📜

३. गहपतिवग्गो

१. पठमउग्गसुत्तं

२१. एकं समयं भगवा वेसालियं विहरति महावने कूटागारसालायं . तत्र खो भगवा भिक्खू आमन्तेसि ‘‘अट्ठहि, भिक्खवे, अच्छरियेहि अब्भुतेहि धम्मेहि [अब्भुतधम्मेहि (स्या. क.)] समन्नागतं उग्गं गहपतिं वेसालिकं धारेथा’’ति. इदमवोच भगवा. इदं वत्वान सुगतो उट्ठायासना विहारं पाविसि.

अथ खो अञ्ञतरो भिक्खु पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय येन उग्गस्स गहपतिनो वेसालिकस्स निवेसनं तेनुपसङ्कमि; उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि. अथ खो उग्गो गहपति वेसालिको येन सो भिक्खु तेनुपसङ्कमि; उपसङ्कमित्वा तं भिक्खुं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नं खो उग्गं गहपतिं वेसालिकं सो भिक्खु एतदवोच –

‘‘अट्ठहि खो त्वं, गहपति, अच्छरियेहि अब्भुतेहि धम्मेहि समन्नागतो भगवता ब्याकतो. कतमे ते, गहपति, अट्ठ अच्छरिया अब्भुता धम्मा, येहि त्वं समन्नागतो भगवता ब्याकतो’’ति? ‘‘न खो अहं, भन्ते, जानामि – कतमेहि अट्ठहि अच्छरियेहि अब्भुतेहि धम्मेहि समन्नागतो भगवता ब्याकतोति. अपि च, भन्ते, ये मे अट्ठ अच्छरिया अब्भुता धम्मा संविज्जन्ति, तं सुणोहि, साधुकं मनसि करोहि; भासिस्सामी’’ति. ‘‘एवं, गहपती’’ति खो सो भिक्खु उग्गस्स गहपतिनो वेसालिकस्स पच्चस्सोसि. उग्गो गहपति वेसालिको एतदवोच – ‘‘यदाहं, भन्ते, भगवन्तं पठमं दूरतोव अद्दसं; सह दस्सनेनेव मे, भन्ते , भगवतो चित्तं पसीदि. अयं खो मे, भन्ते, पठमो अच्छरियो अब्भुतो धम्मो संविज्जति’’.

‘‘सो खो अहं, भन्ते, पसन्नचित्तो भगवन्तं पयिरुपासिं. तस्स मे भगवा अनुपुब्बिं कथं कथेसि , सेय्यथिदं – दानकथं सीलकथं सग्गकथं; कामानं आदीनवं ओकारं संकिलेसं, नेक्खम्मे आनिसंसं पकासेसि. यदा मं भगवा अञ्ञासि कल्लचित्तं मुदुचित्तं विनीवरणचित्तं उदग्गचित्तं पसन्नचित्तं, अथ या बुद्धानं सामुक्कंसिका धम्मदेसना तं पकासेसि – दुक्खं, समुदयं, निरोधं, मग्गं. सेय्यथापि नाम सुद्धं वत्थं अपगतकाळकं सम्मदेव रजनं पटिग्गण्हेय्य; एवमेवं खो मे तस्मिंयेव आसने विरजं वीतमलं धम्मचक्खुं उदपादि – ‘यं किञ्चि समुदयधम्मं, सब्बं तं निरोधधम्म’न्ति. सो खो अहं, भन्ते, दिट्ठधम्मो पत्तधम्मो विदितधम्मो परियोगाळ्हधम्मो तिण्णविचिकिच्छो विगतकथंकथो वेसारज्जप्पत्तो अपरप्पच्चयो सत्थुसासने तत्थेव बुद्धञ्च धम्मञ्च सङ्घञ्च सरणं अगमासिं, ब्रह्मचरियपञ्चमानि च सिक्खापदानि समादियिं. अयं खो मे, भन्ते, दुतियो अच्छरियो अब्भुतो धम्मो संविज्जति.

‘‘तस्स मय्हं, भन्ते, चतस्सो कोमारियो पजापतियो अहेसुं. अथ ख्वाहं, भन्ते, येन ता पजापतियो तेनुपसङ्कमिं; उपसङ्कमित्वा ता पजापतियो एतदवचं – ‘मया खो, भगिनियो, ब्रह्मचरियपञ्चमानि सिक्खापदानि समादिन्नानि [समादिण्णानि (सी. क.)]. या इच्छति सा इधेव भोगे च भुञ्जतु पुञ्ञानि च करोतु, सकानि वा ञातिकुलानि गच्छतु. होति वा पन पुरिसाधिप्पायो, कस्स वो दम्मी’ति? एवं वुत्ते सा, भन्ते, जेट्ठा पजापति मं एतदवोच – ‘इत्थन्नामस्स मं, अय्यपुत्त, पुरिसस्स देही’ति. अथ खो अहं, भन्ते, तं पुरिसं पक्कोसापेत्वा वामेन हत्थेन पजापतिं गहेत्वा दक्खिणेन हत्थेन भिङ्गारं गहेत्वा तस्स पुरिसस्स ओणोजेसिं. कोमारिं खो पनाहं, भन्ते, दारं परिच्चजन्तो नाभिजानामि चित्तस्स अञ्ञथत्तं. अयं खो मे, भन्ते, ततियो अच्छरियो अब्भुतो धम्मो संविज्जति.

‘‘संविज्जन्ति खो पन मे, भन्ते, कुले भोगा. ते च खो अप्पटिविभत्ता सीलवन्तेहि कल्याणधम्मेहि. अयं खो मे, भन्ते, चतुत्थो अच्छरियो अब्भुतो धम्मो संविज्जति.

‘‘यं खो पनाहं, भन्ते, भिक्खुं पयिरुपासामि; सक्कच्चंयेव पयिरुपासामि, नो असक्कच्चं. अयं खो मे, भन्ते, पञ्चमो अच्छरियो अब्भुतो धम्मो संविज्जति.

‘‘सो चे, भन्ते, मे आयस्मा धम्मं देसेति; सक्कच्चंयेव सुणोमि, नो असक्कच्चं. नो चे मे सो आयस्मा धम्मं देसेति, अहमस्स धम्मं देसेमि. अयं खो मे, भन्ते छट्ठो अच्छरियो अब्भुतो धम्मो संविज्जति.

‘‘अनच्छरियं खो पन मं, भन्ते, देवता उपसङ्कमित्वा आरोचेन्ति – ‘स्वाक्खातो, गहपति, भगवता धम्मो’ति. एवं वुत्ते अहं, भन्ते, ता देवता एवं वदामि – ‘वदेय्याथ वा एवं खो तुम्हे देवता नो वा वदेय्याथ, अथ खो स्वाक्खातो भगवता धम्मो’ति. न खो पनाहं, भन्ते, अभिजानामि ततोनिदानं चित्तस्स उन्नतिं [उण्णतिं (क.) ध. स. ११२१; विभ. ८४३, ८४५ पस्सितब्बं] – ‘मं वा देवता उपसङ्कमन्ति, अहं वा देवताहि सद्धिं सल्लपामी’ति. अयं खो मे, भन्ते, सत्तमो अच्छरियो अब्भुतो धम्मो संविज्जति.

‘‘यानिमानि, भन्ते, भगवता देसितानि पञ्चोरम्भागियानि संयोजनानि, नाहं तेसं किञ्चि अत्तनि अप्पहीनं समनुपस्सामि. अयं खो मे, भन्ते, अट्ठमो अच्छरियो अब्भुतो धम्मो संविज्जति. इमे खो मे, भन्ते, अट्ठ अच्छरिया अब्भुता धम्मा संविज्जन्ति. न च खो अहं जानामि – कतमेहि चाहं [कतमेहिपहं (सी.), कतमेहिपाहं (पी. क.)] अट्ठहि अच्छरियेहि अब्भुतेहि धम्मेहि समन्नागतो भगवता ब्याकतो’’ति.

अथ खो सो भिक्खु उग्गस्स गहपतिनो वेसालिकस्स निवेसने पिण्डपातं गहेत्वा उट्ठायासना पक्कामि. अथ खो सो भिक्खु पच्छाभत्तं पिण्डपातपटिक्कन्तो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो सो भिक्खु यावतको अहोसि उग्गेन गहपतिना वेसालिकेन सद्धिं कथासल्लापो, तं सब्बं भगवतो आरोचेसि.

‘‘साधु साधु, भिक्खु! यथा तं उग्गो गहपति वेसालिको सम्मा ब्याकरमानो ब्याकरेय्य, इमेहेव खो, भिक्खु, अट्ठहि अच्छरियेहि अब्भुतेहि धम्मेहि समन्नागतो उग्गो गहपति वेसालिको मया ब्याकतो. इमेहि च पन, भिक्खु, अट्ठहि अच्छरियेहि अब्भुतेहि धम्मेहि समन्नागतं उग्गं गहपतिं वेसालिकं धारेही’’ति. पठमं.

२. दुतियउग्गसुत्तं

२२. एकं समयं भगवा वज्जीसु विहरति हत्थिगामे. तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘अट्ठहि, भिक्खवे, अच्छरियेहि अब्भुतेहि धम्मेहि समन्नागतं उग्गं गहपतिं हत्थिगामकं धारेथा’’ति. इदमवोच भगवा. इदं वत्वान सुगतो उट्ठायासना विहारं पाविसि.

अथ खो अञ्ञतरो भिक्खु पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय येन उग्गस्स गहपतिनो हत्थिगामकस्स निवेसनं तेनुपसङ्कमि; उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि. अथ खो उग्गो गहपति हत्थिगामको येन सो भिक्खु तेनुपसङ्कमि; उपसङ्कमित्वा तं भिक्खुं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नं खो उग्गं गहपतिं हत्थिगामकं सो भिक्खु एतदवोच – ‘‘अट्ठहि खो त्वं, गहपति, अच्छरियेहि अब्भुतेहि धम्मेहि समन्नागतो भगवता ब्याकतो. कतमे ते, गहपति, अट्ठ अच्छरिया अब्भुता धम्मा, येहि त्वं समन्नागतो भगवता ब्याकतो’’ति?

‘‘न खो अहं, भन्ते, जानामि – कतमेहि अट्ठहि अच्छरियेहि अब्भुतेहि धम्मेहि समन्नागतो भगवता ब्याकतोति. अपि च, भन्ते, ये मे अट्ठ अच्छरिया अब्भुता धम्मा संविज्जन्ति, तं सुणाहि, साधुकं मनसि करोहि; भासिस्सामी’’ति. ‘‘एवं, गहपती’’ति खो सो भिक्खु उग्गस्स गहपतिनो हत्थिगामकस्स पच्चस्सोसि. उग्गो गहपति हत्थिगामको एतदवोच – ‘‘यदाहं, भन्ते, नागवने परिचरन्तो भगवन्तं पठमं दूरतोव अद्दसं; सह दस्सनेनेव मे, भन्ते, भगवतो चित्तं पसीदि, सुरामदो च पहीयि. अयं खो मे, भन्ते, पठमो अच्छरियो अब्भुतो धम्मो संविज्जति.

‘‘सो खो अहं, भन्ते, पसन्नचित्तो भगवन्तं पयिरुपासिं. तस्स मे भगवा अनुपुब्बिं कथं कथेसि, सेय्यथिदं – दानकथं सीलकथं सग्गकथं; कामानं आदीनवं ओकारं संकिलेसं, नेक्खम्मे आनिसंसं पकासेसि. यदा मं भगवा अञ्ञासि कल्लचित्तं मुदुचित्तं विनीवरणचित्तं उदग्गचित्तं पसन्नचित्तं, अथ या बुद्धानं सामुक्कंसिका धम्मदेसना तं पकासेसि – दुक्खं, समुदयं, निरोधं, मग्गं. सेय्यथापि नाम सुद्धं वत्थं अपगतकाळकं सम्मदेव रजनं पटिग्गण्हेय्य; एवमेवं खो मे तस्मिंयेव आसने विरजं वीतमलं धम्मचक्खुं उदपादि – ‘यं किञ्चि समुदयधम्मं, सब्बं तं निरोधधम्म’न्ति. सो खो अहं, भन्ते, दिट्ठधम्मो पत्तधम्मो विदितधम्मो परियोगाळ्हधम्मो तिण्णविचिकिच्छो विगतकथंकथो वेसारज्जप्पत्तो अपरप्पच्चयो सत्थुसासने तत्थेव बुद्धञ्च धम्मञ्च सङ्घञ्च सरणं अगमासिं, ब्रह्मचरियपञ्चमानि च सिक्खापदानि समादियिं. अयं खो मे, भन्ते, दुतियो अच्छरियो अब्भुतो धम्मो संविज्जति.

‘‘तस्स मय्हं, भन्ते, चतस्सो कोमारियो पजापतियो अहेसुं. अथ ख्वाहं, भन्ते, येन ता पजापतियो तेनुपसङ्कमिं; उपसङ्कमित्वा ता पजापतियो एतदवचं – ‘मया खो, भगिनियो, ब्रह्मचरियपञ्चमानि सिक्खापदानि समादिन्नानि. या इच्छति सा इधेव भोगे च भुञ्जतु पुञ्ञानि च करोतु, सकानि वा ञातिकुलानि गच्छतु. होति वा पन पुरिसाधिप्पायो, कस्स वो दम्मी’ति? एवं वुत्ते सा, भन्ते, जेट्ठा पजापति मं एतदवोच – ‘इत्थन्नामस्स मं, अय्यपुत्त, पुरिसस्स देही’ति. अथ खो अहं, भन्ते, तं पुरिसं पक्कोसापेत्वा वामेन हत्थेन पजापतिं गहेत्वा दक्खिणेन हत्थेन भिङ्गारं गहेत्वा तस्स पुरिसस्स ओणोजेसिं. कोमारिं खो पनाहं, भन्ते, दारं परिच्चजन्तो नाभिजानामि चित्तस्स अञ्ञथत्तं. अयं खो मे, भन्ते, ततियो अच्छरियो अब्भुतो धम्मो संविज्जति.

‘‘संविज्जन्ति खो पन मे, भन्ते, कुले भोगा. ते च खो अप्पटिविभत्ता सीलवन्तेहि कल्याणधम्मेहि. अयं खो मे, भन्ते, चतुत्थो अच्छरियो अब्भुतो धम्मो संविज्जति.

‘‘यं खो पनाहं, भन्ते, भिक्खुं पयिरुपासामि; सक्कच्चंयेव पयिरुपासामि, नो असक्कच्चं. सो चे मे आयस्मा धम्मं देसेति; सक्कच्चंयेव सुणोमि, नो असक्कच्चं. नो चे मे सो आयस्मा धम्मं देसेति, अहमस्स धम्मं देसेमि. अयं खो मे, भन्ते, पञ्चमो अच्छरियो अब्भुतो धम्मो संविज्जति.

‘‘अनच्छरियं खो पन, भन्ते, सङ्घे निमन्तिते देवता उपसङ्कमित्वा आरोचेन्ति – ‘असुको, गहपति, भिक्खु उभतोभागविमुत्तो असुको पञ्ञाविमुत्तो असुको कायसक्खी असुको दिट्ठिप्पत्तो [दिट्ठप्पत्तो (क.)] असुको सद्धाविमुत्तो असुको धम्मानुसारी असुको सद्धानुसारी असुको सीलवा कल्याणधम्मो असुको दुस्सीलो पापधम्मो’ति. सङ्घं खो पनाहं, भन्ते, परिविसन्तो नाभिजानामि एवं चित्तं उप्पादेन्तो – ‘इमस्स वा थोकं देमि इमस्स वा बहुक’न्ति. अथ ख्वाहं, भन्ते, समचित्तोव देमि. अयं खो मे, भन्ते, छट्ठो अच्छरियो अब्भुतो धम्मो संविज्जति.

‘‘अनच्छरियं खो पन मं, भन्ते, देवता उपसङ्कमित्वा आरोचेन्ति – ‘स्वाक्खातो, गहपति, भगवता धम्मो’ति. एवं वुत्ते अहं, भन्ते, ता देवता एवं वदेमि – ‘वदेय्याथ वा एवं खो तुम्हे देवता नो वा वदेय्याथ, अथ खो स्वाक्खातो भगवता धम्मो’ति. न खो पनाहं, भन्ते, अभिजानामि ततोनिदानं चित्तस्स उन्नतिं – ‘मं ता देवता उपसङ्कमन्ति, अहं वा देवताहि सद्धिं सल्लपामी’ति. अयं खो मे, भन्ते, सत्तमो अच्छरियो अब्भुतो धम्मो संविज्जति.

‘‘सचे खो पनाहं, भन्ते, भगवतो पठमतरं कालं करेय्यं, अनच्छरियं खो पनेतं यं मं भगवा एवं ब्याकरेय्य – ‘नत्थि तं संयोजनं येन संयुत्तो उग्गो गहपति हत्थिगामको पुन इमं लोकं आगच्छेय्या’ति. अयं खो मे, भन्ते, अट्ठमो अच्छरियो अब्भुतो धम्मो संविज्जति. इमे खो मे, भन्ते, अट्ठ अच्छरिया अब्भुता धम्मा संविज्जन्ति. न च खो अहं जानामि – कतमेहि चाहं अट्ठहि अच्छरियेहि अब्भुतेहि धम्मेहि समन्नागतो भगवता ब्याकतो’’ति.

‘‘अथ खो सो भिक्खु उग्गस्स गहपतिनो हत्थिगामकस्स निवेसने पिण्डपातं गहेत्वा उट्ठायासना पक्कामि. अथ खो सो भिक्खु पच्छाभत्तं पिण्डपातपटिक्कन्तो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो सो भिक्खु यावतको अहोसि उग्गेन गहपतिना हत्थिगामकेन सद्धिं कथासल्लापो, तं सब्बं भगवतो आरोचेसि.

‘‘साधु साधु, भिक्खु! यथा तं उग्गो गहपति हत्थिगामको सम्मा ब्याकरमानो ब्याकरेय्य, इमेहेव खो भिक्खु, अट्ठहि अच्छरियेहि अब्भुतेहि धम्मेहि समन्नागतो उग्गो गहपति हत्थिगामको मया ब्याकतो. इमेहि च पन, भिक्खु, अट्ठहि अच्छरियेहि अब्भुतेहि धम्मेहि समन्नागतं उग्गं गहपतिं हत्थिगामकं धारेही’’ति. दुतियं.

३. पठमहत्थकसुत्तं

२३. एकं समयं भगवा आळवियं विहरति अग्गाळवे चेतिये. तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘सत्तहि , भिक्खवे, अच्छरियेहि अब्भुतेहि धम्मेहि समन्नागतं हत्थकं आळवकं धारेथ. कतमेहि सत्तहि? सद्धो हि, भिक्खवे, हत्थको आळवको; सीलवा, भिक्खवे, हत्थको आळवको; हिरीमा, भिक्खवे, हत्थको आळवको; ओत्तप्पी, भिक्खवे, हत्थको आळवको; बहुस्सुतो, भिक्खवे, हत्थको आळवको; चागवा, भिक्खवे, हत्थको आळवको; पञ्ञवा, भिक्खवे, हत्थको आळवको – इमेहि खो, भिक्खवे, सत्तहि अच्छरियेहि अब्भुतेहि धम्मेहि समन्नागतं हत्थकं आळवकं धारेथा’’ति. इदमवोच भगवा. इदं वत्वान सुगतो उट्ठायासना विहारं पाविसि.

अथ खो अञ्ञतरो भिक्खु पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय येन हत्थकस्स आळवकस्स निवेसनं तेनुपसङ्कमि; उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि. अथ खो हत्थको आळवको येन सो भिक्खु तेनुपसङ्कमि; उपसङ्कमित्वा तं भिक्खुं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नं खो हत्थकं आळवकं सो भिक्खु एतदवोच –

‘‘सत्तहि खो त्वं, आवुसो, अच्छरियेहि अब्भुतेहि धम्मेहि समन्नागतो भगवता ब्याकतो. कतमेहि सत्तहि? ‘सद्धो, भिक्खवे, हत्थको आळवको; सीलवा…पे… हिरिमा… ओत्तप्पी… बहुस्सुतो… चागवा… पञ्ञवा, भिक्खवे, हत्थको आळवको’ति. इमेहि खो त्वं, आवुसो, सत्तहि अच्छरियेहि अब्भुतेहि धम्मेहि समन्नागतो भगवता ब्याकतो’’ति. ‘‘कच्चित्थ, भन्ते, न कोचि गिही अहोसि ओदातवसनो’’ति? ‘‘न हेत्थ, आवुसो , कोचि गिही अहोसि ओदातवसनो’’ति. ‘‘साधु, भन्ते, यदेत्थ न कोचि गिही अहोसि ओदातवसनो’’ति.

अथ खो सो भिक्खु हत्थकस्स आळवकस्स निवेसने पिण्डपातं गहेत्वा उट्ठायासना पक्कामि . अथ खो सो भिक्खु पच्छाभत्तं पिण्डपातपटिक्कन्तो येन भगवा तेनुपसङ्कमि ; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो सो भिक्खु भगवन्तं एतदवोच –

‘‘इधाहं, भन्ते, पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय येन हत्थकस्स आळवकस्स निवेसनं तेनुपसङ्कमिं; उपसङ्कमित्वा पञ्ञत्ते आसने निसीदिं. अथ खो, भन्ते, हत्थको आळवको येनाहं तेनुपसङ्कमि; उपसङ्कमित्वा मं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नं खो अहं, भन्ते, हत्थकं आळवकं एतदवचं – ‘सत्तहि खो त्वं, आवुसो, अच्छरियेहि अब्भुतेहि धम्मेहि समन्नागतो भगवता ब्याकतो. कतमेहि सत्तहि? सद्धो, भिक्खवे, हत्थको आळवको; सीलवा…पे… हिरिमा… ओत्तप्पी… बहुस्सुतो… चागवा… पञ्ञवा, भिक्खवे, हत्थको आळवकोति. इमेहि खो त्वं, आवुसो, सत्तहि अच्छरियेहि अब्भुतेहि धम्मेहि समन्नागतो भगवता ब्याकतो’ति.

‘‘एवं वुत्ते, भन्ते, हत्थको मं एतदवोच – ‘कच्चित्थ, भन्ते, न कोचि गिही अहोसि ओदातवसनो’ति? ‘न हेत्थ, आवुसो, कोचि गिही अहोसि ओदातवसनो’ति. ‘साधु, भन्ते, यदेत्थ न कोचि गिही अहोसि ओदातवसनो’’’ति.

‘‘साधु साधु, भिक्खु! अप्पिच्छो सो, भिक्खु, कुलपुत्तो . सन्तेयेव अत्तनि कुसलधम्मे न इच्छति परेहि ञायमाने [पञ्ञापयमाने (क.)]. तेन हि त्वं, भिक्खु, इमिनापि अट्ठमेन अच्छरियेन अब्भुतेन धम्मेन समन्नागतं हत्थकं आळवकं धारेहि, यदिदं अप्पिच्छताया’’ति. ततियं.

४. दुतियहत्थकसुत्तं

२४. एकं समयं भगवा आळवियं विहरति अग्गाळवे चेतिये. अथ खो हत्थको आळवको पञ्चमत्तेहि उपासकसतेहि परिवुतो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नं खो हत्थकं आळवकं भगवा एतदवोच – ‘‘महती खो त्यायं, हत्थक, परिसा. कथं पन त्वं, हत्थक, इमं महतिं परिसं सङ्गण्हासी’’ति? ‘‘यानिमानि, भन्ते, भगवता देसितानि [अ. नि. ४.३२; दी. नि. ३.३१३] चत्तारि सङ्गहवत्थूनि, तेहाहं [तेनाहं (सी.)] इमं महतिं परिसं सङ्गण्हामि. अहं, भन्ते, यं जानामि – ‘अयं दानेन सङ्गहेतब्बो’ति, तं दानेन सङ्गण्हामि; यं जानामि – ‘अयं पेय्यवज्जेन सङ्गहेतब्बो’ति, तं पेय्यवज्जेन सङ्गण्हामि; यं जानामि – ‘अयं अत्थचरियाय सङ्गहेतब्बो’ति, तं अत्थचरियाय सङ्गण्हामि; यं जानामि – ‘अयं समानत्तताय सङ्गहेतब्बो’ति, तं समानत्तताय सङ्गण्हामि. संविज्जन्ति खो पन मे, भन्ते, कुले भोगा. दलिद्दस्स खो नो तथा सोतब्बं मञ्ञन्ती’’ति. ‘‘साधु साधु, हत्थक! योनि खो त्यायं, हत्थक, महतिं परिसं सङ्गहेतुं. ये हि केचि, हत्थक, अतीतमद्धानं महतिं परिसं सङ्गहेसुं, सब्बे ते इमेहेव चतूहि सङ्गहवत्थूहि महतिं परिसं सङ्गहेसुं. येपि हि केचि, हत्थक, अनागतमद्धानं महतिं परिसं सङ्गण्हिस्सन्ति , सब्बे ते इमेहेव चतूहि सङ्गहवत्थूहि महतिं परिसं सङ्गण्हिस्सन्ति. येपि हि केचि, हत्थक, एतरहि महतिं परिसं सङ्गण्हन्ति, सब्बे ते इमेहेव चतूहि सङ्गहवत्थूहि महतिं परिसं सङ्गण्हन्ती’’ति.

अथ खो हत्थको आळवको भगवता धम्मिया कथाय सन्दस्सितो समादपितो समुत्तेजितो सम्पहंसितो उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा पक्कामि . अथ खो भगवा अचिरपक्कन्ते हत्थके आळवके भिक्खू आमन्तेसि – ‘‘अट्ठहि, भिक्खवे, अच्छरियेहि अब्भुतेहि धम्मेहि समन्नागतं हत्थकं आळवकं धारेथ. कतमेहि अट्ठहि? सद्धो, भिक्खवे, हत्थको आळवको; सीलवा, भिक्खवे…पे… हिरीमा… ओत्तप्पी… बहुस्सुतो… चागवा… पञ्ञवा, भिक्खवे, हत्थको आळवको; अप्पिच्छो, भिक्खवे, हत्थको आळवको. इमेहि खो, भिक्खवे, अट्ठहि अच्छरियेहि अब्भुतेहि धम्मेहि समन्नागतं हत्थकं आळवकं धारेथा’’ति. चतुत्थं.

५. महानामसुत्तं

२५. एकं समयं भगवा सक्केसु विहरति कपिलवत्थुस्मिं निग्रोधारामे. अथ खो महानामो सक्को येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो महानामो सक्को भगवन्तं एतदवोच – ‘‘कित्तावता नु खो, भन्ते, उपासको होती’’ति? ‘‘यतो खो, महानाम, बुद्धं सरणं गतो होति, धम्मं सरणं गतो होति, सङ्घं सरणं गतो होति; एत्तावता खो, महानाम, उपासको होती’’ति.

‘‘कित्तावता पन, भन्ते, उपासको सीलवा होती’’ति? ‘‘यतो खो, महानाम , उपासको पाणातिपाता पटिविरतो होति, अदिन्नादाना पटिविरतो होति, कामेसुमिच्छाचारा पटिविरतो होति, मुसावादा पटिविरतो होति, सुरामेरयमज्जपमादट्ठाना पटिविरतो होति; एत्तावता खो, महानाम, उपासको सीलवा होती’’ति.

‘‘कित्तावता पन, भन्ते, उपासको अत्तहिताय पटिपन्नो होति, नो परहिताया’’ति? ‘‘यतो खो, महानाम, उपासको अत्तनाव सद्धासम्पन्नो होति, नो परं सद्धासम्पदाय समादपेति [समादापेति (?)]; अत्तनाव सीलसम्पन्नो होति, नो परं सीलसम्पदाय समादपेति; अत्तनाव चागसम्पन्नो होति, नो परं चागसम्पदाय समादपेति; अत्तनाव भिक्खूनं दस्सनकामो होति, नो परं भिक्खूनं दस्सने समादपेति; अत्तनाव सद्धम्मं सोतुकामो होति, नो परं सद्धम्मस्सवने समादपेति; अत्तनाव सुतानं धम्मानं धारणजातिको होति, नो परं धम्मधारणाय समादपेति; अत्तनाव सुतानं धम्मानं अत्थूपपरिक्खिता होति, नो परं अत्थूपपरिक्खाय समादपेति; अत्तनाव अत्थमञ्ञाय धम्ममञ्ञाय धम्मानुधम्मप्पटिपन्नो होति, नो परं धम्मानुधम्मप्पटिपत्तिया समादपेति. एत्तावता खो, महानाम, उपासको अत्तहिताय पटिपन्नो होति, नो परहिताया’’ति.

‘‘कित्तावता पन, भन्ते, उपासको अत्तहिताय च पटिपन्नो होति परहिताय चा’’ति? ‘‘यतो खो, महानाम, उपासको अत्तना च सद्धासम्पन्नो होति, परञ्च सद्धासम्पदाय समादपेति; अत्तना च सीलसम्पन्नो होति, परञ्च सीलसम्पदाय समादपेति; अत्तना च चागसम्पन्नो होति, परञ्च चागसम्पदाय समादपेति; अत्तना च भिक्खूनं दस्सनकामो होति, परञ्च भिक्खूनं दस्सने समादपेति; अत्तना च सद्धम्मं सोतुकामो होति, परञ्च सद्धम्मस्सवने समादपेति; अत्तना च सुतानं धम्मानं धारणजातिको होति, परञ्च धम्मधारणाय समादपेति; अत्तना च सुतानं धम्मानं अत्थूपपरिक्खिता होति, परञ्च अत्थूपपरिक्खाय समादपेति, अत्तना च अत्थमञ्ञाय धम्ममञ्ञाय धम्मानुधम्मप्पटिपन्नो होति, परञ्च धम्मानुधम्मप्पटिपत्तिया समादपेति. एत्तावता खो, महानाम, उपासको अत्तहिताय च पटिपन्नो होति परहिताय चा’’ति. पञ्चमं.

६. जीवकसुत्तं

२६. एकं समयं भगवा राजगहे विहरति जीवकम्बवने. अथ खो जीवको कोमारभच्चो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो जीवको कोमारभच्चो भगवन्तं एतदवोच – ‘‘कित्तावता नु खो, भन्ते, उपासको होती’’ति? ‘‘यतो खो, जीवक, बुद्धं सरणं गतो होति, धम्मं सरणं गतो होति, सङ्घं सरणं गतो होति; एत्तावता खो जीवक, उपासको होती’’ति.

‘‘कित्तावता पन, भन्ते, उपासको सीलवा होती’’ति? ‘‘यतो खो, जीवक, उपासको पाणातिपाता पटिविरतो होति…पे… सुरामेरयमज्जपमादट्ठाना पटिविरतो होति; एत्तावता खो, जीवक, उपासको सीलवा होती’’ति.

‘‘कित्तावता पन, भन्ते, उपासको अत्तहिताय पटिपन्नो होति, नो परहिताया’’ति? ‘‘यतो खो, जीवक, उपासको अत्तनाव सद्धासम्पन्नो होति, नो परं सद्धासम्पदाय समादपेति…पे… अत्तनाव अत्थमञ्ञाय धम्ममञ्ञाय धम्मानुधम्मप्पटिपन्नो होति, नो परं धम्मानुधम्मप्पटिपत्तिया समादपेति. एत्तावता खो, जीवक, उपासको अत्तहिताय पटिपन्नो होति, नो परहिताया’’ति.

‘‘कित्तावता पन, भन्ते, उपासको अत्तहिताय च पटिपन्नो होति परहिताय चा’’ति? ‘‘यतो खो, जीवक, उपासको अत्तना च सद्धासम्पन्नो होति, परञ्च सद्धासम्पदाय समादपेति; अत्तना च सीलसम्पन्नो होति, परञ्च सीलसम्पदाय समादपेति; अत्तना च चागसम्पन्नो होति, परञ्च चागसम्पदाय समादपेति; अत्तना च भिक्खूनं दस्सनकामो होति, परञ्च भिक्खूनं दस्सने समादपेति; अत्तना च सद्धम्मं सोतुकामो होति, परञ्च सद्धम्मस्सवने समादपेति; अत्तना च सुतानं धम्मानं धारणजातिको होति, परञ्च धम्मधारणाय समादपेति; अत्तना च सुतानं धम्मानं अत्थूपपरिक्खिता होति, परञ्च अत्थूपपरिक्खाय समादपेति; अत्तना च अत्थमञ्ञाय धम्ममञ्ञाय धम्मानुधम्मप्पटिपन्नो होति, परञ्च धम्मानुधम्मप्पटिपत्तिया समादपेति. एत्तावता खो, जीवक, उपासको अत्तहिताय च पटिपन्नो होति परहिताय चा’’ति. छट्ठं.

७. पठमबलसुत्तं

२७. ‘‘अट्ठिमानि , भिक्खवे, बलानि. कतमानि अट्ठ? रुण्णबला, भिक्खवे, दारका, कोधबला मातुगामा, आवुधबला चोरा, इस्सरियबला राजानो, उज्झत्तिबला बाला, निज्झत्तिबला पण्डिता, पटिसङ्खानबला बहुस्सुता, खन्तिबला समणब्राह्मणा – इमानि खो, भिक्खवे, अट्ठ बलानी’’ति. सत्तमं.

८. दुतियबलसुत्तं

२८. अथ खो आयस्मा सारिपुत्तो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नं खो आयस्मन्तं सारिपुत्तं भगवा एतदवोच – ‘‘कति नु खो, सारिपुत्त, खीणासवस्स भिक्खुनो बलानि, येहि बलेहि समन्नागतो खीणासवो भिक्खु आसवानं खयं पटिजानाति – ‘खीणा मे आसवा’’’ति? ‘‘अट्ठ, भन्ते, खीणासवस्स भिक्खुनो बलानि, येहि बलेहि समन्नागतो खीणासवो भिक्खु आसवानं खयं पटिजानाति – ‘खीणा मे आसवा’’’ति.

‘‘कतमानि अट्ठ? [अ. नि. १०.९०; पटि. म. २.४४] इध, भन्ते, खीणासवस्स भिक्खुनो अनिच्चतो सब्बे सङ्खारा यथाभूतं सम्मप्पञ्ञाय सुदिट्ठा होन्ति. यम्पि, भन्ते, खीणासवस्स भिक्खुनो अनिच्चतो सब्बे सङ्खारा यथाभूतं सम्मप्पञ्ञाय सुदिट्ठा होन्ति, इदम्पि, भन्ते, खीणासवस्स भिक्खुनो बलं होति, यं बलं आगम्म खीणासवो भिक्खु आसवानं खयं पटिजानाति – ‘खीणा मे आसवा’’’ति.

‘‘पुन चपरं, भन्ते, खीणासवस्स भिक्खुनो अङ्गारकासूपमा कामा यथाभूतं सम्मप्पञ्ञाय सुदिट्ठा होन्ति. यम्पि, भन्ते, खीणासवस्स भिक्खुनो अङ्गारकासूपमा कामा यथाभूतं सम्मप्पञ्ञाय सुदिट्ठा होन्ति, इदम्पि, भन्ते, खीणासवस्स भिक्खुनो बलं होति, यं बलं आगम्म खीणासवो भिक्खु आसवानं खयं पटिजानाति – ‘खीणा मे आसवा’’’ति.

‘‘पुन चपरं, भन्ते, खीणासवस्स भिक्खुनो विवेकनिन्नं चित्तं होति विवेकपोणं विवेकपब्भारं विवेकट्ठं नेक्खम्माभिरतं ब्यन्तिभूतं सब्बसो आसवट्ठानियेहि धम्मेहि. यम्पि, भन्ते, खीणासवस्स भिक्खुनो विवेकनिन्नं चित्तं होति विवेकपोणं विवेकपब्भारं विवेकट्ठं नेक्खम्माभिरतं ब्यन्तिभूतं सब्बसो आसवट्ठानियेहि धम्मेहि, इदम्पि, भन्ते, खीणासवस्स भिक्खुनो बलं होति, यं बलं आगम्म खीणासवो भिक्खु आसवानं खयं पटिजानाति – ‘खीणा मे आसवा’’’ति.

‘‘पुन चपरं, भन्ते, खीणासवस्स भिक्खुनो चत्तारो सतिपट्ठाना भाविता होन्ति सुभाविता. यम्पि, भन्ते, खीणासवस्स भिक्खुनो चत्तारो सतिपट्ठाना भाविता होन्ति सुभाविता, इदम्पि, भन्ते, खीणासवस्स भिक्खुनो बलं होति, यं बलं आगम्म खीणासवो भिक्खु आसवानं खयं पटिजानाति – ‘खीणा मे आसवा’’’ति.

‘‘पुन चपरं, भन्ते, खीणासवस्स भिक्खुनो चत्तारो इद्धिपादा भाविता होन्ति सुभाविता…पे… पञ्चिन्द्रियानि भावितानि होन्ति सुभावितानि…पे… सत्त बोज्झङ्गा भाविता होन्ति सुभाविता…पे… अरियो अट्ठङ्गिको मग्गो भावितो होति सुभावितो. यम्पि, भन्ते, खीणासवस्स भिक्खुनो अरियो अट्ठङ्गिको मग्गो भावितो होति सुभावितो, इदम्पि, भन्ते, खीणासवस्स भिक्खुनो बलं होति, यं बलं आगम्म खीणासवो भिक्खु आसवानं खयं पटिजानाति – ‘खीणा मे आसवा’’’ति.

‘‘इमानि खो, भन्ते, अट्ठ खीणासवस्स भिक्खुनो बलानि, येहि बलेहि समन्नागतो खीणासवो भिक्खु आसवानं खयं पटिजानाति – ‘खीणा मे आसवा’’’ति. अट्ठमं.

९. अक्खणसुत्तं

२९. ‘‘‘खणकिच्चो लोको, खणकिच्चो लोको’ति, भिक्खवे, अस्सुतवा पुथुज्जनो भासति, नो च खो सो जानाति खणं वा अक्खणं वा. अट्ठिमे, भिक्खवे, अक्खणा असमया ब्रह्मचरियवासाय. कतमे अट्ठ? इध, भिक्खवे, तथागतो च लोके उप्पन्नो होति अरहं सम्मासम्बुद्धो विज्जाचरणसम्पन्नो सुगतो लोकविदू अनुत्तरो पुरिसदम्मसारथि सत्था देवमनुस्सानं बुद्धो भगवा, धम्मो च देसियति ओपसमिको परिनिब्बानिको सम्बोधगामी सुगतप्पवेदितो; अयञ्च पुग्गलो निरयं उपपन्नो होति. अयं, भिक्खवे, पठमो अक्खणो असमयो ब्रह्मचरियवासाय.

‘‘पुन चपरं, भिक्खवे, तथागतो च लोके उप्पन्नो होति…पे… सत्था देवमनुस्सानं बुद्धो भगवा, धम्मो च देसियति ओपसमिको परिनिब्बानिको सम्बोधगामी सुगतप्पवेदितो; अयञ्च पुग्गलो तिरच्छानयोनिं उपपन्नो होति…पे….

‘‘पुन चपरं, भिक्खवे…पे… अयञ्च पुग्गलो पेत्तिविसयं उपपन्नो होति…पे….

‘‘पुन चपरं, भिक्खवे…पे… अयञ्च पुग्गलो अञ्ञतरं दीघायुकं देवनिकायं उपपन्नो होति…पे….

‘‘पुन चपरं, भिक्खवे…पे… अयञ्च पुग्गलो पच्चन्तिमेसु जनपदेसु पच्चाजातो होति, सो च होति अविञ्ञातारेसु मिलक्खेसु [मिलक्खूसु (स्या. क.) दी. नि. ३.३५८], यत्थ नत्थि गति भिक्खूनं भिक्खुनीनं उपासकानं उपासिकानं…पे… पञ्चमो अक्खणो असमयो ब्रह्मचरियवासाय.

‘‘पुन चपरं, भिक्खवे…पे… अयञ्च पुग्गलो मज्झिमेसु जनपदेसु पच्चाजातो होति, सो च होति मिच्छादिट्ठिको विपरीतदस्सनो – ‘नत्थि दिन्नं, नत्थि यिट्ठं, नत्थि हुतं, नत्थि सुकतदुक्कटानं कम्मानं फलं विपाको, नत्थि अयं लोको, नत्थि परो लोको, नत्थि माता, नत्थि पिता, नत्थि सत्ता ओपपातिका, नत्थि लोके समणब्राह्मणा सम्मग्गता सम्मा पटिपन्ना ये इमञ्च लोकं परञ्च लोकं सयं अभिञ्ञा सच्छिकत्वा पवेदेन्ती’ति…पे….

‘‘पुन चपरं, भिक्खवे…पे… अयञ्च पुग्गलो मज्झिमेसु जनपदेसु पच्चाजातो होति , सो च होति दुप्पञ्ञो जळो एळमूगो अप्पटिबलो सुभासितदुब्भासितस्स अत्थमञ्ञातुं. अयं, भिक्खवे, सत्तमो अक्खणो असमयो ब्रह्मचरियवासाय.

‘‘पुन चपरं, भिक्खवे, तथागतो च लोके अनुप्पन्नो होति अरहं सम्मासम्बुद्धो…पे… सत्था देवमनुस्सानं बुद्धो भगवा. धम्मो च न देसियति ओपसमिको परिनिब्बानिको सम्बोधगामी सुगतप्पवेदितो. अयञ्च पुग्गलो मज्झिमेसु जनपदेसु पच्चाजातो होति, सो च होति पञ्ञवा अजळो अनेळमूगो पटिबलो सुभासितदुब्भासितस्स अत्थमञ्ञातुं. अयं, भिक्खवे, अट्ठमो अक्खणो असमयो ब्रह्मचरियवासाय. ‘इमे खो, भिक्खवे, अट्ठ अक्खणा असमया ब्रह्मचरियवासाय’’’.

‘‘एकोव खो, भिक्खवे, खणो च समयो च ब्रह्मचरियवासाय. कतमो एको? इध, भिक्खवे, तथागतो च लोके उप्पन्नो होति अरहं सम्मासम्बुद्धो विज्जाचरणसम्पन्नो सुगतो लोकविदू अनुत्तरो पुरिसदम्मसारथि सत्था देवमनुस्सानं बुद्धो भगवा. धम्मो च देसियति ओपसमिको परिनिब्बानिको सम्बोधगामी सुगतप्पवेदितो. अयञ्च पुग्गलो मज्झिमेसु जनपदेसु पच्चाजातो होति, सो च होति पञ्ञवा अजळो अनेळमूगो पटिबलो सुभासितदुब्भासितस्स अत्थमञ्ञातुं. अयं, भिक्खवे, एकोव खणो च समयो च ब्रह्मचरियवासाया’’ति.

‘‘मनुस्सलाभं [मनुस्सलोकं (स्या.)] लद्धान, सद्धम्मे सुप्पवेदिते;

ये खणं नाधिगच्छन्ति, अतिनामेन्ति ते खणं.

‘‘बहू हि अक्खणा वुत्ता, मग्गस्स अन्तरायिका;

कदाचि करहचि लोके, उप्पज्जन्ति तथागता.

‘‘तयिदं [तस्सिदं (क.)] सम्मुखीभूतं, यं लोकस्मिं सुदुल्लभं;

मनुस्सपटिलाभो च, सद्धम्मस्स च देसना;

अलं वायमितुं तत्थ, अत्तकामेन [अत्थकामेन (सी. स्या. क.)] जन्तुना.

‘‘कथं विजञ्ञा सद्धम्मं, खणो वे [वो (स्या.)] मा उपच्चगा;

खणातीता हि सोचन्ति, निरयम्हि समप्पिता.

‘‘इध चे नं विराधेति, सद्धम्मस्स नियामतं [नियामितं (स्या.)];

वाणिजोव अतीतत्थो, चिरत्तं [चिरन्तं (क.)] अनुतपिस्सति.

‘‘अविज्जानिवुतो पोसो, सद्धम्मं अपराधिको;

जातिमरणसंसारं, चिरं पच्चनुभोस्सति.

‘‘ये च लद्धा मनुस्सत्तं, सद्धम्मे सुप्पवेदिते;

अकंसु सत्थु वचनं, करिस्सन्ति करोन्ति वा.

‘‘खणं पच्चविदुं लोके, ब्रह्मचरियं अनुत्तरं;

ये मग्गं पटिपज्जिंसु, तथागतप्पवेदितं.

‘‘ये संवरा चक्खुमता, देसितादिच्चबन्धुना;

तेसु [तेसं (क.)] गुत्तो सदा सतो, विहरे अनवस्सुतो.

‘‘सब्बे अनुसये छेत्वा, मारधेय्यपरानुगे;

ते वे पारङ्गता [पारगता (सी. स्या. पी.)] लोके, ये पत्ता आसवक्खय’’न्ति. नवमं;

१०. अनुरुद्धमहावितक्कसुत्तं

३०. एकं समयं भगवा भग्गेसु विहरति सुंसुमारगिरे भेसकळावने मिगदाये. तेन खो पन समयेन आयस्मा अनुरुद्धो चेतीसु विहरति पाचीनवंसदाये. अथ खो आयस्मतो अनुरुद्धस्स रहोगतस्स पटिसल्लीनस्स एवं चेतसो परिवितक्को उदपादि – ‘‘अप्पिच्छस्सायं धम्मो, नायं धम्मो महिच्छस्स; सन्तुट्ठस्सायं धम्मो , नायं धम्मो असन्तुट्ठस्स; पविवित्तस्सायं धम्मो, नायं धम्मो सङ्गणिकारामस्स; आरद्धवीरियस्सायं धम्मो, नायं धम्मो कुसीतस्स; उपट्ठितस्सतिस्सायं [उपट्ठितसतिस्सायं (सी. स्या. पी.)] धम्मो, नायं धम्मो मुट्ठस्सतिस्स [मुट्ठसतिस्स (सी. स्या. पी.)]; समाहितस्सायं धम्मो, नायं धम्मो असमाहितस्स; पञ्ञवतो अयं धम्मो, नायं धम्मो दुप्पञ्ञस्सा’’ति.

अथ खो भगवा आयस्मतो अनुरुद्धस्स चेतसा चेतोपरिवितक्कमञ्ञाय – सेय्यथापि नाम बलवा पुरिसो समिञ्जितं वा बाहं पसारेय्य, पसारितं वा बाहं समिञ्जेय्य; एवमेवं – भग्गेसु सुंसुमारगिरे भेसकळावने मिगदाये अन्तरहितो चेतीसु पाचीनवंसदाये आयस्मतो अनुरुद्धस्स सम्मुखे पातुरहोसि. निसीदि भगवा पञ्ञत्ते आसने. आयस्मापि खो अनुरुद्धो भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं

निसिन्नं खो आयस्मन्तं अनुरुद्धं भगवा एतदवोच –

‘‘साधु साधु, अनुरुद्ध! साधु खो त्वं, अनुरुद्ध, (यं तं महापुरिसवितक्कं) [सत्त महापुरिसवितक्के (सी. पी.) दी. नि. ३.३५८] वितक्केसि – ‘अप्पिच्छस्सायं धम्मो, नायं धम्मो महिच्छस्स; सन्तुट्ठस्सायं धम्मो, नायं धम्मो असन्तुट्ठस्स; पविवित्तस्सायं धम्मो, नायं धम्मो सङ्गणिकारामस्स; आरद्धवीरियस्सायं धम्मो, नायं धम्मो कुसीतस्स; उपट्ठितस्सतिस्सायं धम्मो, नायं धम्मो मुट्ठस्सतिस्स; समाहितस्सायं धम्मो, नायं धम्मो असमाहितस्स; पञ्ञवतो अयं धम्मो, नायं धम्मो दुप्पञ्ञस्सा’ति. तेन हि त्वं, अनुरुद्ध, इमम्पि अट्ठमं महापुरिसवितक्कं वितक्केहि – ‘निप्पपञ्चारामस्सायं धम्मो निप्पपञ्चरतिनो, नायं धम्मो पपञ्चारामस्स पपञ्चरतिनो’’’ति.

‘‘यतो खो त्वं, अनुरुद्ध, इमे अट्ठ महापुरिसवितक्के वितक्केस्ससि, ततो त्वं, अनुरुद्ध, यावदेव [यावदे (सं. नि. २.१५२)] आकङ्खिस्ससि, विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहरिस्ससि.

‘‘यतो खो त्वं, अनुरुद्ध, इमे अट्ठ महापुरिसवितक्के वितक्केस्ससि, ततो त्वं, अनुरुद्ध, यावदेव आकङ्खिस्ससि, वितक्कविचारानं वूपसमा अज्झत्तं सम्पसादनं चेतसो एकोदिभावं अवितक्कं अविचारं समाधिजं पीतिसुखं दुतियं झानं उपसम्पज्ज विहरिस्ससि.

‘‘यतो खो त्वं, अनुरुद्ध, इमे अट्ठ महापुरिसवितक्के वितक्केस्ससि, ततो त्वं, अनुरुद्ध , यावदेव आकङ्खिस्ससि, पीतिया च विरागा उपेक्खको च विहरिस्ससि सतो च सम्पजानो सुखञ्च कायेन पटिसंवेदिस्ससि यं तं अरिया आचिक्खन्ति – ‘उपेक्खको सतिमा सुखविहारी’ति ततियं झानं उपसम्पज्ज विहरिस्ससि.

‘‘यतो खो त्वं, अनुरुद्ध, इमे अट्ठ महापुरिसवितक्के वितक्केस्ससि, ततो त्वं, अनुरुद्ध, यावदेव आकङ्खिस्ससि, सुखस्स च पहाना दुक्खस्स च पहाना पुब्बेव सोमनस्सदोमनस्सानं अत्थङ्गमा अदुक्खमसुखं उपेक्खासतिपारिसुद्धिं चतुत्थं झानं उपसम्पज्ज विहरिस्ससि.

‘‘यतो खो त्वं, अनुरुद्ध, इमे च अट्ठ महापुरिसवितक्के वितक्केस्ससि, इमेसञ्च चतुन्नं झानानं आभिचेतसिकानं दिट्ठधम्मसुखविहारानं निकामलाभी भविस्ससि अकिच्छलाभी अकसिरलाभी, ततो तुय्हं, अनुरुद्ध, सेय्यथापि नाम गहपतिस्स वा गहपतिपुत्तस्स वा नानारत्तानं दुस्सानं दुस्सकरण्डको पूरो; एवमेवं ते पंसुकूलचीवरं खायिस्सति सन्तुट्ठस्स विहरतो रतिया अपरितस्साय फासुविहाराय ओक्कमनाय निब्बानस्स.

‘‘यतो खो त्वं, अनुरुद्ध, इमे च अट्ठ महापुरिसवितक्के वितक्केस्ससि, इमेसञ्च चतुन्नं झानानं आभिचेतसिकानं दिट्ठधम्मसुखविहारानं निकामलाभी भविस्ससि अकिच्छलाभी अकसिरलाभी, ततो तुय्हं, अनुरुद्ध, सेय्यथापि नाम गहपतिस्स वा गहपतिपुत्तस्स वा सालीनं ओदनो विचितकाळको अनेकसूपो अनेकब्यञ्जनो; एवमेवं ते पिण्डियालोपभोजनं खायिस्सति सन्तुट्ठस्स विहरतो रतिया अपरितस्साय फासुविहाराय ओक्कमनाय निब्बानस्स.

‘‘यतो खो त्वं, अनुरुद्ध, इमे च अट्ठ महापुरिसवितक्के वितक्केस्ससि, इमेसञ्च चतुन्नं झानानं आभिचेतसिकानं दिट्ठधम्मसुखविहारानं निकामलाभी भविस्ससि अकिच्छलाभी अकसिरलाभी, ततो तुय्हं, अनुरुद्ध, सेय्यथापि नाम गहपतिस्स वा गहपतिपुत्तस्स वा कूटागारं उल्लित्तावलित्तं निवातं फुसितग्गळं पिहितवातपानं; एवमेवं ते रुक्खमूलसेनासनं खायिस्सति सन्तुट्ठस्स विहरतो रतिया अपरितस्साय फासुविहाराय ओक्कमनाय निब्बानस्स.

‘‘यतो खो त्वं, अनुरुद्ध, इमे च अट्ठ महापुरिसवितक्के वितक्केस्ससि, इमेसञ्च चतुन्नं झानानं आभिचेतसिकानं दिट्ठधम्मसुखविहारानं निकामलाभी भविस्ससि अकिच्छलाभी अकसिरलाभी, ततो तुय्हं, अनुरुद्ध , सेय्यथापि नाम गहपतिस्स वा गहपतिपुत्तस्स वा पल्लङ्को गोनकत्थतो पटिकत्थतो पटलिकत्थतो कदलिमिगपवरपच्चत्थरणो [कादलि… पच्चत्थरणो (सी.)] सउत्तरच्छदो उभतोलोहितकूपधानो; एवमेवं ते तिणसन्थारकसयनासनं खायिस्सति सन्तुट्ठस्स विहरतो रतिया अपरितस्साय फासुविहाराय ओक्कमनाय निब्बानस्स.

‘‘यतो खो त्वं, अनुरुद्ध, इमे च अट्ठ महापुरिसवितक्के वितक्केस्ससि, इमेसञ्च चतुन्नं झानानं आभिचेतसिकानं दिट्ठधम्मसुखविहारानं निकामलाभी भविस्ससि अकिच्छलाभी अकसिरलाभी, ततो तुय्हं, अनुरुद्ध, सेय्यथापि नाम गहपतिस्स वा गहपतिपुत्तस्स वा नानाभेसज्जानि, सेय्यथिदं – सप्पि नवनीतं तेलं मधु फाणितं; एवमेवं ते पूतिमुत्तभेसज्जं खायिस्सति सन्तुट्ठस्स विहरतो रतिया अपरितस्साय फासुविहाराय ओक्कमनाय निब्बानस्स. तेन हि त्वं, अनुरुद्ध, आयतिकम्पि वस्सावासं इधेव चेतीसु पाचीनवंसदाये विहरेय्यासी’’ति. ‘‘एवं, भन्ते’’ति खो आयस्मा अनुरुद्धो भगवतो पच्चस्सोसि.

अथ खो भगवा आयस्मन्तं अनुरुद्धं इमिना ओवादेन ओवदित्वा – सेय्यथापि नाम बलवा पुरिसो समिञ्जितं वा बाहं पसारेय्य, पसारितं वा बाहं समिञ्जेय्य, एवमेवं – चेतीसु पाचीनवंसदाये अन्तरहितो भग्गेसु सुंसुमारगिरे भेसकळावने मिगदाये पातुरहोसीति. निसीदि भगवा पञ्ञत्ते आसने. निसज्ज खो भगवा भिक्खू आमन्तेसि – ‘‘अट्ठ खो, भिक्खवे, महापुरिसवितक्के देसेस्सामि, तं सुणाथ…पे… कतमे च, भिक्खवे, अट्ठ महापुरिसवितक्का? अप्पिच्छस्सायं, भिक्खवे, धम्मो, नायं धम्मो महिच्छस्स; सन्तुट्ठस्सायं, भिक्खवे, धम्मो, नायं धम्मो असन्तुट्ठस्स; पविवित्तस्सायं, भिक्खवे, धम्मो, नायं धम्मो सङ्गणिकारामस्स; आरद्धवीरियस्सायं, भिक्खवे, धम्मो, नायं धम्मो कुसीतस्स; उपट्ठितस्सतिस्सायं, भिक्खवे, धम्मो, नायं धम्मो मुट्ठस्सतिस्स; समाहितस्सायं, भिक्खवे, धम्मो, नायं धम्मो असमाहितस्स; पञ्ञवतो अयं, भिक्खवे, धम्मो, नायं धम्मो दुप्पञ्ञस्स; निप्पपञ्चारामस्सायं, भिक्खवे, धम्मो निप्पपञ्चरतिनो, नायं धम्मो पपञ्चारामस्स पपञ्चरतिनो’’.

‘‘‘अप्पिच्छस्सायं , भिक्खवे, धम्मो, नायं धम्मो महिच्छस्सा’ति, इति खो पनेतं वुत्तं. किञ्चेतं पटिच्च वुत्तं? इध, भिक्खवे, भिक्खु अप्पिच्छो समानो ‘अप्पिच्छोति मं जानेय्यु’न्ति न इच्छति, सन्तुट्ठो समानो ‘सन्तुट्ठोति मं जानेय्यु’न्ति न इच्छति, पविवित्तो समानो ‘पविवित्तोति मं जानेय्यु’न्ति न इच्छति, आरद्धवीरियो समानो ‘आरद्धवीरियोति मं जानेय्यु’न्ति न इच्छति, उपट्ठितस्सति समानो ‘उपट्ठितस्सतीति मं जानेय्यु’न्ति न इच्छति, समाहितो समानो ‘समाहितोति मं जानेय्यु’न्ति न इच्छति, पञ्ञवा समानो ‘पञ्ञवाति मं जानेय्यु’न्ति न इच्छति, निप्पपञ्चारामो समानो ‘निप्पपञ्चारामोति मं जानेय्यु’न्ति न इच्छति. ‘अप्पिच्छस्सायं, भिक्खवे, धम्मो, नायं धम्मो महिच्छस्सा’ति, इति यं तं वुत्तं इदमेतं पटिच्च वुत्तं.

‘‘‘सन्तुट्ठस्सायं, भिक्खवे, धम्मो, नायं धम्मो असन्तुट्ठस्सा’ति, इति खो पनेतं वुत्तं, किञ्चेतं पटिच्च वुत्तं? इध, भिक्खवे, भिक्खु सन्तुट्ठो होति इतरीतरचीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारेन. ‘सन्तुट्ठस्सायं, भिक्खवे, धम्मो, नायं धम्मो असन्तुट्ठस्सा’ति, इति यं तं वुत्तं इदमेतं पटिच्च वुत्तं.

‘‘‘पविवित्तस्सायं, भिक्खवे, धम्मो, नायं धम्मो सङ्गणिकारामस्सा’ति, इति खो पनेतं वुत्तं, किञ्चेतं पटिच्च वुत्तं? इध, भिक्खवे, भिक्खुनो पविवित्तस्स विहरतो भवन्ति उपसङ्कमितारो भिक्खू भिक्खुनियो उपासका उपासिकायो राजानो राजमहामत्ता तित्थिया तित्थियसावका. तत्र भिक्खु विवेकनिन्नेन चित्तेन विवेकपोणेन विवेकपब्भारेन विवेकट्ठेन नेक्खम्माभिरतेन अञ्ञदत्थु उय्योजनिकपटिसंयुत्तंयेव कथं कत्ता [पवत्ता (क.)] होति. ‘पविवित्तस्सायं , भिक्खवे, धम्मो, नायं धम्मो सङ्गणिकारामस्सा’ति, इति यं तं वुत्तं इदमेतं पटिच्च वुत्तं.

‘‘‘आरद्धवीरियस्सायं, भिक्खवे, धम्मो, नायं धम्मो कुसीतस्सा’ति, इति खो पनेतं वुत्तं, किञ्चेतं पटिच्च वुत्तं? इध, भिक्खवे, भिक्खु आरद्धवीरियो विहरति अकुसलानं धम्मानं पहानाय कुसलानं धम्मानं उपसम्पदाय थामवा दळ्हपरक्कमो अनिक्खित्तधुरो कुसलेसु धम्मेसु. ‘आरद्धवीरियस्सायं , भिक्खवे, धम्मो, नायं धम्मो कुसीतस्सा’ति, इति यं तं वुत्तं इदमेतं पटिच्च वुत्तं.

‘‘‘उपट्ठितस्सतिस्सायं , भिक्खवे, धम्मो, नायं धम्मो मुट्ठस्सतिस्सा’ति, इति खो पनेतं वुत्तं. किञ्चेतं पटिच्च वुत्तं? इध, भिक्खवे, भिक्खु सतिमा होति परमेन सतिनेपक्केन समन्नागतो, चिरकतम्पि चिरभासितम्पि सरिता अनुस्सरिता. ‘उपट्ठितस्सतिस्सायं, भिक्खवे, धम्मो, नायं धम्मो, मुट्ठस्सतिस्सा’ति, इति यं तं वुत्तं इदमेतं पटिच्च वुत्तं.

‘‘‘समाहितस्सायं, भिक्खवे, धम्मो, नायं धम्मो असमाहितस्सा’ति, इति खो पनेतं वुत्तं. किञ्चेतं पटिच्च वुत्तं? इध, भिक्खवे, भिक्खु विविच्चेव कामेहि…पे… चतुत्थं झानं उपसम्पज्ज विहरति. ‘समाहितस्सायं, भिक्खवे, धम्मो, नायं धम्मो असमाहितस्सा’ति, इति यं तं वुत्तं इदमेतं पटिच्च वुत्तं.

‘‘‘पञ्ञवतो अयं, भिक्खवे, धम्मो, नायं धम्मो दुप्पञ्ञस्सा’ति, इति खो पनेतं वुत्तं. किञ्चेतं पटिच्च वुत्तं? इध, भिक्खवे, भिक्खु पञ्ञवा होति उदयत्थगामिनिया पञ्ञाय समन्नागतो अरियाय निब्बेधिकाय सम्मा दुक्खक्खयगामिनिया. ‘पञ्ञवतो अयं, भिक्खवे, धम्मो, नायं धम्मो दुप्पञ्ञस्सा’ति, इति यं तं वुत्तं इदमेतं पटिच्च वुत्तं.

‘‘‘निप्पपञ्चारामस्सायं , भिक्खवे, धम्मो निप्पपञ्चरतिनो, नायं धम्मो पपञ्चारामस्स पपञ्चरतिनो’ति, इति खो पनेतं वुत्तं. किञ्चेतं पटिच्च वुत्तं? इध, भिक्खवे, भिक्खुनो पपञ्चनिरोधे चित्तं पक्खन्दति पसीदति सन्तिट्ठति विमुच्चति. ‘निप्पपञ्चारामस्सायं, भिक्खवे, धम्मो, निप्पपञ्चरतिनो, नायं धम्मो पपञ्चारामस्स पपञ्चरतिनो’ति, इति यं तं वुत्तं इदमेतं पटिच्च वुत्त’’न्ति.

अथ खो आयस्मा अनुरुद्धो आयतिकम्पि वस्सावासं तत्थेव चेतीसु पाचीनवंसदाये विहासि. अथ खो आयस्मा अनुरुद्धो एको वूपकट्ठो अप्पमत्तो आतापी पहितत्तो विहरन्तो नचिरस्सेव – यस्सत्थाय कुलपुत्ता सम्मदेव अगारस्मा अनगारियं पब्बजन्ति, तदनुत्तरं – ब्रह्मचरियपरियोसानं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहासि. ‘‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’’ति अब्भञ्ञासि. अञ्ञतरो च पनायस्मा अनुरुद्धो अरहतं अहोसीति. अथ खो आयस्मा अनुरुद्धो अरहत्तप्पत्तो तायं वेलायं इमा गाथायो अभासि –

[थेरगा. ९०१-९०३] ‘‘मम सङ्कप्पमञ्ञाय, सत्था लोके अनुत्तरो;

मनोमयेन कायेन, इद्धिया उपसङ्कमि.

‘‘यथा मे अहु सङ्कप्पो, ततो उत्तरि देसयि;

निप्पपञ्चरतो बुद्धो, निप्पपञ्चं अदेसयि.

‘‘तस्साहं धम्ममञ्ञाय, विहासिं सासने रतो;

तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासन’’न्ति. दसमं;

गहपतिवग्गो ततियो.

तस्सुद्दानं –

द्वे उग्गा द्वे च हत्थका, महानामेन जीवको;

द्वे बला अक्खणा वुत्ता, अनुरुद्धेन ते दसाति.