📜
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
अङ्गुत्तरनिकायो
अट्ठकनिपातपाळि
१. पठमपण्णासकं
१. मेत्तावग्गो
१. मेत्तासुत्तं
१. एवं ¶ ¶ ¶ ¶ मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति. ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच –
[अ. नि. ११.१५] ‘‘मेत्ताय, भिक्खवे, चेतोविमुत्तिया आसेविताय भाविताय बहुलीकताय यानीकताय वत्थुकताय ¶ अनुट्ठिताय परिचिताय सुसमारद्धाय अट्ठानिसंसा पाटिकङ्खा. कतमे अट्ठ? सुखं सुपति, सुखं पटिबुज्झति, न पापकं सुपिनं पस्सति, मनुस्सानं पियो होति, अमनुस्सानं पियो होति, देवता रक्खन्ति, नास्स अग्गि वा विसं वा सत्थं वा कमति, उत्तरिं अप्पटिविज्झन्तो ब्रह्मलोकूपगो होति. मेत्ताय, भिक्खवे, चेतोविमुत्तिया आसेविताय भाविताय बहुलीकताय यानीकताय वत्थुकताय अनुट्ठिताय परिचिताय सुसमारद्धाय इमे अट्ठानिसंसा पाटिकङ्खा’’ति.
‘‘यो ¶ ¶ च मेत्तं भावयति, अप्पमाणं पटिस्सतो [पतिस्सतो (सी.)];
तनू संयोजना होन्ति, पस्सतो उपधिक्खयं.
‘‘एकम्पि ¶ चे पाणमदुट्ठचित्तो,
मेत्तायति कुसली तेन होति;
सब्बे च पाणे मनसानुकम्पी,
पहूतमरियो पकरोति पुञ्ञं.
‘‘ये सत्तसण्डं पथविं विजेत्वा,
राजिसयो यजमाना अनुपरियगा;
अस्समेधं पुरिसमेधं,
सम्मापासं वाजपेय्यं निरग्गळं.
‘‘मेत्तस्स चित्तस्स सुभावितस्स,
कलम्पि ते नानुभवन्ति सोळसिं;
चन्दप्पभा तारगणाव सब्बे,
यथा न अग्घन्ति कलम्पि सोळसिं [अयं पादो बहूसु न दिस्सति].
‘‘यो न हन्ति न घातेति, न जिनाति न जापये;
मेत्तंसो सब्बभूतानं, वेरं तस्स न केनची’’ति. पठमं;
२. पञ्ञासुत्तं
२. ‘‘अट्ठिमे ¶ , भिक्खवे, हेतू अट्ठ पच्चया आदिब्रह्मचरियिकाय पञ्ञाय अप्पटिलद्धाय पटिलाभाय, पटिलद्धाय भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया संवत्तन्ति. कतमे अट्ठ? इध, भिक्खवे, भिक्खु सत्थारं उपनिस्साय विहरति अञ्ञतरं वा गरुट्ठानियं सब्रह्मचारिं, यत्थस्स तिब्बं हिरोत्तप्पं पच्चुपट्ठितं होति पेमञ्च गारवो च. अयं ¶ , भिक्खवे, पठमो हेतु पठमो पच्चयो आदिब्रह्मचरियिकाय पञ्ञाय अप्पटिलद्धाय पटिलाभाय, पटिलद्धाय भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया संवत्तति.
‘‘सो ¶ तं सत्थारं उपनिस्साय विहरन्तो अञ्ञतरं वा गरुट्ठानियं सब्रह्मचारिं, यत्थस्स तिब्बं हिरोत्तप्पं पच्चुपट्ठितं होति पेमं गारवो ¶ च, ते कालेन कालं उपसङ्कमित्वा परिपुच्छति परिपञ्हति – ‘इदं, भन्ते, कथं; इमस्स को अत्थो’ति? तस्स ते आयस्मन्तो अविवटञ्चेव विवरन्ति, अनुत्तानीकतञ्च उत्तानी करोन्ति, अनेकविहितेसु च कङ्खाठानियेसु धम्मेसु कङ्खं पटिविनोदेन्ति. अयं, भिक्खवे, दुतियो हेतु दुतियो पच्चयो आदिब्रह्मचरियिकाय पञ्ञाय अप्पटिलद्धाय पटिलाभाय, पटिलद्धाय भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया संवत्तति.
‘‘सो तं धम्मं सुत्वा द्वयेन वूपकासेन सम्पादेति – कायवूपकासेन च चित्तवूपकासेन च. अयं, भिक्खवे, ततियो हेतु ततियो पच्चयो आदिब्रह्मचरियिकाय पञ्ञाय अप्पटिलद्धाय पटिलाभाय, पटिलद्धाय भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया संवत्तति.
‘‘सीलवा होति, पातिमोक्खसंवरसंवुतो विहरति आचारगोचरसम्पन्नो अणुमत्तेसु वज्जेसु भयदस्सावी, समादाय सिक्खति सिक्खापदेसु. अयं, भिक्खवे, चतुत्थो हेतु चतुत्थो पच्चयो आदिब्रह्मचरियिकाय पञ्ञाय अप्पटिलद्धाय पटिलाभाय, पटिलद्धाय भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया संवत्तति.
‘‘बहुस्सुतो होति सुतधरो सुतसन्निचयो. ये ते धम्मा आदिकल्याणा मज्झेकल्याणा परियोसानकल्याणा ¶ सात्थं सब्यञ्जनं ¶ [सत्था सब्यञ्जना (क. सी.)] केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं अभिवदन्ति, तथारूपास्स धम्मा बहुस्सुता होन्ति धाता [धता (सी. स्या. कं. पी.)] वचसा परिचिता मनसानुपेक्खिता दिट्ठिया सुप्पटिविद्धा. अयं, भिक्खवे, पञ्चमो हेतु पञ्चमो पच्चयो आदिब्रह्मचरियिकाय पञ्ञाय अप्पटिलद्धाय पटिलाभाय, पटिलद्धाय भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया संवत्तति.
‘‘आरद्धवीरियो ¶ विहरति अकुसलानं धम्मानं पहानाय, कुसलानं धम्मानं उपसम्पदाय, थामवा दळ्हपरक्कमो अनिक्खित्तधुरो कुसलेसु धम्मेसु. अयं, भिक्खवे, छट्ठो हेतु छट्ठो पच्चयो आदिब्रह्मचरियिकाय पञ्ञाय अप्पटिलद्धाय पटिलाभाय, पटिलद्धाय भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया संवत्तति.
‘‘सङ्घगतो ¶ खो पन अनानाकथिको होति अतिरच्छानकथिको. सामं वा धम्मं भासति परं वा अज्झेसति अरियं वा तुण्हीभावं नातिमञ्ञति. अयं, भिक्खवे, सत्तमो हेतु सत्तमो पच्चयो आदिब्रह्मचरियिकाय पञ्ञाय अप्पटिलद्धाय पटिलाभाय, पटिलद्धाय भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया संवत्तति.
‘‘पञ्चसु खो पन उपादानक्खन्धेसु उदयब्बयानुपस्सी विहरति – ‘इति रूपं, इति रूपस्स समुदयो, इति रूपस्स अत्थङ्गमो; इति वेदना, इति वेदनाय समुदयो, इति वेदनाय अत्थङ्गमो; इति सञ्ञा…पे… इति सङ्खारा…पे… इति विञ्ञाणं, इति विञ्ञाणस्स समुदयो, इति विञ्ञाणस्स अत्थङ्गमो’ति. अयं, भिक्खवे, अट्ठमो हेतु अट्ठमो पच्चयो आदिब्रह्मचरियिकाय पञ्ञाय अप्पटिलद्धाय पटिलाभाय, पटिलद्धाय भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया संवत्तति.
‘‘तमेनं ¶ सब्रह्मचारी एवं सम्भावेन्ति – ‘अयं खो आयस्मा सत्थारं उपनिस्साय विहरति अञ्ञतरं वा गरुट्ठानियं सब्रह्मचारिं, यत्थस्स तिब्बं हिरोत्तप्पं पच्चुपट्ठितं होति पेमञ्च गारवो च. अद्धा अयमायस्मा जानं जानाति पस्सं पस्सती’ति! अयम्पि धम्मो पियत्ताय गरुत्ताय [पियताय गरुताय (स्या.)] भावनाय सामञ्ञाय एकीभावाय संवत्तति.
‘‘‘तं ¶ खो पनायमायस्मा सत्थारं उपनिस्साय विहरन्तो अञ्ञतरं वा गरुट्ठानियं सब्रह्मचारिं, यत्थस्स तिब्बं हिरोत्तप्पं पच्चुपट्ठितं होति पेमञ्च ¶ गारवो च, ते कालेन कालं उपसङ्कमित्वा परिपुच्छति परिपञ्हति – इदं, भन्ते, कथं; इमस्स को अत्थोति? तस्स ते आयस्मन्तो अविवटञ्चेव विवरन्ति, अनुत्तानीकतञ्च उत्तानी करोन्ति, अनेकविहितेसु च कङ्खाठानियेसु धम्मेसु कङ्खं पटिविनोदेन्ति. अद्धा अयमायस्मा जानं जानाति पस्सं पस्सती’ति! अयम्पि धम्मो पियत्ताय गरुत्ताय भावनाय सामञ्ञाय एकीभावाय संवत्तति.
‘‘‘तं खो पनायमायस्मा धम्मं सुत्वा द्वयेन वूपकासेन सम्पादेति – कायवूपकासेन च चित्तवूपकासेन च. अद्धा अयमायस्मा जानं जानाति पस्सं पस्सती’ति! अयम्पि धम्मो पियत्ताय गरुत्ताय भावनाय सामञ्ञाय एकीभावाय संवत्तति.
‘‘‘सीलवा ¶ खो पनायमायस्मा पातिमोक्खसंवरसंवुतो विहरति आचारगोचरसम्पन्नो अणुमत्तेसु वज्जेसु भयदस्सावी, समादाय सिक्खति सिक्खापदेसु. अद्धा अयमायस्मा जानं जानाति पस्सं पस्सती’ति! अयम्पि धम्मो पियत्ताय गरुत्ताय भावनाय सामञ्ञाय एकीभावाय संवत्तति.
‘‘‘बहुस्सुतो खो पनायमायस्मा ¶ सुतधरो सुतसन्निचयो. ये ते धम्मा आदिकल्याणा मज्झेकल्याणा परियोसानकल्याणा सात्थं सब्यञ्जनं केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं अभिवदन्ति, तथारूपास्स धम्मा बहुस्सुता होन्ति धाता वचसा परिचिता मनसानुपेक्खिता दिट्ठिया सुप्पटिविद्धा. अद्धा अयमायस्मा जानं जानाति पस्सं पस्सती’ति! अयम्पि धम्मो पियत्ताय गरुत्ताय भावनाय सामञ्ञाय एकीभावाय संवत्तति.
‘‘‘आरद्धवीरियो खो पनायमायस्मा विहरति अकुसलानं धम्मानं पहानाय, कुसलानं धम्मानं उपसम्पदाय, थामवा दळ्हपरक्कमो अनिक्खित्तधुरो कुसलेसु धम्मेसु. अद्धा अयमायस्मा जानं जानाति पस्सं पस्सती’ति! अयम्पि धम्मो पियत्ताय गरुत्ताय भावनाय सामञ्ञाय एकीभावाय संवत्तति.
‘‘‘सङ्घगतो ¶ खो पनायमायस्मा अनानाकथिको होति अतिरच्छानकथिको. सामं वा धम्मं ¶ भासति परं वा अज्झेसति अरियं वा तुण्हीभावं नातिमञ्ञति. अद्धा अयमायस्मा जानं जानाति पस्सं पस्सती’ति! अयम्पि धम्मो पियत्ताय गरुत्ताय भावनाय सामञ्ञाय एकीभावाय संवत्तति.
‘‘‘पञ्चसु खो पनायमायस्मा उपादानक्खन्धेसु उदयब्बयानुपस्सी विहरति – इति रूपं, इति रूपस्स समुदयो, इति रूपस्स अत्थङ्गमो; इति वेदना…पे… इति सञ्ञा…पे… इति सङ्खारा…पे… इति विञ्ञाणं, इति विञ्ञाणस्स समुदयो, इति विञ्ञाणस्स अत्थङ्गमोति. अद्धा अयमायस्मा जानं जानाति पस्सं पस्सती’ति! अयम्पि धम्मो पियत्ताय गरुत्ताय भावनाय सामञ्ञाय एकीभावाय संवत्तति.
‘‘इमे खो, भिक्खवे, अट्ठ हेतू अट्ठ पच्चया ¶ आदिब्रह्मचरियिकाय पञ्ञाय अप्पटिलद्धाय पटिलाभाय, पटिलद्धाय भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया संवत्तन्ती’’ति. दुतियं.
३. पठमअप्पियसुत्तं
३. ‘‘अट्ठहि ¶ , भिक्खवे, धम्मेहि समन्नागतो भिक्खु सब्रह्मचारीनं अप्पियो च होति अमनापो च अगरु च अभावनीयो च. कतमेहि अट्ठहि? इध, भिक्खवे, भिक्खु अप्पियपसंसी च होति, पियगरही च, लाभकामो च, सक्कारकामो च, अहिरिको च, अनोत्तप्पी च, पापिच्छो च, मिच्छादिट्ठि च. इमेहि खो, भिक्खवे, अट्ठहि धम्मेहि समन्नागतो भिक्खु सब्रह्मचारीनं अप्पियो च होति अमनापो च अगरु च अभावनीयो च.
‘‘अट्ठहि, भिक्खवे, धम्मेहि समन्नागतो भिक्खु सब्रह्मचारीनं पियो च होति मनापो च गरु च भावनीयो च. कतमेहि अट्ठहि? इध ¶ , भिक्खवे, भिक्खु न अप्पियपसंसी च होति, न पियगरही च, न लाभकामो च, न सक्कारकामो च, हिरीमा च होति, ओत्तप्पी च, अप्पिच्छो च, सम्मादिट्ठि च. इमेहि खो, भिक्खवे, अट्ठहि धम्मेहि समन्नागतो ¶ भिक्खु सब्रह्मचारीनं पियो च होति मनापो च गरु च भावनीयो चा’’ति. ततियं.
४. दुतियअप्पियसुत्तं
४. ‘‘अट्ठहि, भिक्खवे, धम्मेहि समन्नागतो भिक्खु सब्रह्मचारीनं अप्पियो च होति अमनापो च अगरु च अभावनीयो च. कतमेहि अट्ठहि? इध, भिक्खवे, भिक्खु लाभकामो च होति, सक्कारकामो च, अनवञ्ञत्तिकामो च, अकालञ्ञू च, अमत्तञ्ञू च, असुचि च, बहुभाणी च, अक्कोसकपरिभासको च सब्रह्मचारीनं. इमेहि खो, भिक्खवे, अट्ठहि धम्मेहि समन्नागतो भिक्खु सब्रह्मचारीनं अप्पियो च होति अमनापो च ¶ अगरु च अभावनीयो च.
‘‘अट्ठहि, भिक्खवे, धम्मेहि समन्नागतो भिक्खु सब्रह्मचारीनं पियो च होति मनापो च गरु च भावनीयो च. कतमेहि अट्ठहि? इध, भिक्खवे, भिक्खु न लाभकामो च होति, न सक्कारकामो च, न अनवञ्ञत्तिकामो च, कालञ्ञू च, मत्तञ्ञू च, सुचि च, न बहुभाणी च, अनक्कोसकपरिभासको च सब्रह्मचारीनं. इमेहि खो, भिक्खवे, अट्ठहि धम्मेहि समन्नागतो भिक्खु सब्रह्मचारीनं पियो च होति मनापो च गरु च भावनीयो चा’’ति. चतुत्थं.
५. पठमलोकधम्मसुत्तं
५. ‘‘अट्ठिमे ¶ , भिक्खवे, लोकधम्मा लोकं अनुपरिवत्तन्ति, लोको च अट्ठ लोकधम्मे अनुपरिवत्तति. कतमे अट्ठ? लाभो ¶ च, अलाभो च, यसो च, अयसो च, निन्दा च, पसंसा च, सुखञ्च, दुक्खञ्च. इमे खो, भिक्खवे, अट्ठ लोकधम्मा लोकं अनुपरिवत्तन्ति, लोको च इमे अट्ठ लोकधम्मे अनुपरिवत्तती’’ति.
‘‘लाभो अलाभो च यसायसो च,
निन्दा पसंसा च सुखं दुखञ्च;
एते ¶ अनिच्चा मनुजेसु धम्मा,
असस्सता विपरिणामधम्मा.
‘‘एते च ञत्वा सतिमा सुमेधो,
अवेक्खति विपरिणामधम्मे;
इट्ठस्स धम्मा न मथेन्ति चित्तं,
अनिट्ठतो नो पटिघातमेति.
‘‘तस्सानुरोधा ¶ अथ वा विरोधा,
विधूपिता अत्थङ्गता न सन्ति;
पदञ्च ञत्वा विरजं असोकं,
सम्मप्पजानाति भवस्स पारगू’’ति. पञ्चमं;
६. दुतियलोकधम्मसुत्तं
६. ‘‘अट्ठिमे, भिक्खवे, लोकधम्मा लोकं अनुपरिवत्तन्ति, लोको च अट्ठ लोकधम्मे अनुपरिवत्तति. कतमे अट्ठ? लाभो च, अलाभो च, यसो च, अयसो च, निन्दा च, पसंसा च, सुखञ्च, दुक्खञ्च. इमे खो, भिक्खवे, अट्ठ लोकधम्मा लोकं अनुपरिवत्तन्ति, लोको च इमे अट्ठ लोकधम्मे अनुपरिवत्तति.
‘‘अस्सुतवतो, भिक्खवे, पुथुज्जनस्स उप्पज्जति लाभोपि अलाभोपि यसोपि अयसोपि निन्दापि पसंसापि सुखम्पि दुक्खम्पि. सुतवतोपि, भिक्खवे, अरियसावकस्स उप्पज्जति लाभोपि अलाभोपि यसोपि अयसोपि निन्दापि पसंसापि सुखम्पि दुक्खम्पि. तत्र, भिक्खवे, को विसेसो ¶ को ¶ अधिप्पयासो [अधिप्पायो (सी.), अधिप्पायसो (स्या. कं.) अधि + प + यसु + ण = अधिप्पयासो] किं नानाकरणं सुतवतो अरियसावकस्स अस्सुतवता पुथुज्जनेना’’ति? ‘‘भगवंमूलका नो, भन्ते, धम्मा भगवंनेत्तिका भगवंपटिसरणा. साधु वत, भन्ते, भगवन्तंयेव पटिभातु एतस्स भासितस्स अत्थो. भगवतो सुत्वा भिक्खू धारेस्सन्ती’’ति.
‘‘तेन ¶ हि, भिक्खवे, सुणाथ, साधुकं मनसि करोथ; भासिस्सामी’’ति. ‘‘एवं, भन्ते’’ति खो ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच – ‘‘अस्सुतवतो, भिक्खवे, पुथुज्जनस्स उप्पज्जति लाभो. सो न इति पटिसञ्चिक्खति – ‘उप्पन्नो खो मे अयं लाभो; सो च खो अनिच्चो दुक्खो विपरिणामधम्मो’ति ¶ यथाभूतं नप्पजानाति. उप्पज्जति अलाभो…पे… उप्पज्जति यसो… उप्पज्जति अयसो… उप्पज्जति निन्दा… उप्पज्जति पसंसा… उप्पज्जति सुखं… उप्पज्जति दुक्खं. सो न इति पटिसञ्चिक्खति – ‘उप्पन्नं खो मे इदं दुक्खं; तञ्च खो अनिच्चं दुक्खं विपरिणामधम्म’न्ति यथाभूतं नप्पजानाति’’.
‘‘तस्स लाभोपि चित्तं परियादाय तिट्ठति, अलाभोपि चित्तं परियादाय तिट्ठति, यसोपि चित्तं परियादाय तिट्ठति, अयसोपि चित्तं परियादाय तिट्ठति, निन्दापि चित्तं परियादाय तिट्ठति, पसंसापि चित्तं परियादाय तिट्ठति, सुखम्पि चित्तं परियादाय तिट्ठति, दुक्खम्पि चित्तं परियादाय तिट्ठति. सो उप्पन्नं लाभं अनुरुज्झति, अलाभे पटिविरुज्झति; उप्पन्नं यसं अनुरुज्झति, अयसे पटिविरुज्झति; उप्पन्नं पसंसं अनुरुज्झति, निन्दाय पटिविरुज्झति; उप्पन्नं सुखं अनुरुज्झति, दुक्खे पटिविरुज्झति. सो एवं अनुरोधविरोधसमापन्नो न परिमुच्चति जातिया जराय मरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि. ‘न परिमुच्चति दुक्खस्मा’ति वदामि’’.
‘‘सुतवतो च खो, भिक्खवे, अरियसावकस्स उप्पज्जति लाभो. सो इति पटिसञ्चिक्खति – ‘उप्पन्नो खो मे अयं लाभो; सो च खो अनिच्चो दुक्खो विपरिणामधम्मो’ति यथाभूतं पजानाति. उप्पज्जति अलाभो…पे… उप्पज्जति यसो… उप्पज्जति ¶ अयसो… उप्पज्जति निन्दा… उप्पज्जति पसंसा… उप्पज्जति सुखं… उप्पज्जति दुक्खं. सो इति पटिसञ्चिक्खति – ‘उप्पन्नं खो मे इदं ¶ दुक्खं; तञ्च खो अनिच्चं दुक्खं विपरिणामधम्म’न्ति यथाभूतं पजानाति’’.
‘‘तस्स ¶ लाभोपि चित्तं न परियादाय तिट्ठति, अलाभोपि चित्तं न परियादाय तिट्ठति, यसोपि चित्तं न परियादाय तिट्ठति, अयसोपि चित्तं न परियादाय तिट्ठति, निन्दापि चित्तं न परियादाय तिट्ठति, पसंसापि चित्तं न परियादाय तिट्ठति, सुखम्पि चित्तं ¶ न परियादाय तिट्ठति, दुक्खम्पि चित्तं न परियादाय तिट्ठति. सो उप्पन्नं लाभं नानुरुज्झति, अलाभे नप्पटिविरुज्झति; उप्पन्नं यसं नानुरुज्झति, अयसे नप्पटिविरुज्झति; उप्पन्नं पसंसं नानुरुज्झति, निन्दाय नप्पटिविरुज्झति; उप्पन्नं सुखं नानुरुज्झति, दुक्खे नप्पटिविरुज्झति. सो एवं अनुरोधविरोधविप्पहीनो परिमुच्चति जातिया जराय मरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि. ‘परिमुच्चति दुक्खस्मा’ति वदामि. अयं खो, भिक्खवे, विसेसो अयं अधिप्पयासो इदं नानाकरणं सुतवतो अरियसावकस्स अस्सुतवता पुथुज्जनेना’’ति.
‘‘लाभो अलाभो च यसायसो च,
निन्दा पसंसा च सुखं दुखञ्च;
एते अनिच्चा मनुजेसु धम्मा,
असस्सता विपरिणामधम्मा.
‘‘एते च ञत्वा सतिमा सुमेधो,
अवेक्खति विपरिणामधम्मे;
इट्ठस्स ¶ धम्मा न मथेन्ति चित्तं,
अनिट्ठतो नो पटिघातमेति.
‘‘तस्सानुरोधा ¶ अथ वा विरोधा,
विधूपिता अत्थङ्गता न सन्ति;
पदञ्च ञत्वा विरजं असोकं,
सम्मप्पजानाति भवस्स पारगू’’ति. छट्ठं;
७. देवदत्तविपत्तिसुत्तं
७. एकं समयं भगवा राजगहे विहरति गिज्झकूटे पब्बते अचिरपक्कन्ते देवदत्ते. तत्र भगवा देवदत्तं आरब्भ भिक्खू आमन्तेसि – ‘‘साधु, भिक्खवे, भिक्खु कालेन कालं अत्तविपत्तिं पच्चवेक्खिता होति. साधु, भिक्खवे, भिक्खु कालेन कालं परविपत्तिं पच्चवेक्खिता ¶ होति. साधु, भिक्खवे, भिक्खु कालेन कालं अत्तसम्पत्तिं पच्चवेक्खिता होति. साधु ¶ , भिक्खवे, भिक्खु कालेन कालं परसम्पत्तिं पच्चवेक्खिता होति. अट्ठहि, भिक्खवे, असद्धम्मेहि अभिभूतो परियादिन्नचित्तो देवदत्तो आपायिको नेरयिको कप्पट्ठो अतेकिच्छो’’.
[चूळव. ३४८] ‘‘कतमेहि अट्ठहि? लाभेन हि, भिक्खवे, अभिभूतो परियादिन्नचित्तो देवदत्तो आपायिको नेरयिको कप्पट्ठो अतेकिच्छो. अलाभेन, भिक्खवे…पे… यसेन, भिक्खवे… अयसेन, भिक्खवे… सक्कारेन, भिक्खवे… असक्कारेन, भिक्खवे… पापिच्छताय, भिक्खवे… पापमित्तताय, भिक्खवे, अभिभूतो परियादिन्नचित्तो देवदत्तो आपायिको नेरयिको कप्पट्ठो अतेकिच्छो. इमेहि खो, भिक्खवे, अट्ठहि असद्धम्मेहि अभिभूतो परियादिन्नचित्तो देवदत्तो आपायिको ¶ नेरयिको कप्पट्ठो अतेकिच्छो.
‘‘साधु, भिक्खवे, भिक्खु उप्पन्नं लाभं अभिभुय्य अभिभुय्य विहरेय्य, उप्पन्नं अलाभं…पे… उप्पन्नं यसं… उप्पन्नं अयसं… उप्पन्नं सक्कारं ¶ … उप्पन्नं असक्कारं… उप्पन्नं पापिच्छतं… उप्पन्नं पापमित्ततं अभिभुय्य अभिभुय्य विहरेय्य.
‘‘किञ्च [कथञ्च (क.)], भिक्खवे, भिक्खु अत्थवसं पटिच्च उप्पन्नं लाभं अभिभुय्य अभिभुय्य विहरेय्य, उप्पन्नं अलाभं…पे… उप्पन्नं यसं… उप्पन्नं अयसं… उप्पन्नं सक्कारं… उप्पन्नं असक्कारं… उप्पन्नं पापिच्छतं… उप्पन्नं पापमित्ततं अभिभुय्य अभिभुय्य विहरेय्य?
‘‘यं हिस्स, भिक्खवे, उप्पन्नं लाभं अनभिभुय्य [अनभिभूय्य अनभिभूय्य (क.)] विहरतो उप्पज्जेय्युं आसवा विघातपरिळाहा, उप्पन्नं लाभं अभिभुय्य [अभिभूय्य अभिभूय्य (क.)] विहरतो एवंस ते आसवा विघातपरिळाहा न होन्ति. यं हिस्स, भिक्खवे, उप्पन्नं अलाभं…पे… उप्पन्नं यसं… उप्पन्नं अयसं… उप्पन्नं सक्कारं… उप्पन्नं असक्कारं… उप्पन्नं पापिच्छतं… उप्पन्नं पापमित्ततं अनभिभुय्य विहरतो उप्पज्जेय्युं आसवा विघातपरिळाहा, उप्पन्नं पापमित्ततं अभिभुय्य विहरतो एवंस ते आसवा विघातपरिळाहा न होन्ति. इदं खो, भिक्खवे, भिक्खु अत्थवसं पटिच्च उप्पन्नं लाभं अभिभुय्य अभिभुय्य विहरेय्य, उप्पन्नं अलाभं…पे… उप्पन्नं यसं… उप्पन्नं अयसं ¶ … उप्पन्नं सक्कारं… उप्पन्नं असक्कारं… उप्पन्नं पापिच्छतं… उप्पन्नं पापमित्ततं अभिभुय्य अभिभुय्य विहरेय्य.
‘‘तस्मातिह ¶ , भिक्खवे, एवं सिक्खितब्बं – ‘उप्पन्नं लाभं अभिभुय्य अभिभुय्य विहरिस्साम, उप्पन्नं अलाभं…पे… उप्पन्नं यसं… उप्पन्नं अयसं… उप्पन्नं सक्कारं… उप्पन्नं असक्कारं… उप्पन्नं पापिच्छतं… उप्पन्नं पापमित्ततं अभिभुय्य अभिभुय्य विहरिस्सामा’ति. एवञ्हि वो, भिक्खवे, सिक्खितब्ब’’न्ति. सत्तमं.
८. उत्तरविपत्तिसुत्तं
८. एकं ¶ ¶ समयं आयस्मा उत्तरो महिसवत्थुस्मिं विहरति सङ्खेय्यके पब्बते वटजालिकायं [धवजालिकायं (सी.), वट्टजालिकायं (स्या.)]. तत्र खो आयस्मा उत्तरो भिक्खू आमन्तेसि – ‘‘साधावुसो, भिक्खु कालेन कालं अत्तविपत्तिं पच्चवेक्खिता होति. साधावुसो, भिक्खु कालेन कालं परविपत्तिं पच्चवेक्खिता होति. साधावुसो, भिक्खु कालेन कालं अत्तसम्पत्तिं पच्चवेक्खिता होति. साधावुसो, भिक्खु कालेन कालं परसम्पत्तिं पच्चवेक्खिता होती’’ति.
तेन खो पन समयेन वेस्सवणो महाराजा उत्तराय दिसाय दक्खिणं दिसं गच्छति केनचिदेव करणीयेन. अस्सोसि खो वेस्सवणो महाराजा आयस्मतो उत्तरस्स महिसवत्थुस्मिं सङ्खेय्यके पब्बते वटजालिकायं भिक्खूनं एवं धम्मं देसेन्तस्स – ‘‘साधावुसो, भिक्खु कालेन कालं अत्तविपत्तिं पच्चवेक्खिता होति. साधावुसो, भिक्खु कालेन कालं परविपत्तिं पच्चवेक्खिता होति. साधावुसो, भिक्खु कालेन कालं अत्तसम्पत्तिं पच्चवेक्खिता होति. साधावुसो, भिक्खु कालेन कालं परसम्पत्तिं पच्चवेक्खिता होती’’ति.
अथ खो वेस्सवण्णो महाराजा – सेय्यथापि नाम बलवा पुरिसो समिञ्जितं [सम्मिञ्जितं (सी. स्या. कं. पी.)] वा बाहं पसारेय्य, पसारितं वा बाहं समिञ्जेय्य [सम्मिञ्जेय्य (सी. स्या. कं. पी.)], एवमेवं महिसवत्थुस्मिं सङ्खेय्यके पब्बते वटजालिकायं अन्तरहितो देवेसु तावतिंसेसु पातुरहोसि. अथ खो वेस्सवण्णो महाराजा येन सक्को देवानमिन्दो तेनुपसङ्कमि; उपसङ्कमित्वा सक्कं ¶ देवानमिन्दं एतदवोच – ‘‘यग्घे मारिस, जानेय्यासि! एसो आयस्मा उत्तरो महिसवत्थुस्मिं सङ्खेय्यके ¶ पब्बते वटजालिकायं भिक्खूनं ¶ एवं धम्मं देसेति – ‘साधावुसो, भिक्खु कालेन कालं अत्तविपत्तिं पच्चवेक्खिता होति ¶ . साधावुसो, भिक्खु कालेन कालं परविपत्तिं…पे… अत्तसम्पत्तिं… परसम्पत्तिं पच्चवेक्खिता होती’’’ति.
अथ खो सक्को देवानमिन्दो सेय्यथापि नाम बलवा पुरिसो समिञ्जितं वा बाहं पसारेय्य, पसारितं वा बाहं समिञ्जेय्य, एवमेवं देवेसु तावतिंसेसु अन्तरहितो महिसवत्थुस्मिं सङ्खेय्यके पब्बते वटजालिकायं आयस्मतो उत्तरस्स सम्मुखे पातुरहोसि. अथ खो सक्को देवानमिन्दो येनायस्मा उत्तरो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तं उत्तरं अभिवादेत्वा एकमन्तं अट्ठासि. एकमन्तं ठितो खो सक्को देवानमिन्दो आयस्मन्तं उत्तरं एतदवोच –
‘‘सच्चं किर, भन्ते, आयस्मा उत्तरो भिक्खूनं एवं धम्मं देसेसि – ‘साधावुसो, भिक्खु कालेन कालं अत्तविपत्तिं पच्चवेक्खिता होति, साधावुसो, भिक्खु कालेन कालं परविपत्तिं…पे… अत्तसम्पत्तिं… परसम्पत्तिं पच्चवेक्खिता होती’’’ ति? ‘‘एवं, देवानमिन्दा’’ति. ‘‘किं पनिदं [किं पन (स्या.)], भन्ते, आयस्मतो उत्तरस्स सकं पटिभानं [सकपटिभानं उपादाय (क.)], उदाहु तस्स भगवतो वचनं अरहतो सम्मासम्बुद्धस्सा’’ति? ‘‘तेन हि, देवानमिन्द, उपमं ते करिस्सामि. उपमाय मिधेकच्चे विञ्ञू पुरिसा भासितस्स अत्थं आजान’’न्ति.
‘‘सेय्यथापि, देवानमिन्द, गामस्स वा निगमस्स वा अविदूरे महाधञ्ञरासि. ततो महाजनकायो धञ्ञं आहरेय्य – काजेहिपि पिटकेहिपि उच्छङ्गेहिपि ¶ अञ्जलीहिपि ¶ . यो नु खो, देवानमिन्द, तं महाजनकायं उपसङ्कमित्वा एवं पुच्छेय्य – ‘कुतो इमं धञ्ञं आहरथा’ति, कथं ब्याकरमानो नु खो, देवानमिन्द, सो महाजनकायो सम्मा ब्याकरमानो ब्याकरेय्या’’ति? ‘‘‘अमुम्हा महाधञ्ञरासिम्हा आहरामा’ति खो, भन्ते, सो महाजनकायो सम्मा ब्याकरमानो ब्याकरेय्या’’ति. ‘‘एवमेवं खो, देवानमिन्द, यं किञ्चि सुभासितं सब्बं तं तस्स भगवतो वचनं अरहतो सम्मासम्बुद्धस्स. ततो उपादायुपादाय मयं चञ्ञे च भणामा’’ति.
‘‘अच्छरियं, भन्ते, अब्भुतं भन्ते! याव सुभासितं चिदं आयस्मता उत्तरेन – ‘यं किञ्चि ¶ सुभासितं सब्बं तं तस्स भगवतो वचनं अरहतो सम्मासम्बुद्धस्स ¶ . ततो उपादायुपादाय मयं चञ्ञे च भणामा’ति. एकमिदं, भन्ते उत्तर, समयं भगवा राजगहे विहरति गिज्झकूटे पब्बते अचिरपक्कन्ते देवदत्ते. तत्र खो भगवा देवदत्तं आरब्भ भिक्खू आमन्तेसि –
‘‘साधु, भिक्खवे, भिक्खु कालेन कालं अत्तविपत्तिं पच्चवेक्खिता होति. साधु, भिक्खवे, भिक्खु कालेन कालं परविपत्तिं…पे… अत्तसम्पत्तिं… परसम्पत्तिं पच्चवेक्खिता होति. अट्ठहि, भिक्खवे, असद्धम्मेहि अभिभूतो परियादिन्नचित्तो देवदत्तो आपायिको नेरयिको कप्पट्ठो अतेकिच्छो. कतमेहि अट्ठहि? लाभेन हि, भिक्खवे, अभिभूतो परियादिन्नचित्तो देवदत्तो आपायिको नेरयिको कप्पट्ठो अतेकिच्छो; अलाभेन, भिक्खवे…पे… यसेन, भिक्खवे ¶ … अयसेन, भिक्खवे… सक्कारेन, भिक्खवे… असक्कारेन, भिक्खवे… पापिच्छताय, भिक्खवे… पापमित्तताय ¶ , भिक्खवे, अभिभूतो परियादिन्नचित्तो देवदत्तो आपायिको नेरयिको कप्पट्ठो अतेकिच्छो. इमेहि खो, भिक्खवे, अट्ठहि असद्धम्मेहि अभिभूतो परियादिन्नचित्तो देवदत्तो आपायिको नेरयिको कप्पट्ठो अतेकिच्छो.
‘‘साधु, भिक्खवे, भिक्खु उप्पन्नं लाभं अभिभुय्य अभिभुय्य विहरेय्य; उप्पन्नं अलाभं…पे… उप्पन्नं यसं… उप्पन्नं अयसं… उप्पन्नं सक्कारं… उप्पन्नं असक्कारं… उप्पन्नं पापिच्छतं… उप्पन्नं पापमित्ततं अभिभुय्य अभिभुय्य विहरेय्य.
‘‘किञ्च, भिक्खवे, भिक्खु अत्थवसं पटिच्च उप्पन्नं लाभं अभिभुय्य अभिभुय्य विहरेय्य; उप्पन्नं अलाभं…पे… उप्पन्नं यसं… उप्पन्नं अयसं… उप्पन्नं सक्कारं… उप्पन्नं असक्कारं… उप्पन्नं पापिच्छतं… उप्पन्नं पापमित्ततं अभिभुय्य अभिभुय्य विहरेय्य?
‘‘यं हिस्स, भिक्खवे, उप्पन्नं लाभं अनभिभुय्य विहरतो उप्पज्जेय्युं आसवा विघातपरिळाहा, उप्पन्नं लाभं अभिभुय्य विहरतो एवंस ते आसवा विघातपरिळाहा न होन्ति. यं हिस्स, भिक्खवे, उप्पन्नं अलाभं…पे… उप्पन्नं यसं… उप्पन्नं अयसं… उप्पन्नं सक्कारं… उप्पन्नं असक्कारं… उप्पन्नं पापिच्छतं… उप्पन्नं पापमित्ततं अनभिभुय्य विहरतो ¶ उप्पज्जेय्युं आसवा विघातपरिळाहा, उप्पन्नं पापमित्ततं अभिभुय्य विहरतो एवंस ¶ ते आसवा विघातपरिळाहा न होन्ति. इदं खो, भिक्खवे, भिक्खु अत्थवसं पटिच्च उप्पन्नं लाभं अभिभुय्य अभिभुय्य विहरेय्य; उप्पन्नं अलाभं…पे… उप्पन्नं यसं… उप्पन्नं अयसं… उप्पन्नं सक्कारं… उप्पन्नं असक्कारं… उप्पन्नं पापिच्छतं ¶ … उप्पन्नं पापमित्ततं अभिभुय्य अभिभुय्य विहरेय्य.
‘‘तस्मातिह, भिक्खवे, एवं सिक्खितब्बं – उप्पन्नं ¶ लाभं अभिभुय्य अभिभुय्य विहरिस्साम, उप्पन्नं अलाभं…पे… उप्पन्नं यसं… उप्पन्नं अयसं… उप्पन्नं सक्कारं… उप्पन्नं असक्कारं… उप्पन्नं पापिच्छतं… उप्पन्नं पापमित्ततं अभिभुय्य अभिभुय्य विहरिस्सामाति. एवञ्हि वो, भिक्खवे, सिक्खितब्ब’’न्ति.
‘‘एत्तावता, भन्ते उत्तर, मनुस्सेसु चतस्सो परिसा – भिक्खू, भिक्खुनियो, उपासका, उपासिकायो. नायं धम्मपरियायो किस्मिञ्चि उपट्ठितो [पतिट्ठितो (सी. स्या.)]. उग्गण्हतु, भन्ते, आयस्मा उत्तरो इमं धम्मपरियायं. परियापुणातु, भन्ते, आयस्मा उत्तरो इमं धम्मपरियायं. धारेतु, भन्ते, आयस्मा उत्तरो इमं धम्मपरियायं. अत्थसंहितो अयं, भन्ते, धम्मपरियायो आदिब्रह्मचरियको’’ति [आदिब्रह्मचरियिको (सी. क.)]. अट्ठमं.
९. नन्दसुत्तं
९. ‘‘‘कुलपुत्तो’ति, भिक्खवे, नन्दं सम्मा वदमानो वदेय्य. ‘बलवा’ति, भिक्खवे, नन्दं सम्मा वदमानो वदेय्य. ‘पासादिको’ति, भिक्खवे, नन्दं सम्मा वदमानो वदेय्य. ‘तिब्बरागो’ति, भिक्खवे, नन्दं सम्मा वदमानो वदेय्य. किमञ्ञत्र, भिक्खवे, नन्दो इन्द्रियेसु गुत्तद्वारो, भोजने मत्तञ्ञू, जागरियं अनुयुत्तो, सतिसम्पजञ्ञेन समन्नागतो, येहि [येन (क.)] नन्दो सक्कोति परिपुण्णं परिसुद्धं ब्रह्मचरियं चरितुं! तत्रिदं, भिक्खवे, नन्दस्स इन्द्रियेसु गुत्तद्वारताय होति. सचे ¶ , भिक्खवे, नन्दस्स पुरत्थिमा दिसा आलोकेतब्बा होति, सब्बं चेतसा समन्नाहरित्वा ¶ नन्दो पुरत्थिमं दिसं आलोकेति – ‘एवं मे पुरत्थिमं दिसं आलोकयतो नाभिज्झादोमनस्सा पापका अकुसला धम्मा अन्वास्सविस्सन्ती’ति. इतिह तत्थ सम्पजानो होति.
‘‘सचे ¶ ¶ , भिक्खवे, नन्दस्स पच्छिमा दिसा आलोकेतब्बा होति…पे… उत्तरा दिसा आलोकेतब्बा होति… दक्खिणा दिसा आलोकेतब्बा होति… उद्धं उल्लोकेतब्बा होति… अधो ओलोकेतब्बा होति… अनुदिसा अनुविलोकेतब्बा होति, सब्बं चेतसा समन्नाहरित्वा नन्दो अनुदिसं अनुविलोकेति – ‘एवं मे अनुदिसं अनुविलोकयतो नाभिज्झादोमनस्सा पापका अकुसला धम्मा अन्वास्सविस्सन्ती’ति. इतिह तत्थ सम्पजानो होति. इदं खो, भिक्खवे, नन्दस्स इन्द्रियेसु गुत्तद्वारताय होति.
‘‘तत्रिदं, भिक्खवे, नन्दस्स भोजने मत्तञ्ञुताय होति. इध, भिक्खवे, नन्दो पटिसङ्खा योनिसो आहारं आहारेति – ‘नेव दवाय न मदाय न मण्डनाय न विभूसनाय, यावदेव इमस्स कायस्स ठितिया यापनाय विहिंसूपरतिया ब्रह्मचरियानुग्गहाय इति पुराणञ्च वेदनं पटिहङ्खामि, नवञ्च वेदनं न उप्पादेस्सामि, यात्रा च मे भविस्सति अनवज्जता च फासुविहारो चा’ति. इदं खो, भिक्खवे, नन्दस्स भोजने मत्तञ्ञुताय होति.
‘‘तत्रिदं, भिक्खवे, नन्दस्स जागरियानुयोगस्मिं होति. इध ¶ , भिक्खवे, नन्दो दिवसं चङ्कमेन निसज्जाय आवरणीयेहि धम्मेहि चित्तं परिसोधेति; रत्तिया पठमं यामं चङ्कमेन निसज्जाय आवरणीयेहि धम्मेहि चित्तं परिसोधेति ¶ ; रत्तिया मज्झिमं यामं दक्खिणेन पस्सेन सीहसेय्यं कप्पेति पादे पादं अच्चाधाय सतो सम्पजानो उट्ठानसञ्ञं मनसि करित्वा; रत्तिया पच्छिमं यामं पच्चुट्ठाय चङ्कमेन निसज्जाय आवरणीयेहि धम्मेहि चित्तं परिसोधेति. इदं खो, भिक्खवे, नन्दस्स जागरियानुयोगस्मिं होति.
‘‘तत्रिदं, भिक्खवे, नन्दस्स सतिसम्पजञ्ञस्मिं होति. इध, भिक्खवे, नन्दस्स विदिता वेदना उप्पज्जन्ति, विदिता उपट्ठहन्ति, विदिता अब्भत्थं गच्छन्ति; विदिता सञ्ञा…पे… विदिता वितक्का…पे… अब्भत्थं गच्छन्ति. इदं खो, भिक्खवे, नन्दस्स सतिसम्पजञ्ञस्मिं होति.
‘‘किमञ्ञत्र, भिक्खवे, नन्दो इन्द्रियेसु गुत्तद्वारो, भोजने मत्तञ्ञू, जागरियं अनुयुत्तो ¶ , सतिसम्पजञ्ञेन समन्नागतो, येहि नन्दो सक्कोति परिपुण्णं परिसुद्धं ब्रह्मचरियं चरितु’’न्ति! नवमं.
१०. कारण्डवसुत्तं
१०. एकं ¶ समयं भगवा चम्पायं विहरति गग्गराय पोक्खरणिया तीरे. तेन खो पन समयेन भिक्खू भिक्खुं आपत्तिया चोदेन्ति. सो भिक्खु भिक्खूहि आपत्तिया चोदियमानो अञ्ञेनाञ्ञं पटिचरति, बहिद्धा कथं अपनामेति, कोपञ्च दोसञ्च अप्पच्चयञ्च पातुकरोति.
अथ खो भगवा भिक्खू आमन्तेसि – ‘‘निद्धमथेतं ¶ , भिक्खवे, पुग्गलं; निद्धमथेतं, भिक्खवे, पुग्गलं. अपनेय्येसो [अपनेय्यो सो (सी.), अपनेय्यो (स्या.)], भिक्खवे, पुग्गलो. किं वो तेन परपुत्तेन विसोधितेन [किं वोपरपुत्तो विहेठियति (सी.), किं परपुत्तो विहेठेति (स्या.), किं वो परपुत्ता विहेठेति (पी.), किं सो परपुत्तो विसोधेति (क.)]! इध ¶ , भिक्खवे, एकच्चस्स पुग्गलस्स तादिसंयेव होति अभिक्कन्तं पटिक्कन्तं आलोकितं विलोकितं समिञ्जितं पसारितं सङ्घाटिपत्तचीवरधारणं, सेय्यथापि अञ्ञेसं भद्दकानं भिक्खूनं – यावस्स भिक्खू आपत्तिं न पस्सन्ति. यतो च ख्वस्स भिक्खू आपत्तिं पस्सन्ति, तमेनं एवं जानन्ति – ‘समणदूसीवायं [समणरूपी (क.)] समणपलापो समणकारण्डवो’ति [समणकरण्डवोति (क.)]. तमेनं इति विदित्वा बहिद्धा नासेन्ति. तं किस्स हेतु? मा अञ्ञे भद्दके भिक्खू दूसेसी’’ति!
‘‘सेय्यथापि, भिक्खवे, सम्पन्ने यवकरणे यवदूसी [यवरूपी (क.)] जायेथ यवपलापो यवकारण्डवोति. तस्स तादिसंयेव मूलं होति, सेय्यथापि अञ्ञेसं भद्दकानं यवानं; तादिसंयेव नाळं होति, सेय्यथापि अञ्ञेसं भद्दकानं यवानं; तादिसंयेव पत्तं होति, सेय्यथापि अञ्ञेसं भद्दकानं यवानं – यावस्स सीसं न निब्बत्तति. यतो च ख्वस्स सीसं निब्बत्तति, तमेनं एवं जानन्ति – ‘यवदूसीवायं यवपलापो यवकारण्डवो’ति ¶ . तमेनं इति विदित्वा समूलं उप्पाटेत्वा बहिद्धा यवकरणस्स छड्डेन्ति. तं किस्स हेतु? मा अञ्ञे भद्दके यवे दूसेसीति!
‘‘एवमेवं खो, भिक्खवे, इधेकच्चस्स पुग्गलस्स तादिसंयेव होति अभिक्कन्तं पटिक्कन्तं आलोकितं विलोकितं समिञ्जितं पसारितं सङ्घाटिपत्तचीवरधारणं, सेय्यथापि अञ्ञेसं ¶ भद्दकानं भिक्खूनं – यावस्स ¶ भिक्खू आपत्तिं न पस्सन्ति. यतो च ख्वस्स भिक्खू आपत्तिं पस्सन्ति, तमेनं एवं जानन्ति – ‘समणदूसीवायं समणपलापो समणकारण्डवो’ति. तमेनं इति विदित्वा बहिद्धा नासेन्ति. तं किस्स ¶ हेतु? मा अञ्ञे भद्दके भिक्खू दूसेसीति.
‘‘सेय्यथापि, भिक्खवे, महतो धञ्ञरासिस्स फुणमानस्स [वुय्हमानस्स (सी. पी.), फुसयमानस्स (स्या.), पुनमानस्स (?)] तत्थ यानि तानि धञ्ञानि दळ्हानि सारवन्तानि तानि एकमन्तं पुञ्जं होति, यानि पन तानि धञ्ञानि दुब्बलानि पलापानि तानि वातो एकमन्तं अपवहति [अपकस्सति (सी.)]. तमेनं सामिका सम्मज्जनिं गहेत्वा भिय्योसोमत्ताय अपसम्मज्जन्ति. तं किस्स हेतु? मा अञ्ञे भद्दके धञ्ञे दूसेसीति! एवमेवं खो, भिक्खवे, इधेकच्चस्स पुग्गलस्स तादिसंयेव होति अभिक्कन्तं पटिक्कन्तं आलोकितं विलोकितं समिञ्जितं पसारितं सङ्घाटिपत्तचीवरधारणं, सेय्यथापि अञ्ञेसं भद्दकानं भिक्खूनं – यावस्स भिक्खू आपत्तिं न पस्सन्ति. यतो च ख्वस्स भिक्खू आपत्तिं पस्सन्ति, तमेनं एवं जानन्ति ¶ – ‘समणदूसीवायं समणपलापो समणकारण्डवो’ति. तमेनं इति विदित्वा बहिद्धा नासेन्ति. तं किस्स हेतु? मा अञ्ञे भद्दके भिक्खू दूसेसीति.
‘‘सेय्यथापि, भिक्खवे, पुरिसो उदपानपनाळियत्थिको तिण्हं कुठारिं [कुधारिं (स्या. कं. क.)] आदाय वनं पविसेय्य. सो यं यदेव रुक्खं कुठारिपासेन आकोटेय्य तत्थ यानि तानि रुक्खानि दळ्हानि सारवन्तानि तानि कुठारिपासेन आकोटितानि कक्खळं पटिनदन्ति; यानि पन तानि रुक्खानि अन्तोपूतीनि अवस्सुतानि कसम्बुजातानि तानि कुठारिपासेन आकोटितानि दद्दरं पटिनदन्ति. तमेनं मूले छिन्दति, मूले छिन्दित्वा अग्गे छिन्दति, अग्गे छिन्दित्वा अन्तो सुविसोधितं विसोधेति, अन्तो सुविसोधितं विसोधेत्वा उदपानपनाळिं योजेति. एवमेवं खो, भिक्खवे ¶ , इधेकच्चस्स पुग्गलस्स तादिसंयेव होति अभिक्कन्तं पटिक्कन्तं आलोकितं विलोकितं समिञ्जितं पसारितं सङ्घाटिपत्तचीवरधारणं, सेय्यथापि अञ्ञेसं भद्दकानं भिक्खूनं – यावस्स भिक्खू आपत्तिं न पस्सन्ति. यतो च ख्वस्स भिक्खू आपत्तिं पस्सन्ति, तमेनं एवं ¶ जानन्ति – ‘समणदूसीवायं समणपलापो समणकारण्डवो’ति. तमेनं इति विदित्वा बहिद्धा नासेन्ति. तं किस्स हेतु? मा अञ्ञे भद्दके भिक्खू दूसेसी’’ति.
‘‘संवासायं ¶ ¶ विजानाथ, पापिच्छो कोधनो इति;
मक्खी थम्भी पळासी च, इस्सुकी मच्छरी सठो.
‘‘सन्तवाचो जनवति, समणो विय भासति;
रहो करोति करणं, पापदिट्ठि अनादरो.
‘‘संसप्पी च मुसावादी, तं विदित्वा यथातथं;
सब्बे समग्गा हुत्वान, अभिनिब्बज्जयाथ [अभिनिब्बिज्जयेथ (क.)] नं.
‘‘कारण्डवं [करण्डवं (क.) सु. नि. २८३ पस्सितब्बं] निद्धमथ, कसम्बुं अपकस्सथ [अवकस्सथ (क.)];
ततो पलापे वाहेथ, अस्समणे समणमानिने.
‘‘निद्धमित्वान पापिच्छे, पापआचारगोचरे;
सुद्धासुद्धेहि संवासं, कप्पयव्हो पतिस्सता;
ततो समग्गा निपका, दुक्खस्सन्तं करिस्सथा’’ति. दसमं;
मेत्तावग्गो पठमो.
तस्सुद्दानं –
मेत्तं ¶ पञ्ञा च द्वे पिया, द्वे लोका द्वे विपत्तियो;
देवदत्तो च उत्तरो, नन्दो कारण्डवेन चाति.