📜
(११). रागपेय्यालं
११७. ‘‘रागस्स ¶ ¶ ¶ , भिक्खवे, अभिञ्ञाय अट्ठ धम्मा भावेतब्बा. कतमे अट्ठ? सम्मादिट्ठि, सम्मासङ्कप्पो, सम्मावाचा, सम्माकम्मन्तो, सम्माआजीवो, सम्मावायामो, सम्मासति, सम्मासमाधि – रागस्स, भिक्खवे, अभिञ्ञाय इमे अट्ठ धम्मा भावेतब्बा’’ति.
११८. ‘‘रागस्स, भिक्खवे, अभिञ्ञाय अट्ठ धम्मा भावेतब्बा. कतमे अट्ठ? अज्झत्तं रूपसञ्ञी बहिद्धा रूपानि पस्सति परित्तानि सुवण्णदुब्बण्णानि, तानि अभिभुय्य ‘जानामि पस्सामी’ति एवंसञ्ञी होति. अज्झत्तं रूपसञ्ञी बहिद्धा रूपानि पस्सति अप्पमाणानि सुवण्णदुब्बण्णानि, तानि अभिभुय्य ‘जानामि पस्सामी’ति एवंसञ्ञी होति. अज्झत्तं अरूपसञ्ञी बहिद्धा रूपानि पस्सति परित्तानि सुवण्णदुब्बण्णानि, तानि अभिभुय्य ‘जानामि पस्सामी’ति एवंसञ्ञी होति. अज्झत्तं अरूपसञ्ञी बहिद्धा रूपानि पस्सति अप्पमाणानि सुवण्णदुब्बण्णानि, तानि अभिभुय्य ‘जानामि पस्सामी’ति एवंसञ्ञी होति. अज्झत्तं ¶ अरूपसञ्ञी बहिद्धा रूपानि पस्सति नीलानि नीलवण्णानि नीलनिदस्सनानि नीलनिभासानि पीतानि पीतवण्णानि…पे… लोहितकानि लोहितकवण्णानि…पे… ओदातानि ओदातवण्णानि…पे… ओदातनिभासानि, तानि अभिभुय्य ‘जानामि पस्सामी’ति एवंसञ्ञी होति – रागस्स, भिक्खवे, अभिञ्ञाय इमे अट्ठ धम्मा भावेतब्बा’’.
११९. ‘‘रागस्स, भिक्खवे, अभिञ्ञाय अट्ठ धम्मा भावेतब्बा. कतमे ¶ अट्ठ? रूपी रूपानि पस्सति, अज्झत्तं अरूपसञ्ञी बहिद्धा रूपानि पस्सति, सुभन्तेव अधिमुत्तो होति, सब्बसो रूपसञ्ञानं समतिक्कमा पटिघसञ्ञानं अत्थङ्गमा नानत्तसञ्ञानं अमनसिकारा ‘अनन्तो आकासो’ति आकासानञ्चायतनं उपसम्पज्ज विहरति, सब्बसो आकासानञ्चायतनं समतिक्कम्म ‘अनन्तं विञ्ञाण’न्ति विञ्ञाणञ्चायतनं उपसम्पज्ज विहरति, सब्बसो विञ्ञाणञ्चायतनं समतिक्कम्म ‘नत्थि किञ्ची’ति आकिञ्चञ्ञायतनं उपसम्पज्ज विहरति, सब्बसो आकिञ्चञ्ञायतनं समतिक्कम्म नेवसञ्ञानासञ्ञायतनं उपसम्पज्ज ¶ विहरति, सब्बसो नेवसञ्ञानासञ्ञायतनं समतिक्कम्म सञ्ञावेदयितनिरोधं उपसम्पज्ज विहरति – रागस्स, भिक्खवे, अभिञ्ञाय इमे अट्ठ धम्मा भावेतब्बा’’.
१२०-१४६. ‘‘रागस्स ¶ , भिक्खवे, परिञ्ञाय…पे… परिक्खयाय… पहानाय… खयाय… वयाय… विरागाय… निरोधाय… चागाय… पटिनिस्सग्गाय…पे… इमे अट्ठ धम्मा भावेतब्बा’’.
१४७-६२६. ‘‘दोसस्स…पे… मोहस्स… कोधस्स… उपनाहस्स… मक्खस्स… पळासस्स… इस्साय… मच्छरियस्स ¶ … मायाय… साठेय्यस्स… थम्भस्स… सारम्भस्स… मानस्स… अतिमानस्स… मदस्स… पमादस्स अभिञ्ञाय…पे… परिञ्ञाय… परिक्खयाय… पहानाय… खयाय… वयाय… विरागाय… निरोधाय… चागाय… पटिनिस्सग्गाय…पे… इमे अट्ठ धम्मा भावेतब्बा’’ति.
रागपेय्यालं निट्ठितं.
अट्ठकनिपातपाळि निट्ठिता.