📜
४. दानवग्गो
१. पठमदानसुत्तं
३१. [दी. नि. ३.३३६] ‘‘अट्ठिमानि ¶ ¶ , भिक्खवे, दानानि. कतमानि अट्ठ? आसज्ज दानं देति, भया दानं देति, ‘अदासि मे’ति दानं देति, ‘दस्सति मे’ति दानं देति, ‘साहु दान’न्ति दानं देति, ‘अहं पचामि, इमे न पचन्ति; नारहामि पचन्तो अपचन्तानं दानं अदातु’न्ति दानं देति, ‘इमं मे दानं ददतो कल्याणो कित्तिसद्दो अब्भुग्गच्छती’ति दानं देति, चित्तालङ्कारचित्तपरिक्खारत्थं दानं देति. इमानि खो, भिक्खवे, अट्ठ दानानी’’ति. पठमं.
२. दुतियदानसुत्तं
[कथा. ४८०] ‘‘सद्धा हिरियं कुसलञ्च दानं,
धम्मा एते सप्पुरिसानुयाता;
एतञ्हि मग्गं दिवियं वदन्ति,
एतेन हि गच्छति देवलोक’’न्ति. दुतियं;
३. दानवत्थुसुत्तं
३३. ‘‘अट्ठिमानि ¶ , भिक्खवे, दानवत्थूनि. कतमानि अट्ठ? छन्दा दानं देति, दोसा दानं देति, मोहा दानं देति, भया दानं देति, ‘दिन्नपुब्बं कतपुब्बं पितुपितामहेहि, नारहामि पोराणं कुलवंसं हापेतु’न्ति दानं देति, ‘इमाहं दानं दत्वा कायस्स भेदा परं मरणा सुगतिं ¶ सग्गं लोकं उपपज्जिस्सामी’ति दानं देति, ‘इमं मे दानं ददतो चित्तं पसीदति, अत्तमनता ¶ सोमनस्सं उपजायती’ति दानं देति, चित्तालङ्कारचित्तपरिक्खारत्थं दानं देति. इमानि खो, भिक्खवे, अट्ठ दानवत्थूनी’’ति. ततियं.
४. खेत्तसुत्तं
३४. ‘‘अट्ठङ्गसमन्नागते ¶ , भिक्खवे, खेत्ते बीजं वुत्तं न महप्फलं होति न महस्सादं न फातिसेय्यं [न फातिसेय्यन्ति (सी. स्या. क.), न फातिसेय्या (कत्थचि)]. कथं अट्ठङ्गसमन्नागते? इध, भिक्खवे, खेत्तं उन्नामनिन्नामि च होति, पासाणसक्खरिकञ्च होति, ऊसरञ्च होति, न च गम्भीरसितं होति, न आयसम्पन्नं होति, न अपायसम्पन्नं होति, न मातिकासम्पन्नं होति, न मरियादसम्पन्नं होति. एवं अट्ठङ्गसमन्नागते, भिक्खवे, खेत्ते बीजं वुत्तं न महप्फलं होति न महस्सादं न फातिसेय्यं.
‘‘एवमेवं खो, भिक्खवे, अट्ठङ्गसमन्नागतेसु समणब्राह्मणेसु दानं दिन्नं न महप्फलं होति न महानिसंसं न महाजुतिकं न महाविप्फारं. कथं अट्ठङ्गसमन्नागतेसु? इध, भिक्खवे, समणब्राह्मणा मिच्छादिट्ठिका होन्ति, मिच्छासङ्कप्पा, मिच्छावाचा, मिच्छाकम्मन्ता, मिच्छाआजीवा, मिच्छावायामा, मिच्छासतिनो, मिच्छासमाधिनो. एवं अट्ठङ्गसमन्नागतेसु, भिक्खवे, समणब्राह्मणेसु दानं दिन्नं न महप्फलं होति न महानिसंसं न महाजुतिकं न महाविप्फारं.
‘‘अट्ठङ्गसमन्नागते, भिक्खवे, खेत्ते बीजं वुत्तं महप्फलं होति महस्सादं ¶ फातिसेय्यं. कथं अट्ठङ्गसमन्नागते? इध, भिक्खवे, खेत्तं अनुन्नामानिन्नामि च होति, अपासाणसक्खरिकञ्च होति, अनूसरञ्च होति, गम्भीरसितं ¶ होति, आयसम्पन्नं होति, अपायसम्पन्नं होति, मातिकासम्पन्नं ¶ होति, मरियादसम्पन्नं होति. एवं अट्ठङ्गसमन्नागते, भिक्खवे, खेत्ते बीजं वुत्तं महप्फलं होति महस्सादं फातिसेय्यं.
‘‘एवमेवं खो, भिक्खवे, अट्ठङ्गसमन्नागतेसु समणब्राह्मणेसु दानं दिन्नं महप्फलं होति महानिसंसं महाजुतिकं महाविप्फारं. कथं अट्ठङ्गसमन्नागतेसु? इध, भिक्खवे, समणब्राह्मणा सम्मादिट्ठिका होन्ति, सम्मासङ्कप्पा, सम्मावाचा, सम्माकम्मन्ता, सम्माआजीवा, सम्मावायामा, सम्मासतिनो, सम्मासमाधिनो. एवं अट्ठङ्गसमन्नागतेसु, भिक्खवे, समणब्राह्मणेसु दानं दिन्नं महप्फलं होति महानिसंसं महाजुतिकं महाविप्फार’’न्ति.
‘‘यथापि ¶ खेत्ते सम्पन्ने, पवुत्ता बीजसम्पदा;
देवे सम्पादयन्तम्हि [सञ्जायन्तम्हि (क.)], होति धञ्ञस्स सम्पदा.
‘‘अनीतिसम्पदा होति, विरूळ्ही भवति सम्पदा;
वेपुल्लसम्पदा होति, फलं वे होति सम्पदा.
‘‘एवं सम्पन्नसीलेसु, दिन्ना भोजनसम्पदा;
सम्पदानं उपनेति, सम्पन्नं हिस्स तं कतं.
‘‘तस्मा सम्पदमाकङ्खी, सम्पन्नत्थूध पुग्गलो;
सम्पन्नपञ्ञे ¶ सेवेथ, एवं इज्झन्ति सम्पदा.
‘‘विज्जाचरणसम्पन्ने, लद्धा चित्तस्स सम्पदं;
करोति कम्मसम्पदं, लभति चत्थसम्पदं.
‘‘लोकं ञत्वा यथाभूतं, पप्पुय्य दिट्ठिसम्पदं;
मग्गसम्पदमागम्म, याति सम्पन्नमानसो.
‘‘ओधुनित्वा ¶ मलं सब्बं, पत्वा निब्बानसम्पदं;
मुच्चति सब्बदुक्खेहि, सा होति सब्बसम्पदा’’ति. चतुत्थं;
५. दानूपपत्तिसुत्तं
३५. [दी. नि. ३.३३७] ‘‘अट्ठिमा, भिक्खवे, दानूपपत्तियो. कतमा अट्ठ? इध, भिक्खवे, एकच्चो दानं देति समणस्स वा ब्राह्मणस्स वा अन्नं पानं वत्थं यानं ¶ मालागन्धविलेपनं सेय्यावसथपदीपेय्यं. सो यं देति तं पच्चासीसति [पच्चासिंसति (सी. स्या. कं. पी.)]. सो पस्सति खत्तियमहासाले वा ब्राह्मणमहासाले वा गहपतिमहासाले वा पञ्चहि कामगुणेहि समप्पिते समङ्गीभूते परिचारयमाने. तस्स एवं होति – ‘अहो वताहं कायस्स भेदा परं मरणा खत्तियमहासालानं ¶ वा ब्राह्मणमहासालानं वा गहपतिमहासालानं वा सहब्यतं उपपज्जेय्य’न्ति! सो तं चित्तं दहति, तं चित्तं अधिट्ठाति, तं चित्तं भावेति. तस्स तं चित्तं हीने विमुत्तं [हीनेधिमुत्तं (स्या. पी.) विमुत्तन्ति अधिमुत्तं, विमुत्तन्ति वा विस्सट्ठं (टीकासंवण्णना)], उत्तरि अभावितं, तत्रूपपत्तिया संवत्तति. कायस्स भेदा परं मरणा खत्तियमहासालानं वा ब्राह्मणमहासालानं वा गहपतिमहासालानं वा सहब्यतं उपपज्जति. तञ्च खो सीलवतो वदामि, नो दुस्सीलस्स. इज्झति, भिक्खवे, सीलवतो चेतोपणिधि विसुद्धत्ता.
‘‘इध पन, भिक्खवे, एकच्चो दानं देति ¶ समणस्स वा ब्राह्मणस्स वा अन्नं पानं वत्थं यानं मालागन्धविलेपनं सेय्यावसथपदीपेय्यं. सो यं देति तं पच्चासीसति. तस्स सुतं होति – ‘चातुमहाराजिका [चातुम्महाराजिका (सी. स्या. कं. पी.)] देवा ¶ दीघायुका वण्णवन्तो सुखबहुला’ति. तस्स एवं होति – ‘अहो वताहं कायस्स भेदा परं मरणा चातुमहाराजिकानं देवानं सहब्यतं उपपज्जेय्य’न्ति. सो तं चित्तं दहति, तं चित्तं अधिट्ठाति, तं चित्तं भावेति. तस्स तं चित्तं हीने विमुत्तं, उत्तरि अभावितं, तत्रूपपत्तिया संवत्तति. कायस्स भेदा परं मरणा चातुमहाराजिकानं देवानं सहब्यतं उपपज्जति. तञ्च खो सीलवतो वदामि, नो दुस्सीलस्स. इज्झति, भिक्खवे, सीलवतो चेतोपणिधि विसुद्धत्ता.
‘‘इध पन, भिक्खवे, एकच्चो दानं देति समणस्स वा ब्राह्मणस्स वा अन्नं पानं वत्थं यानं मालागन्धविलेपनं सेय्यावसथपदीपेय्यं. सो यं देति तं पच्चासीसति. तस्स सुतं होति – तावतिंसा देवा…पे… यामा देवा… तुसिता देवा… निम्मानरती देवा… परनिम्मितवसवत्ती देवा दीघायुका वण्णवन्तो सुखबहुलाति. तस्स एवं होति – ‘अहो वताहं कायस्स भेदा परं मरणा परनिम्मितवसवत्तीनं देवानं सहब्यतं उपपज्जेय्य’न्ति. सो तं चित्तं दहति, तं चित्तं अधिट्ठाति ¶ , तं चित्तं भावेति. तस्स तं चित्तं हीने विमुत्तं, उत्तरि अभावितं, तत्रूपपत्तिया संवत्तति. कायस्स भेदा परं मरणा परनिम्मितवसवत्तीनं देवानं सहब्यतं उपपज्जति. तञ्च खो सीलवतो वदामि, नो दुस्सीलस्स. इज्झति, भिक्खवे, सीलवतो चेतोपणिधि विसुद्धत्ता.
‘‘इध पन, भिक्खवे, एकच्चो ¶ दानं देति समणस्स वा ब्राह्मणस्स वा अन्नं पानं वत्थं यानं मालागन्धविलेपनं सेय्यावसथपदीपेय्यं. सो यं देति तं पच्चासीसति. तस्स सुतं होति ¶ – ‘ब्रह्मकायिका देवा दीघायुका ¶ वण्णवन्तो सुखबहुला’ति. तस्स एवं होति – ‘अहो वताहं कायस्स भेदा परं मरणा ब्रह्मकायिकानं देवानं सहब्यतं उपपज्जेय्य’न्ति. सो तं चित्तं दहति, तं चित्तं अधिट्ठाति, तं चित्तं भावेति. तस्स तं चित्तं हीने विमुत्तं, उत्तरि अभावितं, तत्रूपपत्तिया संवत्तति. कायस्स भेदा परं मरणा ब्रह्मकायिकानं देवानं सहब्यतं उपपज्जति. तञ्च खो सीलवतो वदामि, नो दुस्सीलस्स; वीतरागस्स, नो सरागस्स. इज्झति, भिक्खवे, सीलवतो चेतोपणिधि वीतरागत्ता. इमा खो, भिक्खवे, अट्ठ दानूपपत्तियो’’ति. पञ्चमं.
६. पुञ्ञकिरियवत्थुसुत्तं
३६. ‘‘तीणिमानि, भिक्खवे, पुञ्ञकिरियवत्थूनि. कतमानि तीणि? दानमयं पुञ्ञकिरियवत्थु [पुञ्ञकिरियवत्थुं (सी. पी.) एवमुपरिपि], सीलमयं पुञ्ञकिरियवत्थु, भावनामयं पुञ्ञकिरियवत्थु. इध, भिक्खवे, एकच्चस्स दानमयं पुञ्ञकिरियवत्थु परित्तं कतं होति, सीलमयं पुञ्ञकिरियवत्थु परित्तं कतं होति, भावनामयं पुञ्ञकिरियवत्थुं [पुञ्ञकिरियवत्थु (स्या.)] नाभिसम्भोति. सो कायस्स भेदा परं मरणा मनुस्सदोभग्यं उपपज्जति.
‘‘इध पन, भिक्खवे, एकच्चस्स दानमयं पुञ्ञकिरियवत्थु मत्तसो कतं होति, सीलमयं पुञ्ञकिरियवत्थु मत्तसो कतं होति, भावनामयं पुञ्ञकिरियवत्थुं नाभिसम्भोति. सो कायस्स भेदा परं मरणा मनुस्ससोभग्यं उपपज्जति.
‘‘इध ¶ पन, भिक्खवे ¶ , एकच्चस्स दानमयं पुञ्ञकिरियवत्थु अधिमत्तं कतं होति, सीलमयं पुञ्ञकिरियवत्थु ¶ अधिमत्तं कतं होति, भावनामयं पुञ्ञकिरियवत्थुं नाभिसम्भोति. सो कायस्स भेदा परं मरणा चातुमहाराजिकानं देवानं सहब्यतं उपपज्जति. तत्र, भिक्खवे, चत्तारो महाराजानो दानमयं पुञ्ञकिरियवत्थुं अतिरेकं करित्वा, सीलमयं पुञ्ञकिरियवत्थुं अतिरेकं करित्वा, चातुमहाराजिके देवे दसहि ठानेहि अधिगण्हन्ति – दिब्बेन आयुना, दिब्बेन वण्णेन, दिब्बेन सुखेन, दिब्बेन यसेन, दिब्बेन आधिपतेय्येन, दिब्बेहि रूपेहि, दिब्बेहि सद्देहि, दिब्बेहि गन्धेहि, दिब्बेहि रसेहि, दिब्बेहि फोट्ठब्बेहि.
‘‘इध ¶ पन, भिक्खवे, एकच्चस्स दानमयं पुञ्ञकिरियवत्थु अधिमत्तं कतं होति, सीलमयं पुञ्ञकिरियवत्थु अधिमत्तं कतं होति, भावनामयं पुञ्ञकिरियवत्थुं नाभिसम्भोति. सो कायस्स भेदा परं मरणा तावतिंसानं देवानं सहब्यतं उपपज्जति. तत्र, भिक्खवे, सक्को देवानमिन्दो दानमयं पुञ्ञकिरियवत्थुं अतिरेकं करित्वा सीलमयं पुञ्ञकिरियवत्थुं अतिरेकं करित्वा तावतिंसे देवे दसहि ठानेहि अधिगण्हाति – दिब्बेन आयुना…पे… दिब्बेहि फोट्ठब्बेहि.
‘‘इध पन, भिक्खवे, एकच्चस्स दानमयं पुञ्ञकिरियवत्थु अधिमत्तं कतं होति, सीलमयं पुञ्ञकिरियवत्थु अधिमत्तं कतं होति, भावनामयं पुञ्ञकिरियवत्थुं नाभिसम्भोति. सो कायस्स भेदा परं मरणा यामानं देवानं सहब्यतं उपपज्जति. तत्र, भिक्खवे, सुयामो देवपुत्तो दानमयं पुञ्ञकिरियवत्थुं अतिरेकं करित्वा ¶ , सीलमयं पुञ्ञकिरियवत्थुं अतिरेकं करित्वा, यामे देवे दसहि ठानेहि अधिगण्हाति – दिब्बेन आयुना…पे… दिब्बेहि फोट्ठब्बेहि.
‘‘इध पन, भिक्खवे, एकच्चस्स दानमयं पुञ्ञकिरियवत्थु अधिमत्तं कतं होति, सीलमयं पुञ्ञकिरियवत्थु अधिमत्तं कतं होति, भावनामयं पुञ्ञकिरियवत्थुं नाभिसम्भोति. सो कायस्स भेदा परं मरणा तुसितानं देवानं सहब्यतं उपपज्जति. तत्र ¶ , भिक्खवे, सन्तुसितो देवपुत्तो दानमयं पुञ्ञकिरियवत्थुं अतिरेकं करित्वा, सीलमयं पुञ्ञकिरियवत्थुं अतिरेकं करित्वा, तुसिते देवे दसहि ठानेहि अधिगण्हाति – दिब्बेन आयुना…पे… दिब्बेहि फोट्ठब्बेहि.
‘‘इध ¶ पन, भिक्खवे, एकच्चस्स दानमयं पुञ्ञकिरियवत्थु अधिमत्तं कतं होति, सीलमयं पुञ्ञकिरियवत्थु अधिमत्तं कतं होति, भावनामयं पुञ्ञकिरियवत्थुं नाभिसम्भोति. सो कायस्स भेदा परं मरणा निम्मानरतीनं देवानं सहब्यतं उपपज्जति. तत्र, भिक्खवे, सुनिम्मितो देवपुत्तो दानमयं पुञ्ञकिरियवत्थुं अतिरेकं करित्वा, सीलमयं पुञ्ञकिरियवत्थुं अतिरेकं करित्वा, निम्मानरतीदेवे दसहि ठानेहि अधिगण्हाति – दिब्बेन आयुना…पे… दिब्बेहि फोट्ठब्बेहि.
‘‘इध ¶ पन, भिक्खवे, एकच्चस्स दानमयं पुञ्ञकिरियवत्थु अधिमत्तं कतं होति, सीलमयं पुञ्ञकिरियवत्थु अधिमत्तं कतं होति, भावनामयं पुञ्ञकिरियवत्थुं नाभिसम्भोति. सो कायस्स भेदा परं मरणा परनिम्मितवसवत्तीनं देवानं सहब्यतं उपपज्जति. तत्र, भिक्खवे, वसवत्ती देवपुत्तो दानमयं पुञ्ञकिरियवत्थुं अतिरेकं ¶ करित्वा, सीलमयं पुञ्ञकिरियवत्थुं अतिरेकं करित्वा, परनिम्मितवसवत्तीदेवे दसहि ठानेहि अधिगण्हाति – दिब्बेन आयुना, दिब्बेन वण्णेन, दिब्बेन सुखेन, दिब्बेन यसेन, दिब्बेन आधिपतेय्येन, दिब्बेहि रूपेहि, दिब्बेहि सद्देहि, दिब्बेहि गन्धेहि, दिब्बेहि रसेहि, दिब्बेहि फोट्ठब्बेहि. इमानि खो, भिक्खवे, तीणि पुञ्ञकिरियवत्थूनी’’ति. छट्ठं.
७. सप्पुरिसदानसुत्तं
३७. ‘‘अट्ठिमानि, भिक्खवे, सप्पुरिसदानानि. कतमानि अट्ठ? सुचिं ¶ देति, पणीतं देति, कालेन देति, कप्पियं देति, विचेय्य देति, अभिण्हं देति, ददं चित्तं पसादेति, दत्वा अत्तमनो होति. इमानि खो, भिक्खवे, अट्ठ सप्पुरिसदानानी’’ति.
‘‘सुचिं पणीतं कालेन, कप्पियं पानभोजनं;
अभिण्हं ददाति दानं, सुखेत्तेसु [सुखेत्ते (सी. पी.)] ब्रह्मचारिसु.
‘‘नेव [न च (सी. पी.)] विप्पटिसारिस्स, चजित्वा आमिसं बहुं;
एवं दिन्नानि दानानि, वण्णयन्ति विपस्सिनो.
‘‘एवं यजित्वा मेधावी, सद्धो मुत्तेन चेतसा;
अब्याबज्झं [अब्यापज्झं (क.) अ. नि. ४.४०; ६.३७] सुखं लोकं, पण्डितो उपपज्जती’’ति. सत्तमं;
८. सप्पुरिससुत्तं
३८. ‘‘सप्पुरिसो ¶ , भिक्खवे, कुले जायमानो बहुनो जनस्स अत्थाय हिताय सुखाय होति – मातापितूनं अत्थाय हिताय सुखाय होति, पुत्तदारस्स अत्थाय हिताय सुखाय होति ¶ , दासकम्मकरपोरिसस्स अत्थाय हिताय सुखाय होति, मित्तामच्चानं अत्थाय हिताय सुखाय होति, पुब्बपेतानं अत्थाय हिताय सुखाय होति, रञ्ञो ¶ अत्थाय हिताय सुखाय होति, देवतानं अत्थाय हिताय सुखाय होति, समणब्राह्मणानं अत्थाय हिताय सुखाय होति.
‘‘सेय्यथापि, भिक्खवे, महामेघो सब्बसस्सानि सम्पादेन्तो बहुनो जनस्स अत्थाय हिताय सुखाय [हिताय…पे… (स्या. क.)] होति; एवमेवं खो, भिक्खवे, सप्पुरिसो कुले जायमानो बहुनो जनस्स अत्थाय हिताय सुखाय होति – मातापितूनं अत्थाय हिताय सुखाय होति, पुत्तदारस्स अत्थाय हिताय सुखाय होति, दासकम्मकरपोरिसस्स अत्थाय हिताय सुखाय होति, मित्तामच्चानं अत्थाय हिताय सुखाय होति, पुब्बपेतानं अत्थाय हिताय सुखाय होति, रञ्ञो अत्थाय हिताय सुखाय ¶ होति, देवतानं अत्थाय हिताय सुखाय होति, समणब्राह्मणानं अत्थाय हिताय सुखाय होती’’ति.
‘‘बहूनं [बहुन्नं (सी. पी.)] वत अत्थाय, सप्पञ्ञो घरमावसं;
मातरं पितरं पुब्बे, रत्तिन्दिवमतन्दितो.
‘‘पूजेति सहधम्मेन, पुब्बेकतमनुस्सरं;
अनागारे पब्बजिते, अपचे ब्रह्मचारयो [ब्रह्मचारिनो (स्या.)].
‘‘निविट्ठसद्धो पूजेति, ञत्वा धम्मे च पेसलो [पेसले (क.)];
रञ्ञो हितो देवहितो, ञातीनं सखिनं हितो.
‘‘सब्बेसं [सब्बेसु (क.)] सो [स (स्या. पी. क.)] हितो होति, सद्धम्मे सुप्पतिट्ठितो;
विनेय्य मच्छेरमलं, स लोकं भजते सिव’’न्ति. अट्ठमं;
९. अभिसन्दसुत्तं
३९. ‘‘अट्ठिमे ¶ , भिक्खवे, पुञ्ञाभिसन्दा कुसलाभिसन्दा सुखस्साहारा ¶ सोवग्गिका सुखविपाका ¶ सग्गसंवत्तनिका, इट्ठाय कन्ताय मनापाय हिताय सुखाय संवत्तन्ति. कतमे अट्ठ? इध, भिक्खवे, अरियसावको बुद्धं सरणं गतो होति. अयं, भिक्खवे, पठमो पुञ्ञाभिसन्दो कुसलाभिसन्दो सुखस्साहारो सोवग्गिको सुखविपाको सग्गसंवत्तनिको, इट्ठाय कन्ताय मनापाय हिताय सुखाय संवत्तति.
‘‘पुन चपरं, भिक्खवे, अरियसावको धम्मं सरणं गतो होति. अयं, भिक्खवे, दुतियो पुञ्ञाभिसन्दो…पे… संवत्तति.
‘‘पुन चपरं, भिक्खवे, अरियसावको सङ्घं सरणं गतो होति. अयं, भिक्खवे, ततियो पुञ्ञाभिसन्दो कुसलाभिसन्दो सुखस्साहारो सोवग्गिको सुखविपाको सग्गसंवत्तनिको, इट्ठाय कन्ताय मनापाय हिताय सुखाय संवत्तति.
[कथा. ४८०] ‘‘पञ्चिमानि ¶ , भिक्खवे, दानानि महादानानि अग्गञ्ञानि रत्तञ्ञानि वंसञ्ञानि पोराणानि असंकिण्णानि असंकिण्णपुब्बानि, न संकियन्ति न संकियिस्सन्ति, अप्पटिकुट्ठानि [अप्पतिकुट्ठानि (सी.)] समणेहि ब्राह्मणेहि विञ्ञूहि. कतमानि पञ्च? इध, भिक्खवे, अरियसावको पाणातिपातं पहाय पाणातिपाता पटिविरतो होति. पाणातिपाता पटिविरतो, भिक्खवे, अरियसावको अपरिमाणानं सत्तानं अभयं देति, अवेरं देति, अब्याबज्झं [अब्यापज्झं (क.) एवमुपरिपि] देति. अपरिमाणानं सत्तानं अभयं दत्वा अवेरं दत्वा अब्याबज्झं दत्वा अपरिमाणस्स अभयस्स अवेरस्स अब्याबज्झस्स भागी होति. इदं, भिक्खवे, पठमं दानं महादानं अग्गञ्ञं रत्तञ्ञं वंसञ्ञं पोराणं असंकिण्णं असंकिण्णपुब्बं, न संकियति न संकियिस्सति, अप्पटिकुट्ठं समणेहि ¶ ब्राह्मणेहि विञ्ञूहि. अयं, भिक्खवे, चतुत्थो पुञ्ञाभिसन्दो कुसलाभिसन्दो सुखस्साहारो सोवग्गिको सुखविपाको सग्गसंवत्तनिको, इट्ठाय कन्ताय मनापाय हिताय सुखाय संवत्तति.
‘‘पुन चपरं, भिक्खवे, अरियसावको अदिन्नादानं पहाय अदिन्नादाना पटिविरतो होति…पे… कामेसुमिच्छाचारं पहाय कामेसुमिच्छाचारा पटिविरतो ¶ होति…पे… मुसावादं पहाय मुसावादा पटिविरतो होति…पे… सुरामेरयमज्जपमादट्ठानं पहाय सुरामेरयमज्जपमादट्ठाना पटिविरतो होति. सुरामेरयमज्जपमादट्ठाना पटिविरतो, भिक्खवे, अरियसावको ¶ अपरिमाणानं सत्तानं अभयं देति अवेरं देति अब्याबज्झं देति. अपरिमाणानं सत्तानं अभयं दत्वा अवेरं दत्वा अब्याबज्झं दत्वा, अपरिमाणस्स अभयस्स अवेरस्स अब्याबज्झस्स भागी होति. इदं, भिक्खवे, पञ्चमं दानं महादानं अग्गञ्ञं रत्तञ्ञं वंसञ्ञं पोराणं असंकिण्णं असंकिण्णपुब्बं, न संकियति न संकियिस्सति, अप्पटिकुट्ठं समणेहि ब्राह्मणेहि विञ्ञूहि. अयं खो, भिक्खवे, अट्ठमो पुञ्ञाभिसन्दो कुसलाभिसन्दो ¶ सुखस्साहारो सोवग्गिको सुखविपाको सग्गसंवत्तनिको, इट्ठाय कन्ताय मनापाय हिताय सुखाय संवत्तति. इमे खो, भिक्खवे, अट्ठ पुञ्ञाभिसन्दा कुसलाभिसन्दा सुखस्साहारा सोवग्गिका सुखविपाका सग्गसंवत्तनिका, इट्ठाय कन्ताय मनापाय हिताय सुखाय संवत्तन्ती’’ति. नवमं.
१०. दुच्चरितविपाकसुत्तं
४०. ‘‘पाणातिपातो, भिक्खवे, आसेवितो भावितो बहुलीकतो निरयसंवत्तनिको ¶ तिरच्छानयोनिसंवत्तनिको पेत्तिविसयसंवत्तनिको. यो सब्बलहुसो [सब्बलहुसोति सब्बलहुको (स्या. अट्ठ.)] पाणातिपातस्स विपाको, मनुस्सभूतस्स अप्पायुकसंवत्तनिको होति.
‘‘अदिन्नादानं, भिक्खवे, आसेवितं भावितं बहुलीकतं निरयसंवत्तनिकं तिरच्छानयोनिसंवत्तनिकं पेत्तिविसयसंवत्तनिकं. यो सब्बलहुसो अदिन्नादानस्स विपाको, मनुस्सभूतस्स भोगब्यसनसंवत्तनिको होति.
‘‘कामेसुमिच्छाचारो, भिक्खवे, आसेवितो भावितो बहुलीकतो निरयसंवत्तनिको तिरच्छानयोनिसंवत्तनिको पेत्तिविसयसंवत्तनिको. यो सब्बलहुसो कामेसुमिच्छाचारस्स विपाको, मनुस्सभूतस्स सपत्तवेरसंवत्तनिको होति.
‘‘मुसावादो ¶ , भिक्खवे, आसेवितो भावितो बहुलीकतो निरयसंवत्तनिको तिरच्छानयोनिसंवत्तनिको पेत्तिविसयसंवत्तनिको. यो सब्बलहुसो मुसावादस्स विपाको, मनुस्सभूतस्स अभूतब्भक्खानसंवत्तनिको होति.
‘‘पिसुणा ¶ , भिक्खवे, वाचा आसेविता भाविता बहुलीकता निरयसंवत्तनिका तिरच्छानयोनिसंवत्तनिका पेत्तिविसयसंवत्तनिका. यो सब्बलहुसो पिसुणाय वाचाय विपाको, मनुस्सभूतस्स मित्तेहि भेदनसंवत्तनिको होति.
‘‘फरुसा ¶ , भिक्खवे, वाचा आसेविता भाविता बहुलीकता निरयसंवत्तनिका तिरच्छानयोनिसंवत्तनिका पेत्तिविसयसंवत्तनिका. यो सब्बलहुसो फरुसाय वाचाय विपाको, मनुस्सभूतस्स अमनापसद्दसंवत्तनिको होति.
‘‘सम्फप्पलापो, भिक्खवे, आसेवितो भावितो बहुलीकतो निरयसंवत्तनिको तिरच्छानयोनिसंवत्तनिको पेत्तिविसयसंवत्तनिको. यो सब्बलहुसो सम्फप्पलापस्स विपाको, मनुस्सभूतस्स अनादेय्यवाचासंवत्तनिको होति.
‘‘सुरामेरयपानं, भिक्खवे ¶ , आसेवितं भावितं बहुलीकतं निरयसंवत्तनिकं तिरच्छानयोनिसंवत्तनिकं पेत्तिविसयसंवत्तनिकं. यो सब्बलहुसो सुरामेरयपानस्स विपाको, मनुस्सभूतस्स उम्मत्तकसंवत्तनिको होती’’ति. दसमं.
दानवग्गो चतुत्थो.
तस्सुद्दानं –
द्वे दानानि वत्थुञ्च, खेत्तं दानूपपत्तियो;
किरियं द्वे सप्पुरिसा, अभिसन्दो विपाको चाति.