📜

५. उपोसथवग्गो

१. सङ्खित्तूपोसथसुत्तं

४१. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति. ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच –

‘‘अट्ठङ्गसमन्नागतो, भिक्खवे, उपोसथो उपवुत्थो महप्फलो होति महानिसंसो महाजुतिको महाविप्फारो. कथं उपवुत्थो च, भिक्खवे, अट्ठङ्गसमन्नागतो उपोसथो महप्फलो होति महानिसंसो महाजुतिको महाविप्फारो? इध , भिक्खवे, अरियसावको इति पटिसञ्चिक्खति – ‘यावजीवं अरहन्तो पाणातिपातं पहाय पाणातिपाता पटिविरता निहितदण्डा निहितसत्था लज्जी दयापन्ना, सब्बपाणभूतहितानुकम्पिनो विहरन्ति. अहं पज्ज इमञ्च रत्तिं इमञ्च दिवसं पाणातिपातं पहाय पाणातिपाता पटिविरतो निहितदण्डो निहितसत्थो लज्जी दयापन्नो, सब्बपाणभूतहितानुकम्पी विहरामि. इमिनापङ्गेन [इमिनापि अङ्गेन (सी. पी.) अ. नि. ३.७१] अरहतं अनुकरोमि, उपोसथो च मे उपवुत्थो भविस्सती’ति. इमिना पठमेन अङ्गेन समन्नागतो होति.

‘‘‘यावजीवं अरहन्तो अदिन्नादानं पहाय अदिन्नादाना पटिविरता दिन्नादायी दिन्नपाटिकङ्खी, अथेनेन सुचिभूतेन अत्तना विहरन्ति. अहं पज्ज इमञ्च रत्तिं इमञ्च दिवसं अदिन्नादानं पहाय अदिन्नादाना पटिविरतो दिन्नादायी दिन्नपाटिकङ्खी, अथेनेन सुचिभूतेन अत्तना विहरामि. इमिनापङ्गेन अरहतं अनुकरोमि, उपोसथो च मे उपवुत्थो भविस्सती’ति. इमिना दुतियेन अङ्गेन समन्नागतो होति.

‘‘‘यावजीवं अरहन्तो अब्रह्मचरियं पहाय ब्रह्मचारिनो आराचारिनो विरता मेथुना गामधम्मा. अहं पज्ज इमञ्च रत्तिं इमञ्च दिवसं अब्रह्मचरियं पहाय ब्रह्मचारी आराचारी [अनाचारी (क.)] विरतो मेथुना गामधम्मा. इमिनापङ्गेन अरहतं अनुकरोमि, उपोसथो च मे उपवुत्थो भविस्सती’ति. इमिना ततियेन अङ्गेन समन्नागतो होति.

‘‘‘यावजीवं अरहन्तो मुसावादं पहाय मुसावादा पटिविरता सच्चवादिनो सच्चसन्धा थेता पच्चयिका अविसंवादको लोकस्स. अहं पज्ज इमञ्च रत्तिं इमञ्च दिवसं मुसावादं पहाय मुसावादा पटिविरतो सच्चवादी सच्चसन्धो थेतो पच्चयिको अविसंवादको लोकस्स. इमिनापङ्गेन अरहतं अनुकरोमि, उपोसथो च मे उपवुत्थो भविस्सती’ति. इमिना चतुत्थेन अङ्गेन समन्नागतो होति.

‘‘‘यावजीवं अरहन्तो सुरामेरयमज्जपमादट्ठानं पहाय सुरामेरयमज्जपमादट्ठाना पटिविरता. अहं पज्ज इमञ्च रत्तिं इमञ्च दिवसं सुरामेरयमज्जपमादट्ठानं पहाय सुरामेरयमज्जपमादट्ठाना पटिविरतो. इमिनापङ्गेन अरहतं अनुकरोमि, उपोसथो च मे उपवुत्थो भविस्सती’ति. इमिना पञ्चमेन अङ्गेन समन्नागतो होति.

‘‘‘यावजीवं अरहन्तो एकभत्तिका रत्तूपरता विरता विकालभोजना. अहं पज्ज इमञ्च रत्तिं इमञ्च दिवसं एकभत्तिको रत्तूपरतो विरतो विकालभोजना. इमिनापङ्गेन अरहतं अनुकरोमि, उपोसथो च मे उपवुत्थो भविस्सती’ति. इमिना छट्ठेन अङ्गेन समन्नागतो होति.

‘‘‘यावजीवं अरहन्तो नच्चगीतवादितविसूकदस्सनमालागन्धविलेपनधारणमण्डनविभूसनट्ठानं पहाय नच्चगीतवादितविसूकदस्सनमालागन्धविलेपनधारणमण्डनविभूसनट्ठाना पटिविरता. अहं पज्ज इमञ्च रत्तिं इमञ्च दिवसं नच्चगीतवादितविसूकदस्सनमालागन्धविलेपनधारणमण्डनविभूसनट्ठानं पहाय नच्चगीतवादितविसूकदस्सनमालागन्धविलेपनधारणमण्डनविभूसनट्ठाना पटिविरतो. इमिनापङ्गेन अरहतं अनुकरोमि, उपोसथो च मे उपवुत्थो भविस्सती’ति. इमिना सत्तमेन अङ्गेन समन्नागतो होति.

‘‘‘यावजीवं अरहन्तो उच्चासयनमहासयनं पहाय उच्चासयनमहासयना पटिविरता नीचसेय्यं कप्पेन्ति – मञ्चके वा तिणसन्थारके वा. अहं पज्ज इमञ्च रत्तिं इमञ्च दिवसं उच्चासयनमहासयनं पहाय उच्चासयनमहासयना पटिविरतो नीचसेय्यं कप्पेमि – मञ्चके वा तिणसन्थारके वा. इमिनापङ्गेन अरहतं अनुकरोमि , उपोसथो च मे उपवुत्थो भविस्सती’ति. इमिना अट्ठमेन अङ्गेन समन्नागतो होति . एवं उपवुत्थो खो, भिक्खवे, अट्ठङ्गसमन्नागतो उपोसथो महप्फलो होति महानिसंसो महाजुतिको महाविप्फारो’’ति. पठमं.

२. वित्थतूपोसथसुत्तं

४२. ‘‘अट्ठङ्गसमन्नागतो , भिक्खवे, उपोसथो उपवुत्थो महप्फलो होति महानिसंसो महाजुतिको महाविप्फारो. कथं उपवुत्थो च, भिक्खवे, अट्ठङ्गसमन्नागतो उपोसथो महप्फलो होति महानिसंसो महाजुतिको महाविप्फारो? इध, भिक्खवे, अरियसावको इति पटिसञ्चिक्खति – ‘यावजीवं अरहन्तो पाणातिपातं पहाय पाणातिपाता पटिविरता निहितदण्डा निहितसत्था लज्जी दयापन्ना, सब्बपाणभूतहितानुकम्पिनो विहरन्ति. अहं पज्ज इमञ्च रत्तिं इमञ्च दिवसं पाणातिपातं पहाय पाणातिपाता पटिविरतो निहितदण्डो निहितसत्थो लज्जी दयापन्नो, सब्बपाणभूतहितानुकम्पी विहरामि. इमिनापङ्गेन अरहतं अनुकरोमि, उपोसथो च मे उपवुत्थो भविस्सती’ति. इमिना पठमेन अङ्गेन समन्नागतो होति…पे….

‘‘‘यावजीवं अरहन्तो उच्चासयनमहासयनं पहाय उच्चासयनमहासयना पटिविरता नीचसेय्यं कप्पेन्ति – मञ्चके वा तिणसन्थारके वा. अहं पज्ज इमञ्च रत्तिं इमञ्च दिवसं उच्चासयनमहासयनं पहाय उच्चासयनमहासयना पटिविरतो नीचसेय्यं कप्पेमि – मञ्चके वा तिणसन्थारके वा. इमिनापङ्गेन अरहतं अनुकरोमि, उपोसथो च मे उपवुत्थो भविस्सती’ति. इमिना अट्ठमेन अङ्गेन समन्नागतो होति. एवं उपवुत्थो खो, भिक्खवे, अट्ठङ्गसमन्नागतो उपोसथो महप्फलो होति महानिसंसो महाजुतिको महाविप्फारो .

‘‘कीवमहप्फलो होति कीवमहानिसंसो कीवमहाजुतिको कीवमहाविप्फारो? सेय्यथापि, भिक्खवे, यो इमेसं सोळसन्नं महाजनपदानं पहूतरत्तरतनानं [पहूतसत्तरतनानं (सी. स्या. कं. पी.) अ. नि. ३.७१ पाळिया टीकायं दस्सितपाळियेव. तदट्ठकथापि पस्सितब्बा] इस्सरियाधिपच्चं रज्जं कारेय्य, सेय्यथिदं – अङ्गानं मगधानं कासीनं कोसलानं वज्जीनं मल्लानं चेतीनं वङ्गानं कुरूनं पञ्चालानं मच्छानं [मज्जानं (क.)] सूरसेनानं अस्सकानं अवन्तीनं गन्धारानं कम्बोजानं, अट्ठङ्गसमन्नागतस्स उपोसथस्स एतं [एकं (क.)] कलं नाग्घति सोळसिं. तं किस्स हेतु? कपणं, भिक्खवे, मानुसकं रज्जं दिब्बं सुखं उपनिधाय.

‘‘यानि, भिक्खवे, मानुसकानि पञ्ञास वस्सानि, चातुमहाराजिकानं देवानं एसो एको रत्तिन्दिवो [रत्तिदिवो (क.)]. ताय रत्तिया तिंसरत्तियो मासो. तेन मासेन द्वादसमासियो संवच्छरो. तेन संवच्छरेन दिब्बानि पञ्च वस्ससतानि चातुमहाराजिकानं देवानं आयुप्पमाणं. ठानं खो पनेतं, भिक्खवे, विज्जति यं इधेकच्चो इत्थी वा पुरिसो वा अट्ठङ्गसमन्नागतं उपोसथं उपवसित्वा कायस्स भेदा परं मरणा चातुमहाराजिकानं देवानं सहब्यतं उपपज्जेय्य. इदं खो पनेतं, भिक्खवे, सन्धाय भासितं – ‘कपणं मानुसकं रज्जं दिब्बं सुखं उपनिधाय’’’.

‘‘यानि, भिक्खवे, मानुसकानि वस्ससतानि, तावतिंसानं देवानं एसो एको रत्तिन्दिवो. ताय रत्तिया तिंसरत्तियो मासो. तेन मासेन द्वादसमासियो संवच्छरो. तेन संवच्छरेन दिब्बं वस्ससहस्सं तावतिंसानं देवानं आयुप्पमाणं. ठानं खो पनेतं, भिक्खवे, विज्जति यं इधेकच्चो इत्थी वा पुरिसो वा अट्ठङ्गसमन्नागतं उपोसथं उपवसित्वा कायस्स भेदा परं मरणा तावतिंसानं देवानं सहब्यतं उपपज्जेय्य. इदं खो पनेतं, भिक्खवे, सन्धाय भासितं – ‘कपणं मानुसकं रज्जं दिब्बं सुखं उपनिधाय’’’.

‘‘यानि, भिक्खवे, मानुसकानि द्वे वस्ससतानि, यामानं देवानं एसो एको रत्तिन्दिवो. ताय रत्तिया तिंसरत्तियो मासो. तेन मासेन द्वादसमासियो संवच्छरो. तेन संवच्छरेन दिब्बानि द्वे वस्ससहस्सानि यामानं देवानं आयुप्पमाणं. ठानं खो पनेतं, भिक्खवे, विज्जति यं इधेकच्चो इत्थी वा पुरिसो वा अट्ठङ्गसमन्नागतं उपोसथं उपवसित्वा कायस्स भेदा परं मरणा यामानं देवानं सहब्यतं उपपज्जेय्य. इदं खो पनेतं, भिक्खवे, सन्धाय भासितं – ‘कपणं मानुसकं रज्जं दिब्बं सुखं उपनिधाय’’’.

‘‘यानि, भिक्खवे, मानुसकानि चत्तारि वस्ससतानि, तुसितानं देवानं एसो एको रत्तिन्दिवो. ताय रत्तिया तिंसरत्तियो मासो. तेन मासेन द्वादसमासियो संवच्छरो. तेन संवच्छरेन दिब्बानि चत्तारि वस्ससहस्सानि तुसितानं देवानं आयुप्पमाणं. ठानं खो पनेतं, भिक्खवे, विज्जति यं इधेकच्चो इत्थी वा पुरिसो वा अट्ठङ्गसमन्नागतं उपोसथं उपवसित्वा कायस्स भेदा परं मरणा तुसितानं देवानं सहब्यतं उपपज्जेय्य. इदं खो पनेतं, भिक्खवे, सन्धाय भासितं – ‘कपणं मानुसकं रज्जं दिब्बं सुखं उपनिधाय’’’.

‘‘यानि, भिक्खवे, मानुसकानि अट्ठ वस्ससतानि, निम्मानरतीनं देवानं एसो एको रत्तिन्दिवो. ताय रत्तिया तिंसरत्तियो मासो. तेन मासेन द्वादसमासियो संवच्छरो. तेन संवच्छरेन दिब्बानि अट्ठ वस्ससहस्सानि निम्मानरतीनं देवानं आयुप्पमाणं. ठानं खो पनेतं, भिक्खवे, विज्जति यं इधेकच्चो इत्थी वा पुरिसो वा अट्ठङ्गसमन्नागतं उपोसथं उपवसित्वा कायस्स भेदा परं मरणा निम्मानरतीनं देवानं सहब्यतं उपपज्जेय्य. इदं खो पनेतं, भिक्खवे, सन्धाय भासितं – ‘कपणं मानुसकं रज्जं दिब्बं सुखं उपनिधाय’’’.

‘‘यानि, भिक्खवे, मानुसकानि सोळस वस्ससतानि, परनिम्मितवसवत्तीनं देवानं एसो एको रत्तिन्दिवो. ताय रत्तिया तिंसरत्तियो मासो. तेन मासेन द्वादसमासियो संवच्छरो. तेन संवच्छरेन दिब्बानि सोळस वस्ससहस्सानि परनिम्मितवसवत्तीनं देवानं आयुप्पमाणं. ठानं खो पनेतं, भिक्खवे, विज्जति यं इधेकच्चो इत्थी वा पुरिसो वा अट्ठङ्गसमन्नागतं उपोसथं उपवसित्वा कायस्स भेदा परं मरणा परनिम्मितवसवत्तीनं देवानं सहब्यतं उपपज्जेय्य. इदं खो पनेतं, भिक्खवे, सन्धाय भासितं – ‘कपणं मानुसकं रज्जं दिब्बं सुखं उपनिधाया’’’ति.

‘‘पाणं न हञ्ञे [हाने (सी.), हेन (क.) अ. नि. ३.७१] न चदिन्नमादिये,

मुसा न भासे न च मज्जपो सिया;

अब्रह्मचरिया विरमेय्य मेथुना,

रत्तिं न भुञ्जेय्य विकालभोजनं.

‘‘मालं न धारे न च गन्धमाचरे [गन्धमाधरे (क.)],

मञ्चे छमायं व सयेथ सन्थते;

एतञ्हि अट्ठङ्गिकमाहुपोसथं,

बुद्धेन दुक्खन्तगुना पकासितं.

‘‘चन्दो च सुरियो च उभो सुदस्सना,

ओभासयं अनुपरियन्ति यावता;

तमोनुदा ते पन अन्तलिक्खगा,

नभे पभासन्ति दिसाविरोचना.

‘‘एतस्मिं यं विज्जति अन्तरे धनं,

मुत्ता मणि वेळुरियञ्च भद्दकं;

सिङ्गीसुवण्णं अथ वापि कञ्चनं,

यं जातरूपं हटकन्ति वुच्चति.

‘‘अट्ठङ्गुपेतस्स उपोसथस्स,

कलम्पि ते नानुभवन्ति सोळसिं;

चन्दप्पभा तारगणा च सब्बे.

‘‘तस्मा हि नारी च नरो च सीलवा,

अट्ठङ्गुपेतं उपवस्सुपोसथं;

पुञ्ञानि कत्वान सुखुद्रयानि,

अनिन्दिता सग्गमुपेन्ति ठान’’न्ति. दुतियं;

३. विसाखासुत्तं

४३. [अ. नि. ३.७१] एकं समयं भगवा सावत्थियं विहरति पुब्बारामे मिगारमातुपासादे. अथ खो विसाखा मिगारमाता येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नं खो विसाखं मिगारमातरं भगवा एतदवोच – ‘‘अट्ठङ्गसमन्नागतो खो, विसाखे, उपोसथो उपवुत्थो महप्फलो होति महानिसंसो महाजुतिको महाविप्फारो. कथं उपवुत्थो च, विसाखे, अट्ठङ्गसमन्नागतो उपोसथो महप्फलो होति महानिसंसो महाजुतिको महाविप्फारो? इध, विसाखे, अरियसावको इति पटिसञ्चिक्खति – ‘यावजीवं अरहन्तो पाणातिपातं पहाय पाणातिपाता पटिविरता निहितदण्डा निहितसत्था लज्जी दयापन्ना, सब्बपाणभूतहितानुकम्पिनो विहरन्ति. अहं पज्ज इमञ्च रत्तिं इमञ्च दिवसं पाणातिपातं पहाय पाणातिपाता पटिविरतो निहितदण्डो निहितसत्थो लज्जी दयापन्नो, सब्बपाणभूतहितानुकम्पी विहरामि. इमिनापङ्गेन अरहतं अनुकरोमि , उपोसथो च मे उपवुत्थो भविस्सती’’’ति. इमिना पठमेन अङ्गेन समन्नागतो होति…पे….

‘‘‘यावजीवं अरहन्तो उच्चासयनमहासयनं पहाय उच्चासयनमहासयना पटिविरता नीचसेय्यं कप्पेन्ति – मञ्चके वा तिणसन्थारके वा. अहं पज्ज इमञ्च रत्तिं इमञ्च दिवसं उच्चासयनमहासयनं पहाय उच्चासयनमहासयना पटिविरतो नीचसेय्यं कप्पेमि – मञ्चके वा तिणसन्थारके वा. इमिनापङ्गेन अरहतं अनुकरोमि, उपोसथो च मे उपवुत्थो भविस्सती’ति. इमिना अट्ठमेन अङ्गेन समन्नागतो होति. एवं उपवुत्थो खो, विसाखे, अट्ठङ्गसमन्नागतो उपोसथो महप्फलो होति महानिसंसो महाजुतिको महाविप्फारो.

‘‘कीवमहप्फलो होति, कीवमहानिसंसो, कीवमहाजुतिको, कीवमहाविप्फारो? सेय्यथापि, विसाखे, यो इमेसं सोळसन्नं महाजनपदानं पहूतरत्तरतनानं इस्सरियाधिपच्चं रज्जं कारेय्य, सेय्यथिदं – अङ्गानं मगधानं कासीनं कोसलानं वज्जीनं मल्लानं चेतीनं वङ्गानं कुरूनं पञ्चालानं मच्छानं सूरसेनानं अस्सकानं अवन्तीनं गन्धारानं कम्बोजानं, अट्ठङ्गसमन्नागतस्स उपोसथस्स एतं कलं नाग्घति सोळसिं. तं किस्स हेतु? कपणं, विसाखे, मानुसकं रज्जं दिब्बं सुखं उपनिधाय.

‘‘यानि, विसाखे, मानुसकानि पञ्ञास वस्सानि, चातुमहाराजिकानं देवानं एसो एको रत्तिन्दिवो. ताय रत्तिया तिंसरत्तियो मासो. तेन मासेन द्वादसमासियो संवच्छरो. तेन संवच्छरेन दिब्बानि पञ्च वस्ससतानि चातुमहाराजिकानं देवानं आयुप्पमाणं. ठानं खो पनेतं, विसाखे, विज्जति यं इधेकच्चो इत्थी वा पुरिसो वा अट्ठङ्गसमन्नागतं उपोसथं उपवसित्वा कायस्स भेदा परं मरणा चातुमहाराजिकानं देवानं सहब्यतं उपपज्जेय्य . इदं खो पनेतं, विसाखे, सन्धाय भासितं – ‘कपणं मानुसकं रज्जं दिब्बं सुखं उपनिधाय’’’.

‘‘यं , विसाखे, मानुसकं वस्ससतं, तावतिंसानं देवानं एसो एको रत्तिन्दिवो. ताय रत्तिया तिंसरत्तियो मासो. तेन मासेन द्वादसमासियो संवच्छरो. तेन संवच्छरेन वस्ससहस्सं तावतिंसानं देवानं आयुप्पमाणं. ठानं खो पनेतं, विसाखे, विज्जति यं इधेकच्चो इत्थी वा पुरिसो वा अट्ठङ्गसमन्नागतं उपोसथं उपवसित्वा कायस्स भेदा परं मरणा तावतिंसानं देवानं सहब्यतं उपपज्जेय्य. इदं खो पनेतं, विसाखे, सन्धाय भासितं – ‘कपणं मानुसकं रज्जं दिब्बं सुखं उपनिधाय’’’.

‘‘यानि, विसाखे, मानुसकानि द्वे वस्ससतानि…पे… चत्तारि वस्ससतानि…पे… अट्ठ वस्ससतानि…पे… सोळस वस्ससतानि परनिम्मितवसवत्तीनं देवानं एसो एको रत्तिन्दिवो . ताय रत्तिया तिंसरत्तियो मासो. तेन मासेन द्वादसमासियो संवच्छरो. तेन संवच्छरेन दिब्बानि सोळस वस्ससहस्सानि परनिम्मितवसवत्तीनं देवानं आयुप्पमाणं. ठानं खो पनेतं, विसाखे, विज्जति यं इधेकच्चो इत्थी वा पुरिसो वा अट्ठङ्गसमन्नागतं उपोसथं उपवसित्वा कायस्स भेदा परं मरणा परनिम्मितवसवत्तीनं देवानं सहब्यतं उपपज्जेय्य. इदं खो पनेतं, विसाखे, सन्धाय भासितं – ‘कपणं मानुसकं रज्जं दिब्बं सुखं उपनिधाया’’’ति.

‘‘पाणं न हञ्ञे न चदिन्नमादिये,

मुसा न भासे न च मज्जपो सिया;

अब्रह्मचरिया विरमेय्य मेथुना,

रत्तिं न भुञ्जेय्य विकालभोजनं.

‘‘मालं न धारे न च गन्धमाचरे,

मञ्चे छमायं व सयेथ सन्थते;

एतञ्हि अट्ठङ्गिकमाहुपोसथं,

बुद्धेन दुक्खन्तगुना पकासितं.

‘‘चन्दो च सुरियो च उभो सुदस्सना,

ओभासयं अनुपरियन्ति यावता;

तमोनुदा ते पन अन्तलिक्खगा,

नभे पभासन्ति दिसाविरोचना.

‘‘एतस्मिं यं विज्जति अन्तरे धनं,

मुत्ता मणि वेळुरियञ्च भद्दकं;

सिङ्गीसुवण्णं अथ वापि कञ्चनं,

यं जातरूपं हटकन्ति वुच्चति.

‘‘अट्ठङ्गुपेतस्स उपोसथस्स,

कलम्पि ते नानुभवन्ति सोळसिं;

चन्दप्पभा तारगणा च सब्बे.

‘‘तस्मा हि नारी च नरो च सीलवा,

अट्ठङ्गुपेतं उपवस्सुपोसथं;

पुञ्ञानि कत्वान सुखुद्रयानि,

अनिन्दिता सग्गमुपेन्ति ठान’’न्ति. ततियं;

४. वासेट्ठसुत्तं

४४. एकं समयं भगवा वेसालियं विहरति महावने कूटागारसालायं. अथ खो वासेट्ठो उपासको येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नं खो वासेट्ठं उपासकं भगवा एतदवोच – ‘‘अट्ठङ्गसमन्नागतो, वासेट्ठ, उपोसथो उपवुत्थो महप्फलो होति…पे… अनिन्दिता सग्गमुपेन्ति ठान’’न्ति.

एवं वुत्ते वासेट्ठो उपासको भगवन्तं एतदवोच – ‘‘पिया मे, भन्ते, ञातिसालोहिता अट्ठङ्गसमन्नागतं उपोसथं उपवसेय्युं, पियानम्पि मे अस्स ञातिसालोहितानं दीघरत्तं हिताय सुखाय. सब्बे चेपि, भन्ते, खत्तिया अट्ठङ्गसमन्नागतं उपोसथं उपवसेय्युं, सब्बेसम्पिस्स खत्तियानं दीघरत्तं हिताय सुखाय. सब्बे चेपि, भन्ते, ब्राह्मणा…पे… वेस्सा … सुद्दा अट्ठङ्गसमन्नागतं उपोसथं उपवसेय्युं, सब्बेसम्पिस्स सुद्दानं दीघरत्तं हिताय सुखाया’’ति.

‘‘एवमेतं, वासेट्ठ, एवमेतं, वासेट्ठ! सब्बे चेपि, वासेट्ठ, खत्तिया अट्ठङ्गसमन्नागतं उपोसथं उपवसेय्युं, सब्बेसम्पिस्स खत्तियानं दीघरत्तं हिताय सुखाय. सब्बे चेपि, वासेट्ठ, ब्राह्मणा…पे… वेस्सा… सुद्दा अट्ठङ्गसमन्नागतं उपोसथं उपवसेय्युं, सब्बेसम्पिस्स सुद्दानं दीघरत्तं हिताय सुखाय. सदेवको चेपि, वासेट्ठ, लोको समारको सब्रह्मको सस्समणब्राह्मणी पजा सदेवमनुस्सा अट्ठङ्गसमन्नागतं उपोसथं उपवसेय्युं [उपवसेय्य (?)], सदेवकस्सपिस्स [सदेवकस्स (सब्बत्थ) अ. नि. ४.१९३; म. नि. ३.६४ पस्सितब्बं] लोकस्स समारकस्स सब्रह्मकस्स सस्समणब्राह्मणिया पजाय सदेवमनुस्साय दीघरत्तं हिताय सुखाय. इमे चेपि, वासेट्ठ, महासाला अट्ठङ्गसमन्नागतं उपोसथं उपवसेय्युं, इमेसम्पिस्स महासालानं दीघरत्तं हिताय सुखाय ( ) [(सचे चेतेय्युं) कत्थचि अत्थि. अ. नि. ४.१९३ पस्सितब्बं]. को पन वादो मनुस्सभूतस्सा’’ति! चतुत्थं.

५. बोज्झसुत्तं

४५. एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. अथ खो बोज्झा उपासिका येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नं खो बोज्झं उपासिकं भगवा एतदवोच –

‘‘अट्ठङ्गसमन्नागतो, बोज्झे, उपोसथो उपवुत्थो महप्फलो होति महानिसंसो महाजुतिको महाविप्फारो. कथं उपवुत्थो च, बोज्झे, अट्ठङ्गसमन्नागतो उपोसथो महप्फलो होति महानिसंसो महाजुतिको महाविप्फारो? इध , बोज्झे, अरियसावको इति पटिसञ्चिक्खति – ‘यावजीवं अरहन्तो पाणातिपातं पहाय पाणातिपाता पटिविरता निहितदण्डा निहितसत्था लज्जी दयापन्ना, सब्बपाणभूतहितानुकम्पिनो विहरन्ति. अहं पज्ज इमञ्च रत्तिं इमञ्च दिवसं पाणातिपातं पहाय पाणातिपाता पटिविरतो निहितदण्डो निहितसत्थो लज्जी दयापन्नो, सब्बपाणभूतहितानुकम्पी विहरामि. इमिनापङ्गेन अरहतं अनुकरोमि, उपोसथो च मे उपवुत्थो भविस्सती’ति. इमिना पठमेन अङ्गेन समन्नागतो होति…पे….

‘‘‘यावजीवं अरहन्तो उच्चासयनमहासयनं पहाय उच्चासयनमहासयना पटिविरता नीचसेय्यं कप्पेन्ति – मञ्चके वा तिणसन्थारके वा. अहं पज्ज इमञ्च रत्तिं इमञ्च दिवसं उच्चासयनमहासयनं पहाय उच्चासयनमहासयना पटिविरतो नीचसेय्यं कप्पेमि – मञ्चके वा तिणसन्थारके वा. इमिनापङ्गेन अरहतं अनुकरोमि, उपोसथो च मे उपवुत्थो भविस्सती’ति. इमिना अट्ठमेन अङ्गेन समन्नागतो होति. एवं उपवुत्थो खो, बोज्झे, अट्ठङ्गसमन्नागतो उपोसथो महप्फलो होति महानिसंसो महाजुतिको महाविप्फारो.

‘‘कीवमहप्फलो होति, कीवमहानिसंसो, कीवमहाजुतिको, कीवमहाविप्फारो? सेय्यथापि, बोज्झे, यो इमेसं सोळसन्नं महाजनपदानं पहूतरत्तरतनानं इस्सरियाधिपच्चं रज्जं कारेय्य, सेय्यथिदं – अङ्गानं मगधानं कासीनं कोसलानं वज्जीनं मल्लानं चेतीनं वङ्गानं कुरूनं पञ्चालानं मच्छानं सूरसेनानं अस्सकानं अवन्तीनं गन्धारानं कम्बोजानं, अट्ठङ्गसमन्नागतस्स उपोसथस्स एतं कलं नाग्घति सोळसिं. तं किस्स हेतु? कपणं, बोज्झे, मानुसकं रज्जं दिब्बं सुखं उपनिधाय.

‘‘यानि, बोज्झे, मानुसकानि पञ्ञास वस्सानि, चातुमहाराजिकानं देवानं एसो एको रत्तिन्दिवो. ताय रत्तिया तिंसरत्तियो मासो. तेन मासेन द्वादसमासियो संवच्छरो. तेन संवच्छरेन दिब्बानि पञ्च वस्ससतानि चातुमहाराजिकानं देवानं आयुप्पमाणं. ठानं खो पनेतं, बोज्झे, विज्जति यं इधेकच्चो इत्थी वा पुरिसो वा अट्ठङ्गसमन्नागतं उपोसथं उपवसित्वा कायस्स भेदा परं मरणा चातुमहाराजिकानं देवानं सहब्यतं उपपज्जेय्य. इदं खो पनेतं, बोज्झे, सन्धाय भासितं – ‘कपणं मानुसकं रज्जं दिब्बं सुखं उपनिधाय’’’.

‘‘यं, बोज्झे, मानुसकं वस्ससतं…पे… तानि, बोज्झे, मानुसकानि द्वे वस्ससतानि…पे… चत्तारि वस्ससतानि…पे… अट्ठ वस्ससतानि…पे… सोळस वस्ससतानि परनिम्मितवसवत्तीनं देवानं एसो एको रत्तिन्दिवो. ताय रत्तिया तिंसरत्तियो मासो. तेन मासेन द्वादसमासियो संवच्छरो. तेन संवच्छरेन दिब्बानि सोळस वस्ससहस्सानि परनिम्मितवसवत्तीनं देवानं आयुप्पमाणं. ठानं खो पनेतं, बोज्झे, विज्जति यं इधेकच्चो इत्थी वा पुरिसो वा अट्ठङ्गसमन्नागतं उपोसथं उपवसित्वा कायस्स भेदा परं मरणा परनिम्मितवसवत्तीनं देवानं सहब्यतं उपपज्जेय्य. इदं खो पनेतं, बोज्झे, सन्धाय भासितं – ‘कपणं मानुसकं रज्जं दिब्बं सुखं उपनिधाया’’’ति.

‘‘पाणं न हञ्ञे न चदिन्नमादिये,

मुसा न भासे न च मज्जपो सिया;

अब्रह्मचरिया विरमेय्य मेथुना,

रत्तिं न भुञ्जेय्य विकालभोजनं.

‘‘मालं न धारे न च गन्धमाचरे,

मञ्चे छमायं व सयेथ सन्थते;

एतञ्हि अट्ठङ्गिकमाहुपोसथं,

बुद्धेन दुक्खन्तगुना पकासितं.

‘‘चन्दो च सुरियो च उभो सुदस्सना,

ओभासयं अनुपरियन्ति यावता;

तमोनुदा ते पन अन्तलिक्खगा,

नभे पभासन्ति दिसाविरोचना.

‘‘एतस्मिं यं विज्जति अन्तरे धनं,

मुत्ता मणि वेळुरियञ्च भद्दकं;

सिङ्गीसुवण्णं अथ वापि कञ्चनं,

यं जातरूपं हटकन्ति वुच्चति.

‘‘अट्ठङ्गुपेतस्स उपोसथस्स,

कलम्पि ते नानुभवन्ति सोळसिं;

चन्दप्पभा तारगणा च सब्बे.

‘‘तस्मा हि नारी च नरो च सीलवा,

अट्ठङ्गुपेतं उपवस्सुपोसथं;

पुञ्ञानि कत्वान सुखुद्रयानि,

अनिन्दिता सग्गमुपेन्ति ठान’’न्ति. पञ्चमं;

६. अनुरुद्धसुत्तं

४६. एकं समयं भगवा कोसम्बियं विहरति घोसितारामे. तेन खो पन समयेन आयस्मा अनुरुद्धो दिवाविहारं गतो होति पटिसल्लीनो. अथ खो सम्बहुला मनापकायिका देवता येनायस्मा अनुरुद्धो तेनुपसङ्कमिंसु; उपसङ्कमित्वा आयस्मन्तं अनुरुद्धं अभिवादेत्वा एकमन्तं अट्ठंसु. एकमन्तं ठिता खो ता देवता आयस्मन्तं अनुरुद्धं एतदवोचुं – ‘‘मयं, भन्ते अनुरुद्ध, मनापकायिका नाम देवता तीसु ठानेसु इस्सरियं कारेम वसं वत्तेम. मयं, भन्ते अनुरुद्ध, यादिसकं वण्णं आकङ्खाम तादिसकं वण्णं ठानसो पटिलभाम; यादिसकं सरं आकङ्खाम तादिसकं सरं ठानसो पटिलभाम; यादिसकं सुखं आकङ्खाम तादिसकं सुखं ठानसो पटिलभाम. मयं, भन्ते अनुरुद्ध, मनापकायिका नाम देवता इमेसु तीसु ठानेसु इस्सरियं कारेम वसं वत्तेमा’’ति.

अथ खो आयस्मतो अनुरुद्धस्स एतदहोसि – ‘‘अहो वतिमा देवता सब्बाव नीला अस्सु नीलवण्णा नीलवत्था नीलालङ्कारा’’ति. अथ खो ता देवता आयस्मतो अनुरुद्धस्स चित्तमञ्ञाय सब्बाव नीला अहेसुं नीलवण्णा नीलवत्था नीलालङ्कारा.

अथ खो आयस्मतो अनुरुद्धस्स एतदहोसि – ‘‘अहो वतिमा देवता सब्बाव पीता अस्सु…पे… सब्बाव लोहितका अस्सु… सब्बाव ओदाता अस्सु ओदातवण्णा ओदातवत्था ओदातालङ्कारा’’ति. अथ खो ता देवता आयस्मतो अनुरुद्धस्स चित्तमञ्ञाय सब्बाव ओदाता अहेसुं ओदातवण्णा ओदातवत्था ओदातालङ्कारा.

अथ खो ता देवता एका च [को (सी.), एकाव (स्या. पी.)] गायि एका च [एका पन (सी.), एकाव (स्या. पी.)] नच्चि एका च [एका (सी.), एकाव (स्या. पी.)] अच्छरं वादेसि. सेय्यथापि नाम पञ्चङ्गिकस्स तूरियस्स [तुरियस्स (सी. स्या. पी.)] सुविनीतस्स सुप्पटिपताळितस्स कुसलेहि सुसमन्नाहतस्स सद्दो होति वग्गु च रजनीयो च कमनीयो च पेमनीयो च मदनीयो च; एवमेवं तासं देवतानं अलङ्कारानं सद्दो होति वग्गु च रजनीयो च कमनीयो च पेमनीयो च मदनीयो च. अथ खो आयस्मा अनुरुद्धो इन्द्रियानि ओक्खिपि.

अथ खो ता देवता ‘‘न ख्वय्यो अनुरुद्धो सादियती’’ति [सादयतीति (सद्दनीतिधातुमाला)] तत्थेवन्तरधायिंसु. अथ खो आयस्मा अनुरुद्धो सायन्हसमयं पटिसल्लाना वुट्ठितो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो आयस्मा अनुरुद्धो भगवन्तं एतदवोच –

‘‘इधाहं, भन्ते, दिवाविहारं गतो होमि पटिसल्लीनो. अथ खो, भन्ते, सम्बहुला मनापकायिका देवता येनाहं तेनुपसङ्कमिंसु; उपसङ्कमित्वा मं अभिवादेत्वा एकमन्तं अट्ठंसु. एकमन्तं ठिता खो, भन्ते, ता देवता मं एतदवोचुं – ‘मयं, भन्ते अनुरुद्ध, मनापकायिका नाम देवता तीसु ठानेसु इस्सरियं कारेम वसं वत्तेम. मयं, भन्ते अनुरुद्ध, यादिसकं वण्णं आकङ्खाम तादिसकं वण्णं ठानसो पटिलभाम; यादिसकं सरं आकङ्खाम तादिसकं सरं ठानसो पटिलभाम; यादिसकं सुखं आकङ्खाम तादिसकं सुखं ठानसो पटिलभाम. मयं, भन्ते अनुरुद्ध, मनापकायिका नाम देवता इमेसु तीसु ठानेसु इस्सरियं कारेम वसं वत्तेमा’ति. तस्स मय्हं, भन्ते, एतदहोसि – ‘अहो वतिमा देवता सब्बाव नीला अस्सु नीलवण्णा नीलवत्था नीलालङ्कारा’ति. अथ खो, भन्ते, ता देवता मम चित्तमञ्ञाय सब्बाव नीला अहेसुं नीलवण्णा नीलवत्था नीलालङ्कारा.

‘‘तस्स मय्हं, भन्ते, एतदहोसि – ‘अहो वतिमा देवता सब्बाव पीता अस्सु…पे… सब्बाव लोहितका अस्सु…पे… सब्बाव ओदाता अस्सु ओदातवण्णा ओदातवत्था ओदातालङ्कारा’ति . अथ खो, भन्ते, ता देवता मम चित्तमञ्ञाय सब्बाव ओदाता अहेसुं ओदातवण्णा ओदातवत्था ओदातालङ्कारा.

‘‘अथ खो, भन्ते, ता देवता एका च गायि एका च नच्चि एका च अच्छरं वादेसि. सेय्यथापि नाम पञ्चङ्गिकस्स तूरियस्स सुविनीतस्स सुप्पटिपताळितस्स कुसलेहि सुसमन्नाहतस्स सद्दो होति वग्गु च रजनीयो च कमनीयो च पेमनीयो च मदनीयो च; एवमेवं तासं देवतानं अलङ्कारानं सद्दो होति वग्गु च रजनीयो च कमनीयो च पेमनीयो च मदनीयो च. अथ ख्वाहं, भन्ते, इन्द्रियानि ओक्खिपिं.

‘‘अथ खो, भन्ते, ता देवता ‘न ख्वय्यो अनुरुद्धो सादियती’ति तत्थेवन्तरधायिंसु. कतिहि नु खो, भन्ते, धम्मेहि समन्नागतो मातुगामो कायस्स भेदा परं मरणा मनापकायिकानं देवानं सहब्यतं उपपज्जती’’ति?

‘‘अट्ठहि खो, अनुरुद्ध, धम्मेहि समन्नागतो मातुगामो कायस्स भेदा परं मरणा मनापकायिकानं देवानं सहब्यतं उपपज्जति. कतमेहि अट्ठहि? इध, अनुरुद्ध, मातुगामो यस्स मातापितरो भत्तुनो देन्ति अत्थकामा हितेसिनो अनुकम्पका अनुकम्पं उपादाय तस्स होति पुब्बुट्ठायिनी पच्छानिपातिनी किङ्कारपटिस्साविनी मनापचारिनी पियवादिनी.

‘‘ये ते भत्तु गरुनो [गुरुनो (क.)] होन्ति – माताति वा पिताति वा समणब्राह्मणाति वा – ते सक्करोति, गरुं करोति [गरुकरोति (सी. स्या. पी.)], मानेति, पूजेति, अब्भागते च आसनोदकेन पटिपूजेति.

‘‘ये ते भत्तु अब्भन्तरा कम्मन्ता – उण्णाति वा कप्पासाति वा – तत्थ दक्खा होति अनलसा तत्रुपायाय [तत्रूपायाय (सी.), अ. नि. ४.३५; ११.१४] वीमंसाय समन्नागता अलं कातुं अलं संविधातुं.

‘‘यो सो भत्तु अब्भन्तरो अन्तोजनो – दासाति वा पेस्साति वा कम्मकराति वा – तेसं कतञ्च कततो जानाति अकतञ्च अकततो जानाति, गिलानकानञ्च बलाबलं जानाति खादनीयं भोजनीयञ्चस्स पच्चंसेन [पच्चयेन (स्या.), पच्चत्तंसेन (क.) अ. नि. ५.३३] संविभजति.

‘‘यं भत्तु आहरति धनं वा धञ्ञं वा जातरूपं वा तं आरक्खेन गुत्तिया सम्पादेति, तत्थ च होति अधुत्ती अथेनी असोण्डी अविनासिका.

‘‘उपासिका खो पन होति बुद्धं सरणं गता धम्मं सरणं गता सङ्घं सरणं गता.

‘‘सीलवती खो पन होति – पाणातिपाता पटिविरता, अदिन्नादाना पटिविरता, कामेसुमिच्छाचारा पटिविरता, मुसावादा पटिविरता, सुरामेरयमज्जपमादट्ठाना पटिविरता.

‘‘चागवती खो पन होति. विगतमलमच्छेरेन चेतसा अगारं अज्झावसति मुत्तचागा [मुत्तचागी (स्या.)] पयतपाणिनी [पयतपाणि (सी.), पयतपाणी (स्या. पी. क.)] वोस्सग्गरता याचयोगा दानसंविभागरता.

‘‘इमेहि खो, अनुरुद्ध, अट्ठहि धम्मेहि समन्नागतो मातुगामो कायस्स भेदा परं मरणा मनापकायिकानं देवानं सहब्यतं उपपज्जती’’ति.

‘‘यो नं भरति सब्बदा, निच्चं आतापि उस्सुको;

तं सब्बकामदं [तं सब्बकामहरं (सी. स्या. पी.) सब्बकामहरं (अ. नि. ५.३३] पोसं, भत्तारं नातिमञ्ञति.

‘‘न चापि सोत्थि भत्तारं, इस्सावादेन रोसये;

भत्तु च गरुनो सब्बे, पटिपूजेति पण्डिता.

‘‘उट्ठाहिका [उट्ठायिका (क.)] अनलसा, सङ्गहितपरिज्जना;

भत्तु मनापं चरति, सम्भतं अनुरक्खति.

‘‘या एवं वत्तति नारी, भत्तु छन्दवसानुगा;

मनापा नाम ते [मनापकायिका (सी. क.)] देवा, यत्थ सा उपपज्जती’’ति. छट्ठं;

७. दुतियविसाखासुत्तं

४७. एकं समयं भगवा सावत्थियं विहरति पुब्बारामे मिगारमातुपासादे. अथ खो विसाखा मिगारमाता…पे… एकमन्तं निसिन्नं खो विसाखं मिगारमातरं भगवा एतदवोच –

‘‘अट्ठहि खो, विसाखे, धम्मेहि समन्नागतो मातुगामो कायस्स भेदा परं मरणा मनापकायिकानं देवानं सहब्यतं उपपज्जति. कतमेहि अट्ठहि? इध, विसाखे, मातुगामो यस्स मातापितरो भत्तुनो देन्ति अत्थकामा हितेसिनो अनुकम्पका अनुकम्पं उपादाय तस्स होति पुब्बुट्ठायिनी पच्छानिपातिनी किङ्कारपटिस्साविनी मनापचारिनी पियवादिनी…पे….

‘‘चागवती खो पन होति. विगतमलमच्छेरेन चेतसा अगारं अज्झावसति मुत्तचागा पयतपाणिनी वोस्सग्गरता याचयोगा दानसंविभागरता. इमेहि खो, विसाखे, अट्ठहि धम्मेहि समन्नागतो मातुगामो कायस्स भेदा परं मरणा मनापकायिकानं देवानं सहब्यतं उपपज्जती’’ति.

‘‘यो नं भरति सब्बदा, निच्चं आतापि उस्सुको;

तं सब्बकामदं पोसं, भत्तारं नातिमञ्ञति.

‘‘न चापि सोत्थि भत्तारं, इस्सावादेन रोसये;

भत्तु च गरुनो सब्बे, पटिपूजेति पण्डिता.

‘‘उट्ठाहिका अनलसा, सङ्गहितपरिज्जना;

भत्तु मनापं चरति, सम्भतं अनुरक्खति.

‘‘या एवं वत्तति नारी, भत्तु छन्दवसानुगा;

मनापा नाम ते [मनापकायिका (सी. क.)] देवा, यत्थ सा उपपज्जती’’ति. सत्तमं;

८. नकुलमातासुत्तं

४८. एकं समयं भगवा भग्गेसु विहरति सुंसुमारगिरे [सुंसुमारगिरे (सी. स्या. पी.)] भेसकळावने मिगदाये. अथ खो नकुलमाता गहपतानी येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा…पे…. एकमन्तं निसिन्नं खो नकुलमातरं गहपतानिं भगवा एतदवोच –

‘‘अट्ठहि खो, नकुलमाते, धम्मेहि समन्नागतो मातुगामो कायस्स भेदा परं मरणा मनापकायिकानं देवानं सहब्यतं उपपज्जति. कतमेहि अट्ठहि? इध, नकुलमाते, मातुगामो यस्स मातापितरो भत्तुनो देन्ति अत्थकामा हितेसिनो अनुकम्पका अनुकम्पं उपादाय तस्स होति पुब्बुट्ठायिनी पच्छानिपातिनी किङ्कारपटिस्साविनी मनापचारिनी पियवादिनी.

‘‘ये ते भत्तु गरुनो होन्ति – माताति वा पिताति वा समणब्राह्मणाति वा – ते सक्करोति गरुं करोति मानेति पूजेति, अब्भागते च आसनोदकेन पटिपूजेति.

‘‘ये ते भत्तु अब्भन्तरा कम्मन्ता – उण्णाति वा कप्पासाति वा – तत्थ दक्खा होति अनलसा तत्रुपायाय वीमंसाय समन्नागता अलं कातुं अलं संविधातुं.

‘‘यो सो भत्तु अब्भन्तरो अन्तोजनो – दासाति वा पेस्साति वा कम्मकराति वा – तेसं कतञ्च कततो जानाति अकतञ्च अकततो जानाति, गिलानकानञ्च बलाबलं जानाति खादनीयं भोजनीयञ्चस्स पच्चंसेन संविभजति.

‘‘यं भत्ता आहरति धनं वा धञ्ञं वा रजतं वा जातरूपं वा तं आरक्खेन गुत्तिया सम्पादेति, तत्थ च होति अधुत्ती अथेनी असोण्डी अविनासिका.

‘‘उपासिका खो पन होति बुद्धं सरणं गता धम्मं सरणं गता सङ्घं सरणं गता.

‘‘सीलवती खो पन होति – पाणातिपाता पटिविरता…पे… सुरामेरयमज्जपमादट्ठाना पटिविरता…पे….

‘‘चागवती खो पन होति विगतमलमच्छेरेन चेतसा अगारं अज्झावसति मुत्तचागा पयतपाणिनी वोस्सग्गरता याचयोगा दानसंविभागरता.

‘‘इमेहि खो, नकुलमाते, अट्ठहि धम्मेहि समन्नागतो मातुगामो कायस्स भेदा परं मरणा मनापकायिकानं देवानं सहब्यतं उपपज्जती’’ति.

‘‘यो नं भरति सब्बदा, निच्चं आतापि उस्सुको;

तं सब्बकामदं पोसं, भत्तारं नातिमञ्ञति.

‘‘न चापि सोत्थि भत्तारं, इस्सावादेन रोसये;

भत्तु च गरुनो सब्बे, पटिपूजेति पण्डिता.

‘‘उट्ठाहिका अनलसा, सङ्गहितपरिज्जना;

भत्तु मनापं चरति, सम्भतं अनुरक्खति.

‘‘या एवं वत्तति नारी, भत्तु छन्दवसानुगा;

मनापा नाम ते [मनापकायिका (सी.)] देवा, यत्थ सा उपपज्जती’’ति. अट्ठमं;

९. पठमइधलोकिकसुत्तं

४९. एकं समयं भगवा सावत्थियं विहरति पुब्बारामे मिगारमातुपासादे. अथ खो विसाखा मिगारमाता येन भगवा तेनुपसङ्कमि…पे…. एकमन्तं निसिन्नं खो विसाखं मिगारमातरं भगवा एतदवोच –

‘‘चतूहि खो, विसाखे, धम्मेहि समन्नागतो मातुगामो इधलोकविजयाय पटिपन्नो होति, अयंस लोको आरद्धो होति. कतमेहि चतूहि? इध, विसाखे, मातुगामो सुसंविहितकम्मन्तो होति, सङ्गहितपरिजनो, भत्तु मनापं चरति, सम्भतं अनुरक्खति.

‘‘कथञ्च , विसाखे, मातुगामो सुसंविहितकम्मन्तो होति? इध, विसाखे, मातुगामो ये ते भत्तु अब्भन्तरा कम्मन्ता – उण्णाति वा कप्पासाति वा – तत्थ दक्खा होति अनलसा तत्रुपायाय वीमंसाय समन्नागता अलं कातुं अलं संविधातुं. एवं खो, विसाखे, मातुगामो सुसंविहितकम्मन्तो होति.

‘‘कथञ्च, विसाखे, मातुगामो सङ्गहितपरिजनो होति? इध, विसाखे, मातुगामो यो सो भत्तु अब्भन्तरो अन्तोजनो – दासाति वा पेस्साति वा कम्मकराति वा – तेसं कतञ्च कततो जानाति अकतञ्च अकततो जानाति, गिलानकानञ्च बलाबलं जानाति खादनीयं भोजनीयञ्चस्स पच्चंसेन संविभजति. एवं खो, विसाखे, मातुगामो सङ्गहितपरिजनो होति.

‘‘कथञ्च, विसाखे, मातुगामो भत्तु मनापं चरति? इध, विसाखे, मातुगामो यं भत्तु अमनापसङ्खातं तं जीवितहेतुपि न अज्झाचरति. एवं खो, विसाखे, मातुगामो भत्तु मनापं चरति.

‘‘कथञ्च, विसाखे, मातुगामो सम्भतं अनुरक्खति? इध, विसाखे, मातुगामो यं भत्ता आहरति धनं वा धञ्ञं वा रजतं वा जातरूपं वा तं आरक्खेन गुत्तिया सम्पादेति, तत्थ च होति अधुत्ती अथेनी असोण्डी अविनासिका. एवं खो, विसाखे, मातुगामो सम्भतं अनुरक्खति. इमेहि खो, विसाखे, चतूहि धम्मेहि समन्नागतो मातुगामो इधलोकविजयाय पटिपन्नो होति, अयंस लोको आरद्धो होति.

‘‘चतूहि खो , विसाखे, धम्मेहि समन्नागतो मातुगामो परलोकविजयाय पटिपन्नो होति, परलोको आरद्धो होति. कतमेहि चतूहि? इध, विसाखे, मातुगामो सद्धासम्पन्नो होति, सीलसम्पन्नो होति, चागसम्पन्नो होति, पञ्ञासम्पन्नो होति.

‘‘कथञ्च , विसाखे, मातुगामो सद्धासम्पन्नो होति? इध, विसाखे, मातुगामो सद्धो होति, सद्दहति तथागतस्स बोधिं – ‘इतिपि सो भगवा अरहं सम्मासम्बुद्धो विज्जाचरणसम्पन्नो सुगतो लोकविदू अनुत्तरो पुरिसदम्मसारथि सत्था देवमनुस्सानं बुद्धो भगवा’ति. एवं खो, विसाखे, मातुगामो सद्धासम्पन्नो होति.

‘‘कथञ्च, विसाखे, मातुगामो सीलसम्पन्नो होति? इध , विसाखे, मातुगामो पाणातिपाता पटिविरतो होति…पे… सुरामेरयमज्जपमादट्ठाना पटिविरतो होति. एवं खो, विसाखे, मातुगामो सीलसम्पन्नो होति.

‘‘कथञ्च , विसाखे, मातुगामो चागसम्पन्नो होति? इध, विसाखे, मातुगामो विगतमलमच्छेरेन चेतसा अगारं अज्झावसति मुत्तचागा पयतपाणिनी वोस्सग्गरता याचयोगा दानसंविभागरता. एवं खो, विसाखे, मातुगामो चागसम्पन्नो होति.

‘‘कथञ्च, विसाखे, मातुगामो पञ्ञासम्पन्नो होति? इध, विसाखे, मातुगामो पञ्ञवा होति…पे… एवं खो, विसाखे, मातुगामो पञ्ञासम्पन्नो होति. इमेहि खो, विसाखे, चतूहि धम्मेहि समन्नागतो मातुगामो परलोकविजयाय पटिपन्नो होति, परलोको आरद्धो होती’’ति.

‘‘सुसंविहितकम्मन्ता, सङ्गहितपरिज्जना;

भत्तु मनापं चरति, सम्भतं अनुरक्खति.

‘‘सद्धा सीलेन सम्पन्ना, वदञ्ञू वीतमच्छरा;

निच्चं मग्गं विसोधेति, सोत्थानं सम्परायिकं.

‘‘इच्चेते अट्ठ धम्मा च, यस्सा विज्जन्ति नारिया;

तम्पि सीलवतिं आहु, धम्मट्ठं सच्चवादिनिं.

‘‘सोळसाकारसम्पन्ना, अट्ठङ्गसुसमागता;

तादिसी सीलवती उपासिका;

उपपज्जति देवलोकं मनाप’’न्ति. नवमं;

१०. दुतियइधलोकिकसुत्तं

५०. ‘‘चतूहि , भिक्खवे, धम्मेहि समन्नागतो मातुगामो इधलोकविजयाय पटिपन्नो होति, अयंस लोको आरद्धो होति. कतमेहि चतूहि? इध , भिक्खवे, मातुगामो सुसंविहितकम्मन्तो होति, सङ्गहितपरिजनो, भत्तु मनापं चरति, सम्भतं अनुरक्खति.

‘‘कथञ्च, भिक्खवे, मातुगामो सुसंविहितकम्मन्तो होति? इध, भिक्खवे, मातुगामो ये ते भत्तु अब्भन्तरा कम्मन्ता…पे… एवं खो, भिक्खवे, मातुगामो सुसंविहितकम्मन्तो होति.

‘‘कथञ्च, भिक्खवे, मातुगामो सङ्गहितपरिजनो होति? इध, भिक्खवे, मातुगामो यो सो भत्तु अब्भन्तरो अन्तोजनो…पे… एवं खो, भिक्खवे, मातुगामो सङ्गहितपरिजनो होति.

‘‘कथञ्च , भिक्खवे, मातुगामो भत्तु मनापं चरति? इध, भिक्खवे, मातुगामो यं भत्तु अमनापसङ्खातं तं जीवितहेतुपि न अज्झाचरति. एवं खो, भिक्खवे, मातुगामो भत्तु मनापं चरति.

‘‘कथञ्च, भिक्खवे, मातुगामो सम्भतं अनुरक्खति? इध, भिक्खवे, मातुगामो यं भत्ता आहरति…पे… एवं खो, भिक्खवे, मातुगामो सम्भतं अनुरक्खति. इमेहि खो, भिक्खवे, चतूहि धम्मेहि समन्नागतो मातुगामो इधलोकविजयाय पटिपन्नो होति, अयंस लोको आरद्धो होति.

‘‘चतूहि, भिक्खवे, धम्मेहि समन्नागतो मातुगामो परलोकविजयाय पटिपन्नो होति, परलोको आरद्धो होति. कतमेहि चतूहि? इध, भिक्खवे, मातुगामो सद्धासम्पन्नो होति, सीलसम्पन्नो होति, चागसम्पन्नो होति, पञ्ञासम्पन्नो होति.

‘‘कथञ्च, भिक्खवे, मातुगामो सद्धासम्पन्नो होति? इध, भिक्खवे, मातुगामो सद्धो होति…पे… एवं खो, भिक्खवे, मातुगामो सद्धासम्पन्नो होति.

‘‘कथञ्च , भिक्खवे, मातुगामो सीलसम्पन्नो होति? इध, भिक्खवे, मातुगामो पाणातिपाता पटिविरतो होति…पे… सुरामेरयमज्जपमादट्ठाना पटिविरतो होति. एवं खो, भिक्खवे, मातुगामो सीलसम्पन्नो होति.

‘‘कथञ्च, भिक्खवे, मातुगामो चागसम्पन्नो होति? इध, भिक्खवे, मातुगामो विगतमलमच्छेरेन चेतसा अगारं अज्झावसति…पे… एवं खो , भिक्खवे, मातुगामो चागसम्पन्नो होति.

‘‘कथञ्च, भिक्खवे, मातुगामो पञ्ञासम्पन्नो होति? इध, भिक्खवे, मातुगामो पञ्ञवा होति…पे… एवं खो, भिक्खवे, मातुगामो पञ्ञासम्पन्नो होति. इमेहि खो, भिक्खवे, चतूहि धम्मेहि समन्नागतो मातुगामो परलोकविजयाय पटिपन्नो होति, परलोको आरद्धो होती’’ति.

‘‘सुसंविहितकम्मन्ता, सङ्गहितपरिज्जना;

भत्तु मनापं चरति, सम्भतं अनुरक्खति.

‘‘सद्धा सीलेन सम्पन्ना, वदञ्ञू वीतमच्छरा;

निच्चं मग्गं विसोधेति, सोत्थानं सम्परायिकं.

‘‘इच्चेते अट्ठ धम्मा च, यस्सा विज्जन्ति नारिया;

तम्पि सीलवतिं आहु, धम्मट्ठं सच्चवादिनिं.

‘‘सोळसाकारसम्पन्ना, अट्ठङ्गसुसमागता;

तादिसी सीलवती उपासिका, उपपज्जति देवलोकं मनाप’’न्ति. दसमं;

उपोसथवग्गो पञ्चमो.

तस्सुद्दानं –

संखित्ते वित्थते विसाखे, वासेट्ठो बोज्झाय पञ्चमं;

अनुरुद्धं पुन विसाखे, नकुला इधलोकिका द्वेति.

पठमपण्णासकं समत्तं.

२. दुतियपण्णासकं