुसङ्खारं विस्सज्जि पजहि. तत्थ न भगवा हत्थेन लेड्डुं विय आयुसङ्खारं ओस्सजि, तेमासमत्तमेव पन फलसमापत्तिं समापज्जित्वा ततो परं न समापज्जिस्सामीति चित्तं उप्पादेसि. तं सन्धाय वुत्तं ‘‘ओस्सजी’’ति. उस्सजीतिपि पाठो. महाभूमिचालोति महन्तो पथवीकम्पो. तदा किर दससहस्सी लोकधातु कम्पित्थ. भिंसनकोति भयजनको. देवदुन्दुभियो च फलिंसूति देवभेरियो फलिंसु, देवो सुक्खगज्जितं गज्जि, अकालविज्जुलता निच्छरिंसु, खणिकवस्सं वस्सीति वुत्तं होति.

उदानं उदानेसीति कस्मा उदानेसि? कोचि नाम वदेय्य ‘‘भगवा पच्छतो पच्छतो अनुबन्धित्वा ‘परिनिब्बातु, भन्ते’ति उपद्दुतो भयेन आयुसङ्खारं विस्सज्जेसी’’ति, तस्सोकासो मा होतु, भीतस्स हि उदानं नाम नत्थीति पीतिवेगविस्सट्ठं उदानं उदानेसि.

तत्थ सब्बेसं सोणसिङ्गालादीनम्पि पच्चक्खभावतो तुलितं परिच्छिन्नन्ति तुलं. किं तं? कामावचरकम्मं. न तुलं, न वा तुलं सदिसमस्स अञ्ञं लोकियं कम्मं अत्थीति अतुलं. किं तं? महग्गतकम्मं. अथ वा कामावचरं रूपावचरं तुलं, अरूपावचरं अतुलं. अप्पविपाकं वा तुलं, बहुविपाकं अतुलं. सम्भवन्ति सम्भवहेतुभूतं, रासिकारकं पिण्डकारकन्ति अत्थो. भवसङ्खारन्ति पुनब्भवसङ्खारणकं. अवस्सजीति विस्सज्जेसि. मुनीति बुद्धमुनि. अज्झत्तरतोति नियकज्झत्तरतो. समाहितोति उपचारप्पनासमाधिवसेन समाहितो. अभिन्दि कवचमिवाति कवचं विय अभिन्दि. अत्तसम्भवन्ति अत्तनि सञ्जातं किलेसं. इदं वुत्तं होति – सविपाकट्ठेन सम्भवं, भवाभिसङ्खरणट्ठेन भवसङ्खारन्ति च लद्धनामं तुलातुलसङ्खातं लोकियकम्मञ्च ओस्सजि, सङ्गामसीसे महायोधो कवचं विय अत्तसम्भवं किलेसञ्च अज्झत्तरतो हुत्वा समाहितो हुत्वा अभिन्दीति.

अथ वा तुलन्ति तुलेन्तो तीरेन्तो. अतुलञ्च सम्भवन्ति निब्बानञ्चेव सम्भवञ्च. भवसङ्खारन्ति भवगामिकम्मं. अवस्सजि मुनीति ‘‘पञ्चक्खन्धा अनिच्चा, पञ्चन्नं खन्धानं निरोधो निब्बानं निच्च’’न्तिआदिना (पटि. म. ३.३७-३८) नयेन तुलयन्तो बुद्धमुनि भवे आदीनवं, निब्बाने च आनिसंसं दिस्वा तं खन्धानं मूलभूतं भवसङ्खारं कम्मं ‘‘कम्मक्खयाय संवत्तती’’ति (म. नि. २.८१; अ. नि. ४.२३२-२३३) एवं वुत्तेन कम्मक्खयकरेन अरियमग्गेन अवस्सजि. कथं? अज्झत्तरतो समाहितो, अभिन्दि कवचमिवत्तसम्भवं. सो हि विपस्सनावसेन अज्झत्तरतो, समथवसेन समाहितोति एवं पुब्बभागतो पट्ठाय समथविपस्सनाबलेन कवचमिव अत्तभावं परियोनन्धित्वा ठितं, अत्तनि सम्भवत्ता ‘‘अत्तसम्भव’’न्ति लद्धनामं सब्बकिलेसजालं अभिन्दि. किलेसाभावेन च कतं कम्मं अप्पटिसन्धिकत्ता अवस्सट्ठं नाम होतीति एवं किलेसप्पहानेन कम्मं पजहि. पहीनकिलेसस्स च भयं नाम नत्थि, तस्मा अभीतोव आयुसङ्खारं ओस्सज्जि, अभीतभावञापनत्थञ्च उदानं उदानेसीति वेदितब्बो.

यं महावाताति येन समयेन यस्मिं वा समये महावाता. वायन्तीति उपक्खेपकवाता नाम उट्ठहन्ति, ते वायन्ता सट्ठिसहस्साधिकनवयोजनसतसहस्सबहलं उदकसन्धारकवातं उपच्छिन्दन्ति, ततो आकासे उदकं भस्सति, तस्मिं भस्सन्ते पथवी भस्सति, पुन वातो अत्तनो बलेन अन्तोधम्मकरणे विय उदकं आबन्धित्वा गण्हाति, ततो उदकं उग्गच्छति, तस्मिं उग्गच्छन्ते पथवी उग्गच्छति. एवं उदकं कम्पितं पथविं कम्पेति. एतञ्च कम्पनं यावज्जकालापि होतियेव, बहुभावेन पन ओगच्छनुग्गच्छनं न पञ्ञायति.

महिद्धिका महानुभावाति इज्झनस्स महन्तताय महिद्धिका, अनुभवितब्बस्स महन्तताय महानुभावा. परित्ताति दुब्बला. अप्पमाणाति बलवा. सो इमं पथविं कम्पेतीति सो इद्धिं निब्बत्तेत्वा संवेजेन्तो महामोग्गल्लानो विय, वीमंसन्तो वा महानागत्थेरस्स भागिनेय्यो सङ्घरक्खितसामणेरो विय पथविं कम्पेति. सङ्कम्पेतीति समन्ततो कम्पेति. सम्पकम्पेतीति तस्सेव वेवचनं. इति इमेसु अट्ठसु पथविकम्पेसु पठमो धातुकोपेन, दुतियो इद्धानुभावेन, ततियचतुत्था पुञ्ञतेजेन, पञ्चमो ञाणतेजेन, छट्ठो साधुकारदानवसेन, सत्तमो कारुञ्ञसभावेन, अट्ठमो आरोदनेन. मातुकुच्छिं ओक्कमन्ते च ततो निक्खमन्ते च महासत्ते तस्स पुञ्ञतेजेन पथवी अकम्पित्थ, अभिसम्बोधियं ञाणतेजाभिहता हुत्वा अकम्पित्थ, धम्मचक्कप्पवत्तने साधुकारभावसण्ठिता साधुकारं ददमाना अकम्पित्थ, आयुसङ्खारओस्सज्जने कारुञ्ञसभावसण्ठिता चित्तसङ्खोभं असहमाना अकम्पित्थ, परिनिब्बाने आरोदनवेगतुन्ना हुत्वा अकम्पित्थ. अयं पनत्थो पथविदेवताय वसेन वेदितब्बो. महाभूतपथविया पनेतं नत्थि अचेतनत्ता. सेसं सब्बत्थ उत्तानत्थमेवाति.

भूमिचालवग्गो सत्तमो.