📜

(६) १. गोतमीवग्गो

१. गोतमीसुत्तं

५१. एकं समयं भगवा सक्केसु विहरति कपिलवत्थुस्मिं निग्रोधारामे. अथ खो महापजापती [महापजापति (स्या.) चूळव. ४०२] गोतमी येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं अट्ठासि. एकमन्तं ठिता खो महापजापती गोतमी भगवन्तं एतदवोच – ‘‘साधु, भन्ते, लभेय्य मातुगामो तथागतप्पवेदिते धम्मविनये अगारस्मा अनगारियं पब्बज्ज’’न्ति. ‘‘अलं, गोतमि! मा ते रुच्चि मातुगामस्स तथागतप्पवेदिते धम्मविनये अगारस्मा अनगारियं पब्बज्जा’’ति.

दुतियम्पि खो महापजापती गोतमी भगवन्तं एतदवोच – ‘‘साधु, भन्ते, लभेय्य मातुगामो तथागतप्पवेदिते धम्मविनये अगारस्मा अनगारियं पब्बज्ज’’न्ति. ‘‘अलं, गोतमि! मा ते रुच्चि मातुगामस्स तथागतप्पवेदिते धम्मविनये अगारस्मा अनगारियं पब्बज्जा’’ति. ‘‘ततियम्पि खो महापजापती गोतमी भगवन्तं एतदवोच – ‘‘साधु भन्ते, लभेय्य मातुगामो तथागतप्पवेदिते धम्मविनये अगारस्मा अनगारियं पब्बज्ज’’न्ति. ‘‘अलं, गोतमि! मा ते रुच्चि मातुगामस्स तथागतप्पवेदिते धम्मविनये अगारस्मा अनगारियं पब्बज्जा’’ति.

अथ खो महापजापती गोतमी ‘‘न भगवा अनुजानाति मातुगामस्स तथागतप्पवेदिते धम्मविनये अगारस्मा अनगारियं पब्बज्ज’’न्ति दुक्खी दुम्मना अस्सुमुखी रुदमाना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा पक्कामि.

अथ खो भगवा कपिलवत्थुस्मिं यथाभिरन्तं विहरित्वा येन वेसाली तेन चारिकं पक्कामि . अनुपुब्बेन चारिकं चरमानो येन वेसाली तदवसरि. तत्र सुदं भगवा वेसालियं विहरति महावने कूटागारसालायं . अथ खो महापजापती गोतमी केसे छेदापेत्वा कासायानि वत्थानि अच्छादेत्वा सम्बहुलाहि साकियानीहि सद्धिं येन वेसाली तेन पक्कामि. अनुपुब्बेन येन वेसाली महावनं कूटागारसाला तेनुपसङ्कमि. अथ खो महापजापती गोतमी सूनेहि पादेहि रजोकिण्णेन गत्तेन दुक्खी दुम्मना अस्सुमुखी रुदमाना बहिद्वारकोट्ठके अट्ठासि.

अद्दसा खो आयस्मा आनन्दो महापजापतिं गोतमिं सूनेहि पादेहि रजोकिण्णेन गत्तेन दुक्खिं दुम्मनं अस्सुमुखिं रुदमानं बहिद्वारकोट्ठके ठितं. दिस्वान महापजापतिं गोतमिं एतदवोच – ‘‘किं नु त्वं, गोतमि, सूनेहि पादेहि रजोकिण्णेन गत्तेन दुक्खी दुम्मना अस्सुमुखी रुदमाना बहिद्वारकोट्ठके ठिता’’ति? ‘‘तथा हि पन, भन्ते आनन्द, न भगवा अनुजानाति मातुगामस्स तथागतप्पवेदिते धम्मविनये अगारस्मा अनगारियं पब्बज्ज’’न्ति. ‘‘तेन हि त्वं, गोतमि, मुहुत्तं इधेव ताव होहि, यावाहं भगवन्तं याचामि मातुगामस्स तथागतप्पवेदिते धम्मविनये अगारस्मा अनगारियं पब्बज्ज’’न्ति.

अथ खो आयस्मा आनन्दो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो आयस्मा आनन्दो भगवन्तं एतदवोच – ‘‘एसा, भन्ते, महापजापती गोतमी सूनेहि पादेहि रजोकिण्णेन गत्तेन दुक्खी दुम्मना अस्सुमुखी रुदमाना बहिद्वारकोट्ठके ठिता – ‘न भगवा अनुजानाति मातुगामस्स तथागतप्पवेदिते धम्मविनये अगारस्मा अनगारियं पब्बज्ज’न्ति. साधु, भन्ते, लभेय्य मातुगामो तथागतप्पवेदिते धम्मविनये अगारस्मा अनगारियं पब्बज्ज’’न्ति. ‘‘अलं, आनन्द! मा ते रुच्चि मातुगामस्स तथागतप्पवेदिते धम्मविनये अगारस्मा अनगारियं पब्बज्जा’’ति.

दुतियम्पि खो…पे… ततियम्पि खो आयस्मा आनन्दो भगवन्तं एतदवोच – ‘‘साधु, भन्ते, लभेय्य मातुगामो तथागतप्पवेदिते धम्मविनये अगारस्मा अनगारियं पब्बज्ज’’न्ति. ‘‘अलं, आनन्द! मा ते रुच्चि मातुगामस्स तथागतप्पवेदिते धम्मविनये अगारस्मा अनगारियं पब्बज्जा’’ति.

अथ खो आयस्मतो आनन्दस्स एतदहोसि – ‘‘न भगवा अनुजानाति मातुगामस्स तथागतप्पवेदिते धम्मविनये अगारस्मा अनगारियं पब्बज्जं. यंनूनाहं अञ्ञेनपि परियायेन भगवन्तं याचेय्यं मातुगामस्स तथागतप्पवेदिते धम्मविनये अगारस्मा अनगारियं पब्बज्ज’’न्ति. अथ खो आयस्मा आनन्दो भगवन्तं एतदवोच – ‘‘भब्बो नु खो, भन्ते, मातुगामो तथागतप्पवेदिते धम्मविनये अगारस्मा अनगारियं पब्बजित्वा सोतापत्तिफलं वा सकदागामिफलं वा अनागामिफलं वा अरहत्तफलं वा सच्छिकातु’’न्ति? ‘‘भब्बो, आनन्द, मातुगामो तथागतप्पवेदिते धम्मविनये अगारस्मा अनगारियं पब्बजित्वा सोतापत्तिफलम्पि सकदागामिफलम्पि अनागामिफलम्पि अरहत्तफलम्पि सच्छिकातु’’न्ति. ‘‘सचे, भन्ते, भब्बो मातुगामो तथागतप्पवेदिते धम्मविनये अगारस्मा अनगारियं पब्बजित्वा सोतापत्तिफलम्पि…पे… अरहत्तफलम्पि सच्छिकातुं, बहुकारा, भन्ते, महापजापती गोतमी भगवतो मातुच्छा आपादिका पोसिका खीरस्स दायिका; भगवन्तं जनेत्तिया कालङ्कताय थञ्ञं पायेसि. साधु, भन्ते, लभेय्य मातुगामो तथागतप्पवेदिते धम्मविनये अगारस्मा अनगारियं पब्बज्ज’’न्ति.

‘‘सचे, आनन्द, महापजापती गोतमी अट्ठ गरुधम्मे पटिग्गण्हाति, सावस्सा होतु उपसम्पदा –

[पाचि. १४९; चूळव. ४०३] ‘‘वस्ससतूपसम्पन्नाय भिक्खुनिया तदहूपसम्पन्नस्स भिक्खुनो अभिवादनं पच्चुट्ठानं अञ्जलिकम्मं सामीचिकम्मं कत्तब्बं. अयम्पि धम्मो सक्कत्वा गरुं कत्वा [गरुकत्वा (सी. स्या. पी.)] मानेत्वा पूजेत्वा यावजीवं अनतिक्कमनीयो.

‘‘न भिक्खुनिया अभिक्खुके आवासे वस्सं उपगन्तब्बं. अयम्पि धम्मो सक्कत्वा गरुं कत्वा मानेत्वा पूजेत्वा यावजीवं अनतिक्कमनीयो.

‘‘अन्वड्ढमासं भिक्खुनिया भिक्खुसङ्घतो द्वे धम्मा पच्चासीसितब्बा [पच्चासिंसितब्बा (सी. स्या. पी.)] – उपोसथपुच्छकञ्च, ओवादूपसङ्कमनञ्च . अयम्पि धम्मो सक्कत्वा गरुं कत्वा मानेत्वा पूजेत्वा यावजीवं अनतिक्कमनीयो.

‘‘वस्संवुट्ठाय भिक्खुनिया उभतोसङ्घे तीहि ठानेहि पवारेतब्बं – दिट्ठेन वा सुतेन वा परिसङ्काय वा. अयम्पि धम्मो सक्कत्वा गरुं कत्वा मानेत्वा पूजेत्वा यावजीवं अनतिक्कमनीयो.

‘‘गरुधम्मं अज्झापन्नाय भिक्खुनिया उभतोसङ्घे पक्खमानत्तं चरितब्बं. अयम्पि धम्मो सक्कत्वा गरुं कत्वा मानेत्वा पूजेत्वा यावजीवं अनतिक्कमनीयो.

‘‘द्वे वस्सानि छसु धम्मेसु सिक्खितसिक्खाय सिक्खमानाय उभतोसङ्घे उपसम्पदा परियेसितब्बा. अयम्पि धम्मो सक्कत्वा गरुं कत्वा मानेत्वा पूजेत्वा यावजीवं अनतिक्कमनीयो.

‘‘न केनचि परियायेन भिक्खुनिया भिक्खु अक्कोसितब्बो परिभासितब्बो. अयम्पि धम्मो सक्कत्वा गरुं कत्वा मानेत्वा पूजेत्वा यावजीवं अनतिक्कमनीयो.

‘‘अज्जतग्गे ओवटो भिक्खुनीनं भिक्खूसु वचनपथो, अनोवटो भिक्खूनं भिक्खुनीसु वचनपथो. अयम्पि धम्मो सक्कत्वा गरुं कत्वा मानेत्वा पूजेत्वा यावजीवं अनतिक्कमनीयो.

‘‘सचे, आनन्द, महापजापती गोतमी इमे अट्ठ गरुधम्मे पटिग्गण्हाति, सावस्सा होतु उपसम्पदा’’ति.

अथ खो आयस्मा आनन्दो भगवतो सन्तिके इमे अट्ठ गरुधम्मे उग्गहेत्वा येन महापजापती गोतमी तेनुपसङ्कमि; उपसङ्कमित्वा महापजापतिं गोतमिं एतदवोच –

‘‘सचे खो त्वं, गोतमि, अट्ठ गरुधम्मे पटिग्गण्हेय्यासि, साव ते भविस्सति उपसम्पदा –

‘‘वस्ससतूपसम्पन्नाय भिक्खुनिया तदहूपसम्पन्नस्स भिक्खुनो अभिवादनं पच्चुट्ठानं अञ्जलिकम्मं सामीचिकम्मं कत्तब्बं. अयम्पि धम्मो सक्कत्वा गरुं कत्वा मानेत्वा पूजेत्वा यावजीवं अनतिक्कमनीयो…पे….

‘‘अज्जतग्गे ओवटो भिक्खुनीनं भिक्खूसु वचनपथो, अनोवटो भिक्खूनं भिक्खुनीसु वचनपथो. अयम्पि धम्मो सक्कत्वा गरुं कत्वा मानेत्वा पूजेत्वा यावजीवं अनतिक्कमनीयो. सचे खो त्वं, गोतमि, इमे अट्ठ गरुधम्मे पटिग्गण्हेय्यासि, साव ते भविस्सति उपसम्पदा’’ति.

‘‘सेय्यथापि , भन्ते आनन्द, इत्थी वा पुरिसो वा दहरो युवा मण्डनकजातिको [मण्डनकजातियो (सी. पी.)] सीसंन्हातो [सीसंनहातो (सी. पी.), सीसनहातो (स्या.)] उप्पलमालं वा वस्सिकमालं वा अधिमुत्तकमालं [अतिमुत्तकमालं (सी.)] वा लभित्वा उभोहि हत्थेहि पटिग्गहेत्वा उत्तमङ्गे सिरस्मिं पतिट्ठापेय्य; एवमेवं खो अहं, भन्ते आनन्द, इमे अट्ठ गरुधम्मे पटिग्गण्हामि यावजीवं अनतिक्कमनीये’’ति.

अथ खो आयस्मा आनन्दो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो आयस्मा आनन्दो भगवन्तं एतदवोच – ‘‘पटिग्गहिता, भन्ते, महापजापतिया गोतमिया अट्ठ गरुधम्मा यावजीवं अनतिक्कमनीया’’ति.

‘‘सचे, आनन्द, नालभिस्स मातुगामो तथागतप्पवेदिते धम्मविनये अगारस्मा अनगारियं पब्बज्जं, चिरट्ठितिकं, आनन्द, ब्रह्मचरियं अभविस्स, वस्ससहस्समेव सद्धम्मो तिट्ठेय्य. यतो च खो, आनन्द, मातुगामो तथागतप्पवेदिते धम्मविनये अगारस्मा अनगारियं पब्बजितो, न दानि, आनन्द, ब्रह्मचरियं चिरट्ठितिकं भविस्सति. पञ्चेव दानि, आनन्द, वस्ससतानि सद्धम्मो ठस्सति.

‘‘सेय्यथापि, आनन्द, यानि कानिचि कुलानि बहुत्थिकानि [बहुकित्थिकानि (सी. पी.), बहुइत्थिकानि (स्या.)] अप्पपुरिसकानि, तानि सुप्पधंसियानि होन्ति चोरेहि कुम्भत्थेनकेहि; एवमेवं खो, आनन्द, यस्मिं धम्मविनये लभति मातुगामो अगारस्मा अनगारियं पब्बज्जं, न तं ब्रह्मचरियं चिरट्ठितिकं होति.

‘‘सेय्यथापि , आनन्द, सम्पन्ने सालिक्खेत्ते सेतट्ठिका नाम रोगजाति निपतति, एवं तं सालिक्खेत्तं न चिरट्ठितिकं होति; एवमेवं खो, आनन्द, यस्मिं धम्मविनये लभति मातुगामो अगारस्मा अनगारियं पब्बज्जं, न तं ब्रह्मचरियं चिरट्ठितिकं होति.

‘‘सेय्यथापि , आनन्द, सम्पन्ने उच्छुक्खेत्ते मञ्जिट्ठिका [मञ्जेट्ठिका (सी. स्या.)] नाम रोगजाति निपतति, एवं तं उच्छुक्खेत्तं न चिरट्ठितिकं होति; एवमेवं खो, आनन्द, यस्मिं धम्मविनये लभति मातुगामो अगारस्मा अनगारियं पब्बज्जं, न तं ब्रह्मचरियं चिरट्ठितिकं होति.

‘‘सेय्यथापि , आनन्द, पुरिसो महतो तळाकस्स पटिकच्चेव [पटिगच्चेव (सी. पी.)] आळिं बन्धेय्य यावदेव उदकस्स अनतिक्कमनाय; एवमेवं खो, आनन्द, मया पटिकच्चेव भिक्खुनीनं अट्ठ गरुधम्मा पञ्ञत्ता यावजीवं अनतिक्कमनीया’’ति. पठमं.

२. ओवादसुत्तं

५२. एकं समयं भगवा वेसालियं विहरति महावने कूटागारसालायं. अथ खो आयस्मा आनन्दो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो आयस्मा आनन्दो भगवन्तं एतदवोच – ‘‘कतिहि नु खो, भन्ते, धम्मेहि समन्नागतो भिक्खु भिक्खुनोवादको सम्मन्नितब्बो’’ति?

[पाचि. १४७] ‘‘अट्ठहि खो, आनन्द, धम्मेहि समन्नागतो भिक्खु भिक्खुनोवादको सम्मन्नितब्बो. कतमेहि अट्ठहि? इधानन्द, भिक्खु सीलवा होति…पे… समादाय सिक्खति सिक्खापदेसु; बहुस्सुतो होति…पे… दिट्ठिया सुप्पटिविद्धा; उभयानि खो पनस्स पातिमोक्खानि वित्थारेन स्वागतानि होन्ति सुविभत्तानि सुप्पवत्तीनि सुविनिच्छितानि सुत्तसो अनुब्यञ्जनसो; कल्याणवाचो होति कल्याणवाक्करणो, पोरिया वाचाय समन्नागतो विस्सट्ठाय [विसट्ठाय (क.)] अनेलगळाय [अनेळगळाय (सी. क.)] अत्थस्स विञ्ञापनिया; पटिबलो होति भिक्खुनिसङ्घस्स धम्मिया कथाय सन्दस्सेतुं समादपेतुं समुत्तेजेतुं सम्पहंसेतुं; येभुय्येन भिक्खुनीनं पियो होति मनापो; न खो पनेतं भगवन्तं उद्दिस्स पब्बजिताय कासायवत्थनिवसनाय गरुधम्मं अज्झापन्नपुब्बो होति; वीसतिवस्सो वा होति अतिरेकवीसतिवस्सो वा. इमेहि खो, आनन्द, अट्ठहि धम्मेहि समन्नागतो भिक्खु भिक्खुनोवादको सम्मन्नितब्बो’’ति. दुतियं.

३. संखित्तसुत्तं

५३. [चूळव. ४०६] एकं समयं भगवा वेसालियं विहरति महावने कूटागारसालायं. अथ खो महापजापती गोतमी येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं अट्ठासि. एकमन्तं ठिता खो सा महापजापती गोतमी भगवन्तं एतदवोच –

‘‘साधु मे, भन्ते, भगवा संखित्तेन धम्मं देसेतु, यमहं भगवतो धम्मं सुत्वा एका वूपकट्ठा अप्पमत्ता आतापिनी पहितत्ता विहरेय्य’’न्ति. ‘‘ये खो त्वं, गोतमि, धम्मे जानेय्यासि – ‘इमे धम्मा सरागाय संवत्तन्ति, नो विरागाय; संयोगाय संवत्तन्ति, नो विसंयोगाय; आचयाय संवत्तन्ति, नो अपचयाय; महिच्छताय संवत्तन्ति, नो अप्पिच्छताय; असन्तुट्ठिया संवत्तन्ति, नो सन्तुट्ठिया; सङ्गणिकाय संवत्तन्ति, नो पविवेकाय; कोसज्जाय संवत्तन्ति, नो वीरियारम्भाय; दुब्भरताय संवत्तन्ति, नो सुभरताया’ति, एकंसेन, गोतमि, धारेय्यासि – ‘नेसो धम्मो, नेसो विनयो, नेतं सत्थुसासन’’’न्ति .

‘‘ये च खो त्वं, गोतमि, धम्मे जानेय्यासि – ‘इमे धम्मा विरागाय संवत्तन्ति, नो सरागाय; विसंयोगाय संवत्तन्ति, नो संयोगाय; अपचयाय संवत्तन्ति, नो आचयाय; अप्पिच्छताय संवत्तन्ति, नो महिच्छताय; सन्तुट्ठिया संवत्तन्ति, नो असन्तुट्ठिया; पविवेकाय संवत्तन्ति, नो सङ्गणिकाय ; वीरियारम्भाय संवत्तन्ति, नो कोसज्जाय; सुभरताय संवत्तन्ति, नो दुब्भरताया’ति, एकंसेन, गोतमि, धारेय्यासि – ‘एसो धम्मो, एसो विनयो, एतं सत्थुसासन’’’न्ति. ततियं.

४. दीघजाणुसुत्तं

५४. एकं समयं भगवा कोलियेसु विहरति कक्करपत्तं नाम कोलियानं निगमो. अथ खो दीघजाणु कोलियपुत्तो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो दीघजाणु कोलियपुत्तो भगवन्तं एतदवोच – ‘‘मयं, भन्ते, गिही कामभोगिनो [कामभोगी (सी. स्या. पी.)] पुत्तसम्बाधसयनं अज्झावसाम, कासिकचन्दनं पच्चनुभोम , मालागन्धविलेपनं धारयाम, जातरूपरजतं सादयाम. तेसं नो, भन्ते, भगवा अम्हाकं तथा धम्मं देसेतु ये अम्हाकं अस्सु धम्मा दिट्ठधम्महिताय दिट्ठधम्मसुखाय, सम्परायहिताय सम्परायसुखाया’’ति.

‘‘चत्तारोमे, ब्यग्घपज्ज, धम्मा कुलपुत्तस्स दिट्ठधम्महिताय संवत्तन्ति दिट्ठधम्मसुखाय. कतमे चत्तारो? उट्ठानसम्पदा, आरक्खसम्पदा, कल्याणमित्तता, समजीविता [समजीविकता (सी.) अ. नि. ८.७५]. कतमा च, ब्यग्घपज्ज, उट्ठानसम्पदा? इध, ब्यग्घपज्ज, कुलपुत्तो येन कम्मट्ठानेन जीविकं [जीवितं (क.)] कप्पेति – यदि कसिया, यदि वणिज्जाय, यदि गोरक्खेन, यदि इस्सत्तेन [इस्सत्थेन (सी. स्या. पी.)], यदि राजपोरिसेन, यदि सिप्पञ्ञतरेन – तत्थ दक्खो होति अनलसो, तत्रुपायाय वीमंसाय समन्नागतो, अलं कातुं अलं संविधातुं. अयं वुच्चति, ब्यग्घपज्ज, उट्ठानसम्पदा.

‘‘कतमा च, ब्यग्घपज्ज, आरक्खसम्पदा? इध, ब्यग्घपज्ज, कुलपुत्तस्स भोगा होन्ति उट्ठानवीरियाधिगता बाहाबलपरिचिता, सेदावक्खित्ता, धम्मिका धम्मलद्धा. ते आरक्खेन गुत्तिया सम्पादेति – ‘किन्ति मे इमे भोगे नेव राजानो हरेय्युं, न चोरा हरेय्युं, न अग्गि डहेय्य, न उदकं वहेय्य, न अप्पिया दायादा हरेय्यु’न्ति! अयं वुच्चति, ब्यग्घपज्ज, आरक्खसम्पदा.

‘‘कतमा च, ब्यग्घपज्ज, कल्याणमित्तता? इध, ब्यग्घपज्ज, कुलपुत्तो यस्मिं गामे वा निगमे वा पटिवसति, तत्थ ये ते होन्ति – गहपती वा गहपतिपुत्ता वा दहरा वा वुद्धसीलिनो, वुद्धा वा वुद्धसीलिनो, सद्धासम्पन्ना, सीलसम्पन्ना, चागसम्पन्ना, पञ्ञासम्पन्ना – तेहि सद्धिं सन्तिट्ठति सल्लपति साकच्छं समापज्जति; यथारूपानं सद्धासम्पन्नानं सद्धासम्पदं अनुसिक्खति, यथारूपानं सीलसम्पन्नानं सीलसम्पदं अनुसिक्खति, यथारूपानं चागसम्पन्नानं चागसम्पदं अनुसिक्खति, यथारूपानं पञ्ञासम्पन्नानं पञ्ञासम्पदं अनुसिक्खति. अयं वुच्चति, ब्यग्घपज्ज, कल्याणमित्तता.

‘‘कतमा च, ब्यग्घपज्ज, समजीविता? इध, ब्यग्घपज्ज, कुलपुत्तो आयञ्च भोगानं विदित्वा, वयञ्च भोगानं विदित्वा, समं जीविकं [समजीविकं (स्या.), समजीवितं (क.)] कप्पेति नाच्चोगाळ्हं नातिहीनं – ‘एवं मे आयो वयं परियादाय ठस्सति, न च मे वयो आयं परियादाय ठस्सती’ति. सेय्यथापि , ब्यग्घपज्ज, तुलाधारो वा तुलाधारन्तेवासी वा तुलं पग्गहेत्वा जानाति – ‘एत्तकेन वा ओनतं [ओणतं (क.)], एत्तकेन वा उन्नत’न्ति [उण्णतन्ति (क.)]; एवमेवं खो, ब्यग्घपज्ज, कुलपुत्तो आयञ्च भोगानं विदित्वा, वयञ्च भोगानं विदित्वा, समं जीविकं कप्पेति नाच्चोगाळ्हं नातिहीनं – ‘एवं मे आयो वयं परियादाय ठस्सति , न च मे वयो आयं परियादाय ठस्सती’ति. सचायं, ब्यग्घपज्ज, कुलपुत्तो अप्पायो समानो उळारं जीविकं [जीवितं (क.)] कप्पेति, तस्स भवन्ति वत्तारो – ‘उदुम्बरखादीवायं [उदुम्बरखादिकं वायं (सी. पी.), उदुम्बरखादकं चायं (स्या.)] कुलपुत्तो भोगे खादती’ति. सचे पनायं, ब्यग्घपज्ज, कुलपुत्तो महायो समानो कसिरं जीविकं [जीवितं (क.)] कप्पेति, तस्स भवन्ति वत्तारो – ‘अजेट्ठमरणंवायं [अजद्धुमारिकं वायं (सी. पी.), अद्धमारकं चायं (स्या.), एत्थ जद्धूति असनं = भत्तभुञ्जनं, तस्मा अजद्धुमारिकन्ति अनसनमरणन्ति वुत्तं होति. म. नि. १.३७९ अधोलिपिया ‘‘अजद्धुक’’न्ति पदं दस्सितं] कुलपुत्तो मरिस्सती’ति. यतो च खोयं, ब्यग्घपज्ज, कुलपुत्तो आयञ्च भोगानं विदित्वा, वयञ्च भोगानं विदित्वा, समं जीविकं कप्पेति नाच्चोगाळ्हं नातिहीनं – ‘एवं मे आयो वयं परियादाय ठस्सति, न च मे वयो आयं परियादाय ठस्सती’ति. अयं वुच्चति, ब्यग्घपज्ज, समजीविता.

‘‘एवं समुप्पन्नानं, ब्यग्घपज्ज, भोगानं चत्तारि अपायमुखानि होन्ति – इत्थिधुत्तो, सुराधुत्तो, अक्खधुत्तो, पापमित्तो पापसहायो पापसम्पवङ्को. सेय्यथापि, ब्यग्घपज्ज, महतो तळाकस्स चत्तारि चेव आयमुखानि, चत्तारि च अपायमुखानि. तस्स पुरिसो यानि चेव आयमुखानि तानि पिदहेय्य, यानि च अपायमुखानि तानि विवरेय्य; देवो च न सम्मा धारं अनुप्पवेच्छेय्य. एवञ्हि तस्स, ब्यग्घपज्ज, महतो तळाकस्स परिहानियेव पाटिकङ्खा, नो वुद्धि; एवमेवं, ब्यग्घपज्ज, एवं समुप्पन्नानं भोगानं चत्तारि अपायमुखानि होन्ति – इत्थिधुत्तो, सुराधुत्तो, अक्खधुत्तो, पापमित्तो पापसहायो पापसम्पवङ्को.

‘‘एवं समुप्पन्नानं, ब्यग्घपज्ज, भोगानं चत्तारि आयमुखानि होन्ति – न इत्थिधुत्तो, न सुराधुत्तो, न अक्खधुत्तो , कल्याणमित्तो कल्याणसहायो कल्याणसम्पवङ्को. सेय्यथापि, ब्यग्घपज्ज, महतो तळाकस्स चत्तारि चेव आयमुखानि, चत्तारि च अपायमुखानि. तस्स पुरिसो यानि चेव आयमुखानि तानि विवरेय्य, यानि च अपायमुखानि तानि पिदहेय्य; देवो च सम्मा धारं अनुप्पवेच्छेय्य. एवञ्हि तस्स, ब्यग्घपज्ज, महतो तळाकस्स वुद्धियेव पाटिकङ्खा, नो परिहानि; एवमेवं खो, ब्यग्घपज्ज, एवं समुप्पन्नानं भोगानं चत्तारि आयमुखानि होन्ति – न इत्थिधुत्तो , न सुराधुत्तो, न अक्खधुत्तो, कल्याणमित्तो कल्याणसहायो कल्याणसम्पवङ्को. इमे खो, ब्यग्घपज्ज, चत्तारो धम्मा कुलपुत्तस्स दिट्ठधम्महिताय संवत्तन्ति दिट्ठधम्मसुखाय.

‘‘चत्तारोमे, ब्यग्घपज्ज, धम्मा कुलपुत्तस्स सम्परायहिताय संवत्तन्ति सम्परायसुखाय. कतमे चत्तारो? सद्धासम्पदा, सीलसम्पदा , चागसम्पदा, पञ्ञासम्पदा. कतमा च, ब्यग्घपज्ज, सद्धासम्पदा? इध, ब्यग्घपज्ज, कुलपुत्तो सद्धो होति, सद्दहति तथागतस्स बोधिं – ‘इतिपि सो भगवा…पे… सत्था देवमनुस्सानं बुद्धो भगवा’ति. अयं वुच्चति, ब्यग्घपज्ज, सद्धासम्पदा.

‘‘कतमा च, ब्यग्घपज्ज, सीलसम्पदा? इध, ब्यग्घपज्ज, कुलपुत्तो पाणातिपाता पटिविरतो होति…पे… सुरामेरयमज्जपमादट्ठाना पटिविरतो होति. अयं वुच्चति, ब्यग्घपज्ज, सीलसम्पदा.

‘‘कतमा च, ब्यग्घपज्ज, चागसम्पदा? इध, ब्यग्घपज्ज, कुलपुत्तो विगतमलमच्छेरेन चेतसा अगारं अज्झावसति मुत्तचागो पयतपाणि वोस्सग्गरतो याचयोगो दानसंविभागरतो. अयं वुच्चति, ब्यग्घपज्ज, चागसम्पदा.

‘‘कतमा च, ब्यग्घपज्ज, पञ्ञासम्पदा? इध , ब्यग्घपज्ज, कुलपुत्तो पञ्ञवा होति, उदयत्थगामिनिया पञ्ञाय समन्नागतो अरियाय निब्बेधिकाय सम्मा दुक्खक्खयगामिनिया. अयं वुच्चति, ब्यग्घपज्ज, पञ्ञासम्पदा. इमे खो, ब्यग्घपज्ज, चत्तारो धम्मा कुलपुत्तस्स सम्परायहिताय संवत्तन्ति सम्परायसुखाया’’ति.

‘‘उट्ठाता कम्मधेय्येसु, अप्पमत्तो विधानवा;

समं कप्पेति जीविकं [जीवितं (क.)], सम्भतं अनुरक्खति.

‘‘सद्धो सीलेन सम्पन्नो, वदञ्ञू वीतमच्छरो;

निच्चं मग्गं विसोधेति, सोत्थानं सम्परायिकं.

‘‘इच्चेते अट्ठ धम्मा च, सद्धस्स घरमेसिनो;

अक्खाता सच्चनामेन, उभयत्थ सुखावहा.

‘‘दिट्ठधम्महितत्थाय, सम्परायसुखाय च;

एवमेतं गहट्ठानं, चागो पुञ्ञं पवड्ढती’’ति. चतुत्थं;

५. उज्जयसुत्तं

५५. अथ खो उज्जयो ब्राह्मणो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवता सद्धिं सम्मोदि. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो उज्जयो ब्राह्मणो भगवन्तं एतदवोच – ‘‘मयं, भो गोतम, पवासं गन्तुकामा. तेसं नो भवं गोतमो अम्हाकं तथा धम्मं देसेतु – ये अम्हाकं अस्सु धम्मा दिट्ठधम्महिताय, दिट्ठधम्मसुखाय, सम्परायहिताय, सम्परायसुखाया’’ति.

‘‘चत्तारोमे, ब्राह्मण, धम्मा कुलपुत्तस्स दिट्ठधम्महिताय संवत्तन्ति, दिट्ठधम्मसुखाय. कतमे चत्तारो? उट्ठानसम्पदा , आरक्खसम्पदा, कल्याणमित्तता, समजीविता. कतमा च, ब्राह्मण, उट्ठानसम्पदा? इध, ब्राह्मण, कुलपुत्तो येन कम्मट्ठानेन जीविकं कप्पेति – यदि कसिया, यदि वणिज्जाय, यदि गोरक्खेन, यदि इस्सत्तेन, यदि राजपोरिसेन, यदि सिप्पञ्ञतरेन – तत्थ दक्खो होति अनलसो, तत्रुपायाय वीमंसाय समन्नागतो, अलं कातुं अलं संविधातुं. अयं वुच्चति, ब्राह्मण, उट्ठानसम्पदा.

‘‘कतमा च, ब्राह्मण, आरक्खसम्पदा? इध, ब्राह्मण, कुलपुत्तस्स भोगा होन्ति उट्ठानवीरियाधिगता, बाहाबलपरिचिता, सेदावक्खित्ता, धम्मिका धम्मलद्धा. ते आरक्खेन गुत्तिया सम्पादेति – ‘किन्ति मे इमे भोगे नेव राजानो हरेय्युं, न चोरा हरेय्युं, न अग्गि डहेय्य, न उदकं वहेय्य, न अप्पिया दायादा हरेय्यु’न्ति. अयं वुच्चति, ब्राह्मण, आरक्खसम्पदा.

‘‘कतमा च, ब्राह्मण, कल्याणमित्तता? इध, ब्राह्मण, कुलपुत्तो यस्मिं गामे वा निगमे वा पटिवसति तत्र ये ते होन्ति – गहपती वा गहपतिपुत्ता वा दहरा वा वुद्धसीलिनो, वुद्धा वा वुद्धसीलिनो, सद्धासम्पन्ना, सीलसम्पन्ना, चागसम्पन्ना, पञ्ञासम्पन्ना – तेहि सद्धिं सन्तिट्ठति सल्लपति साकच्छं समापज्जति; यथारूपानं सद्धासम्पन्नानं सद्धासम्पदं अनुसिक्खति, यथारूपानं सीलसम्पन्नानं सीलसम्पदं अनुसिक्खति, यथारूपानं चागसम्पन्नानं चागसम्पदं अनुसिक्खति, यथारूपानं पञ्ञासम्पन्नानं पञ्ञासम्पदं अनुसिक्खति. अयं वुच्चति, ब्राह्मण, कल्याणमित्तता.

‘‘कतमा च, ब्राह्मण, समजीविता? इध, ब्राह्मण, कुलपुत्तो आयञ्च भोगानं विदित्वा वयञ्च भोगानं विदित्वा समं जीविकं कप्पेति नाच्चोगाळ्हं नातिहीनं – ‘एवं मे आयो वयं परियादाय ठस्सति, न च मे वयो आयं परियादाय ठस्सती’ति. सेय्यथापि, ब्राह्मण, तुलाधारो वा तुलाधारन्तेवासी वा तुलं पग्गहेत्वा जानाति – ‘एत्तकेन वा ओनतं, एत्तकेन वा उन्नत’न्ति; एवमेवं खो, ब्राह्मण, कुलपुत्तो आयञ्च भोगानं विदित्वा वयञ्च भोगानं विदित्वा समं जीविकं कप्पेति नाच्चोगाळ्हं नातिहीनं – ‘एवं मे आयो वयं परियादाय ठस्सति, न च मे वयो आयं परियादाय ठस्सती’ति. सचायं, ब्राह्मण, कुलपुत्तो अप्पायो समानो उळारं जीविकं कप्पेति, तस्स भवन्ति वत्तारो – ‘उदुम्बरखादीवायं कुलपुत्तो भोगे खादती’ति. सचे पनायं, ब्राह्मण, कुलपुत्तो महायो समानो कसिरं जीविकं कप्पेति, तस्स भवन्ति वत्तारो – ‘अजेट्ठमरणंवायं कुलपुत्तो मरिस्सती’ति. यतो च खोयं, ब्राह्मण, कुलपुत्तो आयञ्च भोगानं विदित्वा वयञ्च भोगानं विदित्वा समं जीविकं कप्पेति नाच्चोगाळ्हं नातिहीनं – ‘एवं मे आयो वयं परियादाय ठस्सति, न च मे वयो आयं परियादाय ठस्सती’ति, अयं वुच्चति, ब्राह्मण, समजीविता.

‘‘एवं समुप्पन्नानं, ब्राह्मण, भोगानं चत्तारि अपायमुखानि होन्ति – इत्थिधुत्तो, सुराधुत्तो, अक्खधुत्तो, पापमित्तो पापसहायो पापसम्पवङ्को. सेय्यथापि, ब्राह्मण, महतो तळाकस्स चत्तारि चेव आयमुखानि, चत्तारि च अपायमुखानि. तस्स पुरिसो यानि चेव आयमुखानि तानि पिदहेय्य, यानि च अपायमुखानि तानि विवरेय्य; देवो च न सम्मा धारं अनुप्पवेच्छेय्य. एवञ्हि तस्स ब्राह्मण , महतो तळाकस्स परिहानियेव पाटिकङ्खा, नो वुद्धि ; एवमेवं खो, ब्राह्मण, एवं समुप्पन्नानं भोगानं चत्तारि अपायमुखानि होन्ति – इत्थिधुत्तो, सुराधुत्तो, अक्खधुत्तो, पापमित्तो पापसहायो पापसम्पवङ्को.

‘‘एवं समुप्पन्नानं, ब्राह्मण, भोगानं चत्तारि आयमुखानि होन्ति – न इत्थिधुत्तो, न सुराधुत्तो, न अक्खधुत्तो, कल्याणमित्तो कल्याणसहायो कल्याणसम्पवङ्को. सेय्यथापि, ब्राह्मण, महतो तळाकस्स चत्तारि चेव आयमुखानि चत्तारि च अपायमुखानि. तस्स पुरिसो यानि चेव आयमुखानि तानि विवरेय्य, यानि च अपायमुखानि तानि पिदहेय्य; देवो च सम्मा धारं अनुप्पवेच्छेय्य. एवञ्हि तस्स, ब्राह्मण, महतो तळाकस्स वुद्धियेव पाटिकङ्खा, नो परिहानि; एवमेवं खो, ब्राह्मण, एवं समुप्पन्नानं भोगानं चत्तारि आयमुखानि होन्ति – न इत्थिधुत्तो…पे… कल्याणसम्पवङ्को. इमे खो, ब्राह्मण, चत्तारो धम्मा कुलपुत्तस्स दिट्ठधम्महिताय संवत्तन्ति दिट्ठधम्मसुखाय.

‘‘चत्तारोमे, ब्राह्मण, कुलपुत्तस्स धम्मा सम्परायहिताय संवत्तन्ति सम्परायसुखाय. कतमे चत्तारो? सद्धासम्पदा, सीलसम्पदा, चागसम्पदा, पञ्ञासम्पदा. कतमा च, ब्राह्मण, सद्धासम्पदा? इध, ब्राह्मण, कुलपुत्तो सद्धो होति, सद्दहति तथागतस्स बोधिं – ‘इतिपि सो भगवा…पे… सत्था देवमनुस्सानं बुद्धो भगवा’ति. अयं वुच्चति, ब्राह्मण, सद्धासम्पदा.

‘‘कतमा च, ब्राह्मण, सीलसम्पदा? इध, ब्राह्मण, कुलपुत्तो पाणातिपाता पटिविरतो होति…पे… सुरामेरयमज्जपमादट्ठाना पटिविरतो होति. अयं वुच्चति, ब्राह्मण, सीलसम्पदा.

‘‘कतमा च, ब्राह्मण, चागसम्पदा? इध , ब्राह्मण, कुलपुत्तो विगतमलमच्छेरेन चेतसा अगारं अज्झावसति मुत्तचागो पयतपाणि वोस्सग्गरतो याचयोगो दानसंविभागरतो. अयं वुच्चति, ब्राह्मण, चागसम्पदा.

‘‘कतमा च, ब्राह्मण, पञ्ञासम्पदा? इध, ब्राह्मण, कुलपुत्तो पञ्ञवा होति…पे… सम्मा दुक्खक्खयगामिनिया. अयं वुच्चति, ब्राह्मण, पञ्ञासम्पदा. इमे खो, ब्राह्मण, चत्तारो धम्मा कुलपुत्तस्स सम्परायहिताय संवत्तन्ति सम्परायसुखाया’’ति.

‘‘उट्ठाता कम्मधेय्येसु, अप्पमत्तो विधानवा;

समं कप्पेति जीविकं, सम्भतं अनुरक्खति.

‘‘सद्धो सीलेन सम्पन्नो, वदञ्ञू वीतमच्छरो;

निच्चं मग्गं विसोधेति, सोत्थानं सम्परायिकं.

‘‘इच्चेते अट्ठ धम्मा च, सद्धस्स घरमेसिनो;

अक्खाता सच्चनामेन, उभयत्थ सुखावहा.

‘‘दिट्ठधम्महितत्थाय, सम्परायसुखाय च;

एवमेतं गहट्ठानं, चागो पुञ्ञं पवड्ढती’’ति. पञ्चमं;

६. भयसुत्तं

५६. ‘‘‘भय’न्ति [चूळनि. खग्गविसाणसुत्तनिद्देस १३७], भिक्खवे, कामानमेतं अधिवचनं. ‘दुक्ख’न्ति, भिक्खवे, कामानमेतं अधिवचनं. ‘रोगो’ति, भिक्खवे, कामानमेतं अधिवचनं. ‘गण्डो’ति, भिक्खवे, कामानमेतं अधिवचनं. ‘सल्ल’न्ति, भिक्खवे, कामानमेतं अधिवचनं. ‘सङ्गो’ति, भिक्खवे, कामानमेतं अधिवचनं. ‘पङ्को’ति, भिक्खवे, कामानमेतं अधिवचनं . ‘गब्भो’ति, भिक्खवे, कामानमेतं अधिवचनं. कस्मा च, भिक्खवे, ‘भय’न्ति कामानमेतं अधिवचनं? यस्मा च कामरागरत्तायं, भिक्खवे, छन्दरागविनिबद्धो दिट्ठधम्मिकापि भया न परिमुच्चति, सम्परायिकापि भया न परिमुच्चति, तस्मा ‘भय’न्ति कामानमेतं अधिवचनं. कस्मा च, भिक्खवे, ‘दुक्ख’न्ति…पे… ‘रोगो’ति… ‘गण्डो’ति… ‘सल्ल’न्ति… ‘सङ्गो’ति… ‘पङ्को’ति… ‘गब्भो’ति कामानमेतं अधिवचनं? यस्मा च कामरागरत्तायं, भिक्खवे, छन्दरागविनिबद्धो दिट्ठधम्मिकापि गब्भा न परिमुच्चति, सम्परायिकापि गब्भा न परिमुच्चति, तस्मा ‘गब्भो’ति कामानमेतं अधिवचनं’’.

‘‘भयं दुक्खञ्च रोगो च, गण्डो सल्लञ्च सङ्गो च;

पङ्को गब्भो च उभयं, एते कामा पवुच्चन्ति;

यत्थ सत्तो पुथुज्जनो.

‘‘ओतिण्णो सातरूपेन, पुन गब्भाय गच्छति;

यतो च भिक्खु आतापी, सम्पजञ्ञं [सम्पजञ्ञो (स्या. क.) सं. नि. ४.२५१ पस्सितब्बं] न रिच्चति.

‘‘सो इमं पलिपथं दुग्गं, अतिक्कम्म तथाविधो;

पजं जातिजरूपेतं, फन्दमानं अवेक्खती’’ति. छट्ठं;

७. पठमआहुनेय्यसुत्तं

५७. ‘‘अट्ठहि, भिक्खवे, धम्मेहि समन्नागतो भिक्खु आहुनेय्यो होति पाहुनेय्यो दक्खिणेय्यो अञ्जलिकरणीयो अनुत्तरं पुञ्ञक्खेत्तं लोकस्स. कतमेहि अट्ठहि? इध, भिक्खवे, भिक्खु सीलवा होति …पे… समादाय सिक्खति सिक्खापदेसु; बहुस्सुतो होति…पे… दिट्ठिया सुप्पटिविद्धा; कल्याणमित्तो होति कल्याणसहायो कल्याणसम्पवङ्को ; सम्मादिट्ठिको होति, सम्मादस्सनेन समन्नागतो; चतुन्नं झानानं आभिचेतसिकानं दिट्ठधम्मसुखविहारानं निकामलाभी होति अकिच्छलाभी अकसिरलाभी; अनेकविहितं पुब्बेनिवासं अनुस्सरति, सेय्यथिदं – एकम्पि जातिं द्वेपि जातियो…पे… इति साकारं सउद्देसं अनेकविहितं पुब्बेनिवासं अनुस्सरति; दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन…पे… यथाकम्मूपगे सत्ते पजानाति; आसवानं खया…पे… सच्छिकत्वा उपसम्पज्ज विहरति. इमेहि खो, भिक्खवे, अट्ठहि धम्मेहि समन्नागतो भिक्खु आहुनेय्यो होति…पे… अनुत्तरं पुञ्ञक्खेत्तं लोकस्सा’’ति. सत्तमं.

८. दुतियआहुनेय्यसुत्तं

५८. ‘‘अट्ठहि, भिक्खवे, धम्मेहि समन्नागतो भिक्खु आहुनेय्यो होति…पे… अनुत्तरं पुञ्ञक्खेत्तं लोकस्स. कतमेहि अट्ठहि? इध, भिक्खवे, भिक्खु सीलवा होति …पे… समादाय सिक्खति सिक्खापदेसु; बहुस्सुतो होति…पे… दिट्ठिया सुप्पटिविद्धा; आरद्धवीरियो विहरति थामवा दळ्हपरक्कमो अनिक्खित्तधुरो कुसलेसु धम्मेसु; आरञ्ञिको होति पन्तसेनासनो; अरतिरतिसहो होति, उप्पन्नं अरतिं अभिभुय्य अभिभुय्य विहरति; भयभेरवसहो होति, उप्पन्नं भयभेरवं अभिभुय्य अभिभुय्य विहरति ; चतुन्नं झानानं आभिचेतसिकानं दिट्ठधम्मसुखविहारानं निकामलाभी होति अकिच्छलाभी अकसिरलाभी; आसवानं खया…पे… सच्छिकत्वा उपसम्पज्ज विहरति. इमेहि खो, भिक्खवे, अट्ठहि धम्मेहि समन्नागतो भिक्खु आहुनेय्यो…पे… अनुत्तरं पुञ्ञक्खेत्तं लोकस्सा’’ति. अट्ठमं.

९. पठमपुग्गलसुत्तं

५९. ‘‘अट्ठिमे भिक्खवे, पुग्गला आहुनेय्या पाहुनेय्या दक्खिणेय्या अञ्जलिकरणीया अनुत्तरं पुञ्ञक्खेत्तं लोकस्स? कतमे अट्ठ? सोतापन्नो, सोतापत्तिफलसच्छिकिरियाय पटिपन्नो, सकदागामी, सकदागामिफलसच्छिकिरियाय पटिपन्नो, अनागामी, अनागामिफलसच्छिकिरियाय पटिपन्नो, अरहा, अरहत्ताय पटिपन्नो. इमे खो, भिक्खवे, अट्ठ पुग्गला आहुनेय्या…पे… अनुत्तरं पुञ्ञक्खेत्तं लोकस्सा’’ति.

‘‘चत्तारो च पटिपन्ना, चत्तारो च फले ठिता;

एस सङ्घो उजुभूतो, पञ्ञासीलसमाहितो.

‘‘यजमानानं मनुस्सानं, पुञ्ञपेक्खान पाणिनं;

करोतं ओपधिकं पुञ्ञं, सङ्घे दिन्नं महप्फल’’न्ति. नवमं;

१०. दुतियपुग्गलसुत्तं

६०. ‘‘अट्ठिमे, भिक्खवे, पुग्गला आहुनेय्या…पे… अनुत्तरं पुञ्ञक्खेत्तं लोकस्स. कतमे अट्ठ? सोतापन्नो , सोतापत्तिफलसच्छिकिरियाय पटिपन्नो…पे… अरहा, अरहत्ताय पटिपन्नो. इमे खो, भिक्खवे, अट्ठ पुग्गला आहुनेय्या…पे… अनुत्तरं पुञ्ञक्खेत्तं लोकस्सा’’ति.

‘‘चत्तारो च पटिपन्ना, चत्तारो च फले ठिता;

एस सङ्घो समुक्कट्ठो, सत्तानं अट्ठ पुग्गला.

‘‘यजमानानं मनुस्सानं, पुञ्ञपेक्खान पाणिनं;

करोतं ओपधिकं पुञ्ञं, एत्थ दिन्नं महप्फल’’न्ति. दसमं;

गोतमीवग्गो पठमो.

तस्सुद्दानं –

गोतमी ओवादं संखित्तं, दीघजाणु च उज्जयो;

भया द्वे आहुनेय्या च, द्वे च अट्ठ पुग्गलाति.