📜

(८) ३. यमकवग्गो

१-२. सद्धासुत्तद्वयवण्णना

७१-७२. अट्ठमस्स पठमे नो च सीलवाति न सीलेसु परिपूरकारी. समन्तपासादिकोति समन्ततो पसादजनको. सब्बाकारपरिपूरोति सब्बेहि समणाकारेहि समणधम्मकोट्ठासेहि परिपूरो. दुतिये सन्ताति पच्चनीकसन्तताय सन्ता. विमोक्खाति पच्चनीकधम्मेहि विमुत्तत्ता च विमोक्खा.

३-९. मरणस्सतिसुत्तद्वयादिवण्णना

७३-७९. ततिये भावेथ नोति भावेथ नु. सासनन्ति अनुसिट्ठि. आसवानं खयायाति अरहत्तफलत्थाय. चतुत्थे पतिहितायाति पटिपन्नाय. सो ममस्स अन्तरायोति सो मम जीवितन्तरायोपि, पुथुज्जनकालकिरियं करोन्तस्स सग्गन्तरायोपि मग्गन्तरायोपि अस्स. सत्थका वा मे वाताति सत्थं विय अङ्गमङ्गानि कन्तन्तीति सत्थका. पञ्चमादीनि वुत्तनयानेव. नवमे संसग्गारामताति पञ्चविधे संसग्गे आरामता.

१०. कुसीतारम्भवत्थुसुत्तवण्णना

८०. दसमे कुसीतवत्थूनीति कुसीतस्स अलसस्स वत्थूनि पतिट्ठा, कोसज्जकारणानीति अत्थो. कम्मं कत्तब्बं होतीति चीवरविचारणादिकम्मं कत्तब्बं होति. न वीरियं आरभतीति दुविधम्पि वीरियं नारभति. अप्पत्तस्साति झानविपस्सनामग्गफलधम्मस्स अप्पत्तस्स पत्तिया. अनधिगतस्साति तस्सेव अनधिगतस्स अधिगमत्थाय. असच्छिकतस्साति तदेव असच्छिकतस्स सच्छिकरणत्थाय. इदं पठमन्ति इदं ‘‘हन्दाहं निपज्जामी’’ति एवं ओसीदनं पठमं कुसीतवत्थु. इमिना नयेन सब्बत्थ अत्थो वेदितब्बो. मासाचितकं मञ्ञेति एत्थ पन मासाचितं नाम तिन्तमासो. यथा तिन्तमासो गरुको होति, एवं गरुकोति अधिप्पायो . गिलाना वुट्ठितो होतीति गिलानो हुत्वा पच्छा वुट्ठितो होति. आरम्भवत्थूनीति वीरियकारणानि. तेसम्पि इमिनाव नयेन अत्थो वेदितब्बो. सेसं सब्बत्थ उत्तानमेवाति.

यमकवग्गो अट्ठमो.