📜

(१०) ५. सामञ्ञवग्गो

९१. इतो परं अथ खो बोज्झा उपासिकातिआदीसु बोज्झा उपासिका, सिरिमा उपासिका, पदुमा उपासिका, सुतना उपासिका, मनुजा उपासिका, उत्तरा उपासिका, मुत्ता उपासिका, खेमा उपासिका, रुची उपासिका, चुन्दी राजकुमारी, बिम्बी उपासिका, सुमना राजकुमारी, मल्लिका देवी , तिस्सा उपासिका, तिस्सामाता उपासिका, सोणा उपासिका, सोणाय माता उपासिका, काणा उपासिका, काणमाता उपासिका, उत्तरा नन्दमाता, विसाखा मिगारमाता, खुज्जुत्तरा उपासिका, सामावती उपासिका, सुप्पवासा कोलियधीता, सुप्पिया उपासिका, नकुलमाता गहपतानीति इमासं एत्तकानं अट्ठङ्गसमन्नागतं उपोसथकम्ममेव कथितं. इच्छन्तेन वित्थारेत्वा कथेतब्बं. सेसं सब्बत्थ उत्तानत्थमेवाति.

मनोरथपूरणिया अङ्गुत्तरनिकाय-अट्ठकथाय

अट्ठकनिपातस्स संवण्णना निट्ठिता.

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स

अङ्गुत्तरनिकाये

नवकनिपात-अट्ठकथा

१. पठमपण्णासकं