📜

(७) २. भूमिचालवग्गो

१. इच्छासुत्तं

६१. [अ. नि. ८.७७] ‘‘अट्ठिमे , भिक्खवे, पुग्गला सन्तो संविज्जमाना लोकस्मिं. कतमे अट्ठ? इध, भिक्खवे, भिक्खुनो पविवित्तस्स विहरतो निरायत्तवुत्तिनो इच्छा उप्पज्जति लाभाय. सो उट्ठहति घटति वायमति लाभाय. तस्स उट्ठहतो घटतो वायमतो लाभाय लाभो नुप्पज्जति. सो तेन अलाभेन सोचति किलमति परिदेवति, उरत्ताळिं कन्दति, सम्मोहं आपज्जति. अयं वुच्चति, भिक्खवे – ‘भिक्खु इच्छो विहरति लाभाय , उट्ठहति घटति वायमति लाभाय, न च लाभी, सोची च परिदेवी च, चुतो च सद्धम्मा’’’.

‘‘इध पन, भिक्खवे, भिक्खुनो पविवित्तस्स विहरतो निरायत्तवुत्तिनो इच्छा उप्पज्जति लाभाय. सो उट्ठहति घटति वायमति लाभाय. तस्स उट्ठहतो घटतो वायमतो लाभाय लाभो उप्पज्जति. सो तेन लाभेन मज्जति पमज्जति पमादमापज्जति. अयं वुच्चति, भिक्खवे – ‘भिक्खु इच्छो विहरति लाभाय, उट्ठहति घटति वायमति लाभाय, लाभी च मदी च पमादी च, चुतो च सद्धम्मा’’’.

‘‘इध पन, भिक्खवे, भिक्खुनो पविवित्तस्स विहरतो निरायत्तवुत्तिनो इच्छा उप्पज्जति लाभाय. सो न उट्ठहति न घटति न वायमति लाभाय. तस्स अनुट्ठहतो अघटतो अवायमतो लाभाय लाभो नुप्पज्जति. सो तेन अलाभेन सोचति, किलमति, परिदेवति, उरत्ताळिं कन्दति, सम्मोहं आपज्जति. अयं वुच्चति, भिक्खवे – ‘भिक्खु इच्छो विहरति लाभाय, न उट्ठहति न घटति न वायमति लाभाय, न च लाभी, सोची च परिदेवी च, चुतो च सद्धम्मा’’’.

‘‘इध पन, भिक्खवे, भिक्खुनो पविवित्तस्स विहरतो निरायत्तवुत्तिनो इच्छा उप्पज्जति लाभाय. सो न उट्ठहति, न घटति, न वायमति लाभाय. तस्स अनुट्ठहतो, अघटतो, अवायमतो लाभाय लाभो उप्पज्जति. सो तेन लाभेन मज्जति, पमज्जति, पमादमापज्जति. अयं वुच्चति, भिक्खवे – ‘भिक्खु इच्छो विहरति लाभाय, न उट्ठहति न घटति न वायमति लाभाय, लाभी च मदी च, पमादी च, चुतो च सद्धम्मा’’’.

‘‘इध पन, भिक्खवे, भिक्खुनो पविवित्तस्स विहरतो निरायत्तवुत्तिनो इच्छा उप्पज्जति लाभाय. सो उट्ठहति घटति वायमति लाभाय. तस्स उट्ठहतो घटतो वायमतो लाभाय लाभो नुप्पज्जति. सो तेन अलाभेन न सोचति न किलमति न परिदेवति, न उरत्ताळिं कन्दति, न सम्मोहं आपज्जति. अयं वुच्चति, भिक्खवे – ‘भिक्खु इच्छो विहरति लाभाय, उट्ठहति घटति वायमति लाभाय, न च लाभी, न च सोची न च परिदेवी, अच्चुतो च सद्धम्मा’’’.

‘‘इध पन, भिक्खवे, भिक्खुनो पविवित्तस्स विहरतो निरायत्तवुत्तिनो इच्छा उप्पज्जति लाभाय. सो उट्ठहति घटति वायमति लाभाय. तस्स उट्ठहतो घटतो वायमतो लाभाय लाभो उप्पज्जति. सो तेन लाभेन न मज्जति, न पमज्जति, न पमादमापज्जति. अयं वुच्चति, भिक्खवे – ‘भिक्खु इच्छो विहरति लाभाय, उट्ठहति घटति वायमति लाभाय, लाभी च, न च मदी न च पमादी, अच्चुतो च सद्धम्मा’’’.

‘‘इध पन, भिक्खवे, भिक्खुनो पविवित्तस्स विहरतो निरायत्तवुत्तिनो इच्छा उप्पज्जति लाभाय. सो न उट्ठहति, न घटति, न वायमति लाभाय. तस्स अनुट्ठहतो, अघटतो, अवायमतो लाभाय लाभो नुप्पज्जति. सो तेन अलाभेन न सोचति, न किलमति, न परिदेवति, न उरत्ताळिं कन्दति, न सम्मोहं आपज्जति. अयं वुच्चति, भिक्खवे – ‘भिक्खु इच्छो विहरति लाभाय, न उट्ठहति, न घटति, न वायमति लाभाय , न च लाभी, न च सोची न च परिदेवी, अच्चुतो च सद्धम्मा’’’.

‘‘इध पन, भिक्खवे, भिक्खुनो पविवित्तस्स विहरतो निरायत्तवुत्तिनो इच्छा उप्पज्जति लाभाय. सो न उट्ठहति, न घटति, न वायमति लाभाय. तस्स अनुट्ठहतो अघटतो अवायमतो लाभाय लाभो उप्पज्जति. सो तेन लाभेन न मज्जति, न पमज्जति, न पमादमापज्जति. अयं वुच्चति, भिक्खवे – ‘भिक्खु इच्छो विहरति लाभाय, न उट्ठहति, न घटति, न वायमति लाभाय, लाभी च, न च मदी न च पमादी, अच्चुतो च सद्धम्मा ’. इमे खो, भिक्खवे, अट्ठ पुग्गला सन्तो संविज्जमाना लोकस्मि’’न्ति. पठमं.

२. अलंसुत्तं

६२. ‘‘छहि , भिक्खवे, धम्मेहि समन्नागतो भिक्खु अलं अत्तनो अलं परेसं. कतमेहि छहि? इध, भिक्खवे, भिक्खु खिप्पनिसन्ति च होति कुसलेसु धम्मेसु; सुतानञ्च धम्मानं धारणजातिको [धारकजातिको (सी. स्या. पी.) अ. नि. ८.७८] होति; धातानञ्च [धतानञ्च (सी. स्या. पी.)] धम्मानं अत्थूपपरिक्खिता [अत्थूपवरिक्खी (सी. स्या. पी.)] होति; अत्थमञ्ञाय धम्ममञ्ञाय धम्मानुधम्मप्पटिपन्नो च होति; कल्याणवाचो च होति कल्याणवाक्करणो, पोरिया वाचाय समन्नागतो विस्सट्ठाय अनेलगळाय अत्थस्स विञ्ञापनिया; सन्दस्सको च होति समादपको [समादापको (?)] समुत्तेजको सम्पहंसको सब्रह्मचारीनं. इमेहि खो, भिक्खवे, छहि धम्मेहि समन्नागतो भिक्खु अलं अत्तनो अलं परेसं.

‘‘पञ्चहि, भिक्खवे, धम्मेहि समन्नागतो भिक्खु अलं अत्तनो अलं परेसं. कतमेहि पञ्चहि? इध, भिक्खवे, भिक्खु न हेव खो खिप्पनिसन्ति च होति कुसलेसु धम्मेसु; सुतानञ्च धम्मानं धारणजातिको होति; धातानञ्च धम्मानं अत्थूपपरिक्खिता होति; अत्थमञ्ञाय धम्ममञ्ञाय धम्मानुधम्मप्पटिपन्नो च होति; कल्याणवाचो च होति…पे… अत्थस्स विञ्ञापनिया; सन्दस्सको च होति समादपको समुत्तेजको सम्पहंसको सब्रह्मचारीनं. इमेहि खो, भिक्खवे, पञ्चहि धम्मेहि समन्नागतो भिक्खु अलं अत्तनो अलं परेसं.

‘‘चतूहि , भिक्खवे, धम्मेहि समन्नागतो भिक्खु अलं अत्तनो नालं परेसं. कतमेहि चतूहि? इध, भिक्खवे, भिक्खु खिप्पनिसन्ति च होति कुसलेसु धम्मेसु; सुतानञ्च धम्मानं धारणजातिको होति ; धातानञ्च धम्मानं अत्थूपपरिक्खिता होति; अत्थमञ्ञाय धम्ममञ्ञाय धम्मानुधम्मप्पटिपन्नो च होति; नो च कल्याणवाचो होति कल्याणवाक्करणो, पोरिया वाचाय समन्नागतो विस्सट्ठाय अनेलगळाय अत्थस्स विञ्ञापनिया; नो च सन्दस्सको होति समादपको समुत्तेजको सम्पहंसको सब्रह्मचारीनं. इमेहि खो, भिक्खवे, चतूहि धम्मेहि समन्नागतो भिक्खु अलं अत्तनो नालं परेसं.

‘‘चतूहि, भिक्खवे, धम्मेहि समन्नागतो भिक्खु अलं परेसं नालं अत्तनो. कतमेहि चतूहि? इध, भिक्खवे, भिक्खु खिप्पनिसन्ति च होति कुसलेसु धम्मेसु; सुतानञ्च धम्मानं धारणजातिको होति; नो च धातानं धम्मानं अत्थूपपरिक्खिता होति; न च अत्थमञ्ञाय धम्ममञ्ञाय धम्मानुधम्मप्पटिपन्नो होति; कल्याणवाचो च होति कल्याणवाक्करणो…पे… अत्थस्स विञ्ञापनिया; सन्दस्सको च होति…पे… सब्रह्मचारीनं. इमेहि खो, भिक्खवे, चतूहि धम्मेहि समन्नागतो भिक्खु अलं परेसं, नालं अत्तनो.

‘‘तीहि, भिक्खवे, धम्मेहि समन्नागतो भिक्खु अलं अत्तनो नालं परेसं. कतमेहि तीहि? इध, भिक्खवे, भिक्खु न हेव खो खिप्पनिसन्ति च होति कुसलेसु धम्मेसु; सुतानञ्च धम्मानं धारणजातिको होति; धातानञ्च धम्मानं अत्थूपपरिक्खिता होति; अत्थमञ्ञाय धम्ममञ्ञाय धम्मानुधम्मप्पटिपन्नो च होति; नो च कल्याणवाचो होति कल्याणवाक्करणो, पोरिया वाचाय समन्नागतो विस्सट्ठाय अनेलगळाय अत्थस्स विञ्ञापनिया; नो च सन्दस्सको होति समादपको समुत्तेजको सम्पहंसको सब्रह्मचारीनं. इमेहि खो, भिक्खवे, तीहि धम्मेहि समन्नागतो भिक्खु अलं अत्तनो, नालं परेसं.

‘‘तीहि, भिक्खवे, धम्मेहि समन्नागतो भिक्खु अलं परेसं, नालं अत्तनो. कतमेहि तीहि? इध, भिक्खवे, भिक्खु न हेव खो खिप्पनिसन्ति च होति कुसलेसु धम्मेसु; सुतानञ्च धम्मानं धारणजातिको होति; नो च धातानं धम्मानं अत्थूपपरिक्खिता होति; नो च अत्थमञ्ञाय धम्ममञ्ञाय धम्मानुधम्मप्पटिपन्नो होति; कल्याणवाचो च होति…पे… अत्थस्स विञ्ञापनिया; सन्दस्सको च होति समादपको समुत्तेजको सम्पहंसको सब्रह्मचारीनं. इमेहि खो, भिक्खवे, तीहि धम्मेहि समन्नागतो भिक्खु अलं परेसं, नालं अत्तनो.

‘‘द्वीहि, भिक्खवे, धम्मेहि समन्नागतो भिक्खु अलं अत्तनो, नालं परेसं. कतमेहि द्वीहि? इध, भिक्खवे, भिक्खु न हेव खो खिप्पनिसन्ति च होति कुसलेसु धम्मेसु; नो च सुतानं धम्मानं धारणजातिको होति; धातानञ्च धम्मानं अत्थूपपरिक्खिता होति; अत्थमञ्ञाय धम्ममञ्ञाय धम्मानुधम्मप्पटिपन्नो च होति; नो च कल्याणवाचो होति…पे… अत्थस्स विञ्ञापनिया; नो च सन्दस्सको होति…पे… सब्रह्मचारीनं . इमेहि खो, भिक्खवे, द्वीहि धम्मेहि समन्नागतो भिक्खु अलं अत्तनो, नालं परेसं.

‘‘द्वीहि, भिक्खवे, धम्मेहि समन्नागतो भिक्खु अलं परेसं, नालं अत्तनो. कतमेहि द्वीहि? इध, भिक्खवे, भिक्खु न हेव खो खिप्पनिसन्ति च होति कुसलेसु धम्मेसु; नो च सुतानं धम्मानं धारणजातिको होति; नो च धातानं धम्मानं अत्थूपपरिक्खिता होति; नो च अत्थमञ्ञाय धम्ममञ्ञाय धम्मानुधम्मप्पटिपन्नो होति; कल्याणवाचो च होति कल्याणवाक्करणो, पोरिया वाचाय समन्नागतो विस्सट्ठाय अनेलगळाय अत्थस्स विञ्ञापनिया; सन्दस्सको च होति समादपको समुत्तेजको सम्पहंसको सब्रह्मचारीनं. इमेहि खो, भिक्खवे , द्वीहि धम्मेहि समन्नागतो भिक्खु अलं परेसं, नालं अत्तनो’’ति. दुतियं.

३. संखित्तसुत्तं

६३. अथ खो अञ्ञतरो भिक्खु येन भगवा तेनुपसङ्कमि…पे… एकमन्तं निसिन्नो खो सो भिक्खु भगवन्तं एतदवोच – ‘‘साधु मे, भन्ते, भगवा संखित्तेन धम्मं देसेतु, यमहं भगवतो धम्मं सुत्वा एको वूपकट्ठो अप्पमत्तो आतापी पहितत्तो विहरेय्य’’न्ति. ‘‘एवमेवं पनिधेकच्चे मोघपुरिसा ममञ्ञेव अज्झेसन्ति. धम्मे च भासिते ममञ्ञेव अनुबन्धितब्बं मञ्ञन्ती’’ति. ‘‘देसेतु मे, भन्ते, भगवा संखित्तेन धम्मं, देसेतु सुगतो संखित्तेन धम्मं. अप्पेव नामाहं भगवतो भासितस्स अत्थं आजानेय्यं, अप्पेव नामाहं भगवतो भासितस्स दायादो अस्स’’न्ति. ‘‘तस्मातिह ते, भिक्खु एवं सिक्खितब्बं – ‘अज्झत्तं मे चित्तं ठितं भविस्सति सुसण्ठितं, न च उप्पन्ना पापका अकुसला धम्मा चित्तं परियादाय ठस्सन्ती’ति. एवञ्हि ते, भिक्खु, सिक्खितब्बं’’.

‘‘यतो खो ते, भिक्खु, अज्झत्तं चित्तं ठितं होति सुसण्ठितं, न च उप्पन्ना पापका अकुसला धम्मा चित्तं परियादाय तिट्ठन्ति, ततो ते, भिक्खु, एवं सिक्खितब्बं – ‘मेत्ता मे चेतोविमुत्ति भाविता भविस्सति बहुलीकता यानीकता वत्थुकता अनुट्ठिता परिचिता सुसमारद्धा’ति. एवञ्हि ते, भिक्खु, सिक्खितब्बं.

‘‘यतो खो ते, भिक्खु, अयं समाधि एवं भावितो होति बहुलीकतो, ततो त्वं, भिक्खु, इमं समाधिं सवितक्कम्पि सविचारं [सवितक्कसविचारम्पि (क.)] भावेय्यासि, अवितक्कम्पि विचारमत्तं [अवितक्कविचारमत्तम्पि (क.) विसुद्धि. १.२७१ पस्सितब्बं] भावेय्यासि, अवितक्कम्पि अविचारं [अवितक्कअविचारम्पि (क.)] भावेय्यासि, सप्पीतिकम्पि भावेय्यासि, निप्पीतिकम्पि भावेय्यासि, सातसहगतम्पि भावेय्यासि, उपेक्खासहगतम्पि भावेय्यासि.

‘‘यतो खो, ते भिक्खु, अयं समाधि एवं भावितो होति सुभावितो, ततो ते, भिक्खु, एवं सिक्खितब्बं – ‘करुणा मे चेतोविमुत्ति… मुदिता मे चेतोविमुत्ति… उपेक्खा मे चेतोविमुत्ति भाविता भविस्सति बहुलीकता यानीकता वत्थुकता अनुट्ठिता परिचिता सुसमारद्धा’ति. एवञ्हि ते, भिक्खु, सिक्खितब्बं.

‘‘यतो खो ते, भिक्खु, अयं समाधि एवं भावितो होति सुभावितो, ततो त्वं, भिक्खु, इमं समाधिं सवितक्कसविचारम्पि भावेय्यासि, अवितक्कविचारमत्तम्पि भावेय्यासि, अवितक्कअविचारम्पि भावेय्यासि, सप्पीतिकम्पि भावेय्यासि, निप्पीतिकम्पि भावेय्यासि, सातसहगतम्पि भावेय्यासि, उपेक्खासहगतम्पि भावेय्यासि.

‘‘यतो खो ते, भिक्खु, अयं समाधि एवं भावितो होति सुभावितो, ततो ते, भिक्खु, एवं सिक्खितब्बं – ‘काये कायानुपस्सी विहरिस्सामि आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्स’न्ति. एवञ्हि ते, भिक्खु, सिक्खितब्बं.

‘‘यतो खो ते, भिक्खु, अयं समाधि एवं भावितो होति बहुलीकतो, ततो त्वं, भिक्खु, इमं समाधिं सवितक्कसविचारम्पि भावेय्यासि, अवितक्कविचारमत्तम्पि भावेय्यासि, अवितक्कअविचारम्पि भावेय्यासि, सप्पीतिकम्पि भावेय्यासि, निप्पीतिकम्पि भावेय्यासि, सातसहगतम्पि भावेय्यासि , उपेक्खासहगतम्पि भावेय्यासि.

‘‘यतो खो ते, भिक्खु, अयं समाधि एवं भावितो होति सुभावितो, ततो ते, भिक्खु , एवं सिक्खितब्बं – ‘वेदनासु वेदनानुपस्सी विहरिस्सामि आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्स’न्ति; चित्ते चित्तानुपस्सी विहरिस्सामि आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्स’न्ति; धम्मेसु धम्मानुपस्सी विहरिस्सामि आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्स’न्ति. एवञ्हि ते, भिक्खु, सिक्खितब्बं.

‘‘यतो खो ते, भिक्खु, अयं समाधि एवं भावितो होति बहुलीकतो, ततो त्वं, भिक्खु, इमं समाधिं सवितक्कसविचारम्पि भावेय्यासि, अवितक्कविचारमत्तम्पि भावेय्यासि, अवितक्कअविचारम्पि भावेय्यासि, सप्पीतिकम्पि भावेय्यासि, निप्पीतिकम्पि भावेय्यासि, सातसहगतम्पि भावेय्यासि, उपेक्खासहगतम्पि भावेय्यासि.

‘‘यतो खो ते, भिक्खु, अयं समाधि एवं भावितो होति सुभावितो, ततो त्वं, भिक्खु, येन येनेव गग्घसि फासुंयेव गग्घसि, यत्थ यत्थ ठस्ससि फासुंयेव ठस्ससि, यत्थ यत्थ निसीदिस्ससि फासुंयेव निसीदिस्ससि, यत्थ यत्थ सेय्यं कप्पेस्ससि फासुंयेव सेय्यं कप्पेस्ससी’’ति.

अथ खो सो भिक्खु भगवता इमिना ओवादेन ओवदितो उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा पक्कामि. अथ खो सो भिक्खु एको वूपकट्ठो अप्पमत्तो आतापी पहितत्तो विहरन्तो नचिरस्सेव – यस्सत्थाय कुलपुत्ता सम्मदेव अगारस्मा अनगारियं पब्बजन्ति, तदनुत्तरं – ब्रह्मचरियपरियोसानं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहासि. ‘‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’’ति अब्भञ्ञासि. अञ्ञतरो च पन सो भिक्खु अरहतं अहोसीति. ततियं.

४. गयासीससुत्तं

६४. एकं समयं भगवा गयायं विहरति गयासीसे. तत्र खो भगवा भिक्खू आमन्तेसि…पे… ‘‘पुब्बाहं, भिक्खवे, सम्बोधा अनभिसम्बुद्धो बोधिसत्तोव समानो ओभासञ्ञेव खो सञ्जानामि, नो च रूपानि पस्सामि’’.

‘‘तस्स मय्हं, भिक्खवे, एतदहोसि – ‘सचे खो अहं ओभासञ्चेव सञ्जानेय्यं रूपानि च पस्सेय्यं; एवं मे इदं ञाणदस्सनं परिसुद्धतरं अस्सा’’’ति.

‘‘सो खो अहं, भिक्खवे, अपरेन समयेन अप्पमत्तो आतापी पहितत्तो विहरन्तो ओभासञ्चेव सञ्जानामि, रूपानि च पस्सामि; नो च खो ताहि देवताहि सद्धिं सन्तिट्ठामि सल्लपामि साकच्छं समापज्जामि.

‘‘तस्स मय्हं, भिक्खवे, एतदहोसि – ‘सचे खो अहं ओभासञ्चेव सञ्जानेय्यं, रूपानि च पस्सेय्यं, ताहि च देवताहि सद्धिं सन्तिट्ठेय्यं सल्लपेय्यं साकच्छं समापज्जेय्यं; एवं मे इदं ञाणदस्सनं परिसुद्धतरं अस्सा’’’ति.

‘‘सो खो अहं, भिक्खवे, अपरेन समयेन अप्पमत्तो आतापी पहितत्तो विहरन्तो ओभासञ्चेव सञ्जानामि, रूपानि च पस्सामि, ताहि च देवताहि सद्धिं सन्तिट्ठामि सल्लपामि साकच्छं समापज्जामि; नो च खो ता देवता जानामि – इमा देवता अमुकम्हा वा अमुकम्हा वा देवनिकायाति.

‘‘तस्स मय्हं, भिक्खवे, एतदहोसि – ‘सचे खो अहं ओभासञ्चेव सञ्जानेय्यं, रूपानि च पस्सेय्यं, ताहि च देवताहि सद्धिं सन्तिट्ठेय्यं सल्लपेय्यं साकच्छं समापज्जेय्यं, ता च देवता जानेय्यं – इमा देवता अमुकम्हा वा अमुकम्हा वा देवनिकाया’ति; एवं मे इदं ञाणदस्सनं परिसुद्धतरं अस्सा’’’ति.

‘‘सो खो अहं, भिक्खवे, अपरेन समयेन अप्पमत्तो आतापी पहितत्तो विहरन्तो ओभासञ्चेव सञ्जानामि, रूपानि च पस्सामि, ताहि च देवताहि सद्धिं सन्तिट्ठामि सल्लपामि साकच्छं समापज्जामि, ता च देवता जानामि – ‘इमा देवता अमुकम्हा वा अमुकम्हा वा देवनिकाया’ति; नो च खो ता देवता जानामि – ‘इमा देवता इमस्स कम्मस्स विपाकेन इतो चुता तत्थ उपपन्ना’ति…पे… ता च देवता जानामि – ‘इमा देवता इमस्स कम्मस्स विपाकेन इतो चुता तत्थ उपपन्ना’ति; नो च खो ता देवता जानामि – ‘इमा देवता इमस्स कम्मस्स विपाकेन एवमाहारा एवंसुखदुक्खप्पटिसंवेदिनियो’ति …पे… ता च देवता जानामि – ‘इमा देवता इमस्स कम्मस्स विपाकेन एवमाहारा एवंसुखदुक्खप्पटिसंवेदिनियो’ति; नो च खो ता देवता जानामि – ‘इमा देवता एवंदीघायुका एवंचिरट्ठितिका’ति…पे… ता च देवता जानामि – ‘इमा देवता एवंदीघायुका एवंचिरट्ठितिका’ति; नो च खो ता देवता जानामि यदि वा मे इमाहि देवताहि सद्धिं सन्निवुत्थपुब्बं यदि वा न सन्निवुत्थपुब्बन्ति.

‘‘तस्स मय्हं, भिक्खवे, एतदहोसि – ‘सचे खो अहं ओभासञ्चेव सञ्जानेय्यं, रूपानि च पस्सेय्यं, ताहि च देवताहि सद्धिं सन्तिट्ठेय्यं सल्लपेय्यं साकच्छं समापज्जेय्यं , ता च देवता जानेय्यं – ‘इमा देवता अमुकम्हा वा अमुकम्हा वा देवनिकाया’ति, ता च देवता जानेय्यं – ‘इमा देवता इमस्स कम्मस्स विपाकेन इतो चुता तत्थ उपपन्ना’ति, ता च देवता जानेय्यं – ‘इमा देवता एवमाहारा एवंसुखदुक्खप्पटिसंवेदिनियो’ति, ता च देवता जानेय्यं – ‘इमा देवता एवंदीघायुका एवंचिरट्ठितिका’ति, ता च देवता जानेय्यं यदि वा मे इमाहि देवताहि सद्धिं सन्निवुत्थपुब्बं यदि वा न सन्निवुत्थपुब्बन्ति; एवं मे इदं ञाणदस्सनं परिसुद्धतरं अस्सा’’’ति.

‘‘सो खो अहं, भिक्खवे, अपरेन समयेन अप्पमत्तो आतापी पहितत्तो विहरन्तो ओभासञ्चेव सञ्जानामि, रूपानि च पस्सामि, ताहि च देवताहि सद्धिं सन्तिट्ठामि सल्लपामि साकच्छं समापज्जामि, ता च देवता जानामि – ‘इमा देवता अमुकम्हा वा अमुकम्हा वा देवनिकाया’ति, ता च देवता जानामि – ‘इमा देवता इमस्स कम्मस्स विपाकेन इतो चुता तत्थ उपपन्ना’ति, ता च देवता जानामि – ‘इमा देवता एवमाहारा एवंसुखदुक्खप्पटिसंवेदिनियो’ति , ता च देवता जानामि – ‘इमा देवता एवंदीघायुका एवंचिरट्ठितिका’ति, ता च देवता जानामि यदि वा मे देवताहि सद्धिं सन्निवुत्थपुब्बं यदि वा न सन्निवुत्थपुब्बन्ति.

‘‘यावकीवञ्च मे, भिक्खवे, एवं अट्ठपरिवट्टं अधिदेवञाणदस्सनं न सुविसुद्धं अहोसि, नेव तावाहं, भिक्खवे, ‘सदेवके लोके समारके सब्रह्मके सस्समणब्राह्मणिया पजाय सदेवमनुस्साय अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धो’ति [अभिसम्बुद्धो (सी. स्या. पी.)] पच्चञ्ञासिं. यतो च खो मे , भिक्खवे, एवं अट्ठपरिवट्टं अधिदेवञाणदस्सनं सुविसुद्धं अहोसि, अथाहं, भिक्खवे, ‘सदेवके लोके समारके सब्रह्मके सस्समणब्राह्मणिया पजाय सदेवमनुस्साय अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धो’ति पच्चञ्ञासिं; ञाणञ्च पन मे दस्सनं उदपादि; अकुप्पा मे चेतोविमुत्ति [विमुत्ति (क. सी. क.)]; अयमन्तिमा जाति नत्थि दानि पुनब्भवो’’ति. चतुत्थं.

५. अभिभायतनसुत्तं

६५. [दी. नि. ३.३३८, ३५८; अ. नि. १०.२९] ‘‘अट्ठिमानि, भिक्खवे, अभिभायतनानि. कतमानि अट्ठ? अज्झत्तं रूपसञ्ञी एको बहिद्धा रूपानि पस्सति परित्तानि सुवण्णदुब्बण्णानि. ‘तानि अभिभुय्य जानामि पस्सामी’ति, एवंसञ्ञी होति. इदं पठमं अभिभायतनं.

‘‘अज्झत्तं रूपसञ्ञी एको बहिद्धा रूपानि पस्सति अप्पमाणानि सुवण्णदुब्बण्णानि. ‘तानि अभिभुय्य जानामि पस्सामी’ति, एवंसञ्ञी होति. इदं दुतियं अभिभायतनं.

‘‘अज्झत्तं अरूपसञ्ञी एको बहिद्धा रूपानि पस्सति परित्तानि सुवण्णदुब्बण्णानि. ‘तानि अभिभुय्य जानामि पस्सामी’ति, एवंसञ्ञी होति. इदं ततियं अभिभायतनं.

‘‘अज्झत्तं अरूपसञ्ञी एको बहिद्धा रूपानि पस्सति अप्पमाणानि सुवण्णदुब्बण्णानि. ‘तानि अभिभुय्य जानामि पस्सामी’ति, एवंसञ्ञी होति. इदं चतुत्थं अभिभायतनं.

‘‘अज्झत्तं अरूपसञ्ञी एको बहिद्धा रूपानि पस्सति नीलानि नीलवण्णानि नीलनिदस्सनानि नीलनिभासानि. ‘तानि अभिभुय्य जानामि पस्सामी’ति, एवंसञ्ञी होति. इदं पञ्चमं अभिभायतनं.

‘‘अज्झत्तं अरूपसञ्ञी एको बहिद्धा रूपानि पस्सति पीतानि पीतवण्णानि पीतनिदस्सनानि पीतनिभासानि. ‘तानि अभिभुय्य जानामि पस्सामी’ति, एवंसञ्ञी होति. इदं छट्ठं अभिभायतनं.

‘‘अज्झत्तं अरूपसञ्ञी एको बहिद्धा रूपानि पस्सति लोहितकानि लोहितकवण्णानि लोहितकनिदस्सनानि लोहितकनिभासानि. ‘तानि अभिभुय्य जानामि पस्सामी’ति, एवंसञ्ञी होति. इदं सत्तमं अभिभायतनं.

‘‘अज्झत्तं अरूपसञ्ञी एको बहिद्धा रूपानि पस्सति ओदातानि ओदातवण्णानि ओदातनिदस्सनानि ओदातनिभासानि. ‘तानि अभिभुय्य जानामि पस्सामी’ति, एवंसञ्ञी होति. इदं अट्ठमं अभिभायतनं. इमानि खो, भिक्खवे, अट्ठ अभिभायतनानी’’ति. पञ्चमं.

६. विमोक्खसुत्तं

६६. ‘‘अट्ठिमे, भिक्खवे, विमोक्खा. कतमे अट्ठ? रूपी रूपानि पस्सति. अयं पठमो विमोक्खो.

‘‘अज्झत्तं अरूपसञ्ञी, बहिद्धा [अरूपसञ्ञी एको बहिद्धा (स्या. पी. क.) दी. नि. २.१२९; दी. नि. ३.३३८, ३५८; अ. नि. ८.११९; म. नि. २.२४८ पस्सितब्बं] रूपानि पस्सति. अयं दुतियो विमोक्खो.

‘‘सुभन्तेव अधिमुत्तो होति. अयं ततियो विमोक्खो.

‘‘सब्बसो रूपसञ्ञानं समतिक्कमा पटिघसञ्ञानं अत्थङ्गमा नानत्तसञ्ञानं अमनसिकारा ‘अनन्तो आकासो’ति आकासानञ्चायतनं उपसम्पज्ज विहरति. अयं चतुत्थो विमोक्खो.

‘‘सब्बसो आकासानञ्चायतनं समतिक्कम्म ‘अनन्तं विञ्ञाण’न्ति विञ्ञाणञ्चायतनं उपसम्पज्ज विहरति. अयं पञ्चमो विमोक्खो.

‘‘सब्बसो विञ्ञाणञ्चायतनं समतिक्कम्म ‘नत्थि किञ्ची’ति आकिञ्चञ्ञायतनं उपसम्पज्ज विहरति. अयं छट्ठो विमोक्खो.

‘‘सब्बसो आकिञ्चञ्ञायतनं समतिक्कम्म नेवसञ्ञानासञ्ञायतनं उपसम्पज्ज विहरति. अयं सत्तमो विमोक्खो.

‘‘सब्बसो नेवसञ्ञानासञ्ञायतनं समतिक्कम्म सञ्ञावेदयितनिरोधं उपसम्पज्ज विहरति. अयं अट्ठमो विमोक्खो. इमे खो, भिक्खवे, अट्ठ विमोक्खा’’ति. छट्ठं.

७. अनरियवोहारसुत्तं

६७. ‘‘अट्ठिमे , भिक्खवे, अनरियवोहारा. कतमे अट्ठ? अदिट्ठे दिट्ठवादिता, असुते सुतवादिता, अमुते मुतवादिता, अविञ्ञाते विञ्ञातवादिता, दिट्ठे अदिट्ठवादिता, सुते असुतवादिता, मुते अमुतवादिता, विञ्ञाते अविञ्ञातवादिता. इमे खो, भिक्खवे, अट्ठ अनरियवोहारा’’ति. सत्तमं.

८. अरियवोहारसुत्तं

६८. ‘‘अट्ठिमे, भिक्खवे, अरियवोहारा. कतमे अट्ठ? अदिट्ठे अदिट्ठवादिता, असुते असुतवादिता, अमुते अमुतवादिता, अविञ्ञाते अविञ्ञातवादिता, दिट्ठे दिट्ठवादिता, सुते सुतवादिता, मुते मुतवादिता, विञ्ञाते विञ्ञातवादिता. इमे खो, भिक्खवे, अट्ठ अरियवोहारा’’ति. अट्ठमं.

९. परिसासुत्तं

६९. ‘‘अट्ठिमा, भिक्खवे, परिसा. कतमा अट्ठ? खत्तियपरिसा , ब्राह्मणपरिसा, गहपतिपरिसा, समणपरिसा, चातुमहाराजिकपरिसा, तावतिंसपरिसा, मारपरिसा, ब्रह्मपरिसा. अभिजानामि खो पनाहं, भिक्खवे, अनेकसतं खत्तियपरिसं उपसङ्कमिता. तत्रपि मया सन्निसिन्नपुब्बञ्चेव सल्लपितपुब्बञ्च साकच्छा च समापन्नपुब्बा. तत्थ यादिसको तेसं वण्णो होति तादिसको मय्हं वण्णो होति, यादिसको तेसं सरो होति तादिसको मय्हं सरो होति. धम्मिया च कथाय सन्दस्सेमि समादपेमि समुत्तेजेमि सम्पहंसेमि . भासमानञ्च मं न जानन्ति – ‘को नु खो अयं भासति देवो वा मनुस्सो वा’ति. धम्मिया कथाय सन्दस्सेत्वा समादपेत्वा समुत्तेजेत्वा सम्पहंसेत्वा अन्तरधायामि. अन्तरहितञ्च मं न जानन्ति – ‘को नु खो अयं अन्तरहितो देवो वा मनुस्सो वा’’’ति.

‘‘अभिजानामि खो पनाहं, भिक्खवे, अनेकसतं ब्राह्मणपरिसं…पे… गहपतिपरिसं… समणपरिसं… चातुमहाराजिकपरिसं… तावतिंसपरिसं… मारपरिसं… ब्रह्मपरिसं उपसङ्कमिता. तत्रपि मया सन्निसिन्नपुब्बञ्चेव सल्लपितपुब्बञ्च साकच्छा च समापन्नपुब्बा. तत्थ यादिसको तेसं वण्णो होति तादिसको मय्हं वण्णो होति, यादिसको तेसं सरो होति तादिसको मय्हं सरो होति. धम्मिया च कथाय सन्दस्सेमि समादपेमि समुत्तेजेमि सम्पहंसेमि. भासमानञ्च मं न जानन्ति – ‘को नु खो अयं भासति देवो वा मनुस्सो वा’ति. धम्मिया कथाय सन्दस्सेत्वा समादपेत्वा समुत्तेजेत्वा सम्पहंसेत्वा अन्तरधायामि. अन्तरहितञ्च मं न जानन्ति – ‘को नु खो अयं अन्तरहितो देवो वा मनुस्सो वा’ति. इमा खो, भिक्खवे, अट्ठ परिसा’’ति. नवमं.

१०. भूमिचालसुत्तं

७०. एकं समयं भगवा वेसालियं विहरति महावने कूटागारसालायं. अथ खो भगवा पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय वेसालिं पिण्डाय पाविसि. वेसालियं पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातपटिक्कन्तो आयस्मन्तं आनन्दं आमन्तेसि – ‘‘गण्हाहि, आनन्द, निसीदनं. येन चापालं चेतियं [पावालचेतियं (स्या.), चापालचेतियं (पी. क.)] तेनुपसङ्कमिस्साम दिवाविहाराया’’ति. ‘‘एवं, भन्ते’’ति खो आयस्मा आनन्दो भगवतो पटिस्सुत्वा निसीदनं आदाय भगवन्तं पिट्ठितो पिट्ठितो अनुबन्धि.

अथ खो भगवा येन चापालं चेतियं तेनुपसङ्कमि; उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि. निसज्ज खो भगवा आयस्मन्तं आनन्दं आमन्तेसि – ‘‘रमणीया , आनन्द, वेसाली, रमणीयं उदेनं चेतियं, रमणीयं गोतमकं चेतियं, रमणीयं सत्तम्बं चेतियं, रमणीयं बहुपुत्तकं चेतियं; रमणीयं सारन्ददं चेतियं, रमणीयं चापालं चेतियं. यस्स कस्सचि , आनन्द, चत्तारो इद्धिपादा भाविता बहुलीकता यानीकता वत्थुकता अनुट्ठिता परिचिता सुसमारद्धा, आकङ्खमानो सो, आनन्द, कप्पं वा तिट्ठेय्य कप्पावसेसं वा. तथागतस्स खो, आनन्द, चत्तारो इद्धिपादा भाविता बहुलीकता यानीकता वत्थुकता अनुट्ठिता परिचिता सुसमारद्धा. आकङ्खमानो, आनन्द, तथागतो कप्पं वा तिट्ठेय्य कप्पावसेसं वा’’ति. एवम्पि खो आयस्मा आनन्दो भगवता ओळारिके निमित्ते कयिरमाने ओळारिके ओभासे कयिरमाने नासक्खि पटिविज्झितुं; न भगवन्तं याचि – ‘‘तिट्ठतु, भन्ते, भगवा कप्पं, तिट्ठतु सुगतो कप्पं बहुजनहिताय बहुजनसुखाय लोकानुकम्पाय अत्थाय हिताय सुखाय देवमनुस्सान’’न्ति, यथा तं मारेन परियुट्ठितचित्तो.

दुतियम्पि खो भगवा…पे… ततियम्पि खो भगवा आयस्मन्तं आनन्दं आमन्तेसि – ‘‘रमणीया, आनन्द, वेसाली, रमणीयं उदेनं चेतियं, रमणीयं गोतमकं चेतियं, रमणीयं सत्तम्बं चेतियं, रमणीयं बहुपुत्तकं चेतियं, रमणीयं सारन्ददं चेतियं, रमणीयं चापालं चेतियं. यस्स कस्सचि, आनन्द, चत्तारो इद्धिपादा भाविता बहुलीकता यानीकता वत्थुकता अनुट्ठिता परिचिता सुसमारद्धा, आकङ्खमानो सो, आनन्द, कप्पं वा तिट्ठेय्य कप्पावसेसं वा. तथागतस्स खो, आनन्द, चत्तारो इद्धिपादा भाविता…पे… आकङ्खमानो, आनन्द, तथागतो कप्पं वा तिट्ठेय्य कप्पावसेसं वा’’ति. एवम्पि खो आयस्मा आनन्दो भगवता ओळारिके निमित्ते कयिरमाने ओळारिके ओभासे कयिरमाने नासक्खि पटिविज्झितुं; न भगवन्तं याचि – ‘‘तिट्ठतु, भन्ते, भगवा कप्पं, तिट्ठतु सुगतो कप्पं बहुजनहिताय बहुजनसुखाय लोकानुकम्पाय अत्थाय हिताय सुखाय देवमनुस्सान’’न्ति, यथा तं मारेन परियुट्ठितचित्तो.

अथ खो भगवा आयस्मन्तं आनन्दं आमन्तेसि – ‘‘गच्छ त्वं [गच्छ खो त्वं (सं. नि. ५.८२२) उदा. ५१ पस्सितब्बं], आनन्द, यस्स दानि कालं मञ्ञसी’’ति. ‘‘एवं, भन्ते’’ति खो आयस्मा आनन्दो भगवतो पटिस्सुत्वा उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा भगवतो अविदूरे अञ्ञतरस्मिं रुक्खमूले निसीदि. अथ खो मारो पापिमा अचिरपक्कन्ते आयस्मन्ते आनन्दे भगवन्तं एतदवोच –

‘‘परिनिब्बातु दानि, भन्ते, भगवा, परिनिब्बातु सुगतो. परिनिब्बानकालो दानि, भन्ते , भगवतो. भासिता खो पनेसा, भन्ते, भगवता वाचा – ‘न तावाहं, पापिम, परिनिब्बायिस्सामि याव मे भिक्खू न सावका भविस्सन्ति वियत्ता विनीता विसारदा पत्तयोगक्खेमा [इदं पदं दी. नि. २.१६८ च सं. नि. ५.८२२ च न दिस्सति] बहुस्सुता धम्मधरा धम्मानुधम्मप्पटिपन्ना सामीचिप्पटिपन्ना अनुधम्मचारिनो, सकं आचरियकं उग्गहेत्वा आचिक्खिस्सन्ति देसेस्सन्ति पञ्ञपेस्सन्ति पट्ठपेस्सन्ति विवरिस्सन्ति विभजिस्सन्ति उत्तानीकरिस्सन्ति उप्पन्नं परप्पवादं सहधम्मेन सुनिग्गहितं निग्गहेत्वा सप्पाटिहारियं धम्मं देसेस्सन्ती’ति. एतरहि, भन्ते, भिक्खू भगवतो सावका वियत्ता विनीता विसारदा पत्तयोगक्खेमा बहुस्सुता धम्मधरा धम्मानुधम्मप्पटिपन्ना सामीचिप्पटिपन्ना अनुधम्मचारिनो, सकं आचरियकं उग्गहेत्वा आचिक्खन्ति देसेन्ति पञ्ञपेन्ति पट्ठपेन्ति विवरन्ति विभजन्ति उत्तानीकरोन्ति उप्पन्नं परप्पवादं सहधम्मेन सुनिग्गहितं निग्गहेत्वा सप्पाटिहारियं धम्मं देसेन्ति.

‘‘परिनिब्बातु दानि, भन्ते, भगवा, परिनिब्बातु सुगतो. परिनिब्बानकालो दानि, भन्ते, भगवतो. भासिता खो पनेसा, भन्ते, भगवता वाचा – ‘न तावाहं, पापिम, परिनिब्बायिस्सामि याव मे भिक्खुनियो न साविका भविस्सन्ति…पे… याव मे उपासका न सावका भविस्सन्ति…पे… याव मे उपासिका न साविका भविस्सन्ति वियत्ता विनीता विसारदा पत्तयोगक्खेमा बहुस्सुता धम्मधरा धम्मानुधम्मप्पटिपन्ना सामीचिप्पटिपन्ना अनुधम्मचारिनियो, सकं आचरियकं उग्गहेत्वा आचिक्खिस्सन्ति देसेस्सन्ति पञ्ञपेस्सन्ति पट्ठपेस्सन्ति विवरिस्सन्ति विभजिस्सन्ति उत्तानीकरिस्सन्ति, उप्पन्नं परप्पवादं सहधम्मेन सुनिग्गहितं निग्गहेत्वा सप्पाटिहारियं धम्मं देसेस्सन्ती’ति. एतरहि, भन्ते, उपासिका भगवतो साविका वियत्ता विनीता विसारदा पत्तयोगक्खेमा बहुस्सुता धम्मधरा धम्मानुधम्मप्पटिपन्ना सामीचिप्पटिपन्ना अनुधम्मचारिनियो, सकं आचरियकं उग्गहेत्वा आचिक्खन्ति देसेन्ति पञ्ञपेन्ति पट्ठपेन्ति विवरन्ति विभजन्ति उत्तानीकरोन्ति, उप्पन्नं परप्पवादं सहधम्मेन सुनिग्गहितं निग्गहेत्वा सप्पाटिहारियं धम्मं देसेन्ति.

‘‘परिनिब्बातु दानि, भन्ते, भगवा, परिनिब्बातु सुगतो. परिनिब्बानकालो दानि, भन्ते, भगवतो. भासिता खो पनेसा, भन्ते, भगवता वाचा – ‘न तावाहं, पापिम, परिनिब्बायिस्सामि याव मे इदं ब्रह्मचरियं न इद्धञ्चेव भविस्सति फीतञ्च वित्थारिकं बाहुजञ्ञं पुथुभूतं, याव देवमनुस्सेहि सुप्पकासित’न्ति. एतरहि, भन्ते, भगवतो ब्रह्मचरियं इद्धञ्चेव फीतञ्च वित्थारिकं बाहुजञ्ञं पुथुभूतं, याव देवमनुस्सेहि सुप्पकासितं.

‘‘परिनिब्बातु दानि, भन्ते, भगवा, परिनिब्बातु सुगतो. परिनिब्बानकालो दानि, भन्ते, भगवतो’’ति. ‘‘अप्पोस्सुक्को त्वं, पापिम, होहि. नचिरं तथागतस्स परिनिब्बानं भविस्सति. इतो तिण्णं मासानं अच्चयेन तथागतो परिनिब्बायिस्सती’’ति.

अथ खो भगवा चापाले चेतिये सतो सम्पजानो आयुसङ्खारं ओस्सजि. ओस्सट्ठे च भगवता आयुसङ्खारे महाभूमिचालो अहोसि भिंसनको सलोमहंसो, देवदुन्दुभियो च फलिंसु. अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि –

‘‘तुलमतुलञ्च सम्भवं, भवसङ्खारमवस्सजि मुनि;

अज्झत्तरतो समाहितो, अभिन्दि कवचमिवत्तसम्भव’’न्ति.

अथ खो आयस्मतो आनन्दस्स एतदहोसि – ‘‘महा वतायं भूमिचालो; सुमहा वतायं भूमिचालो भिंसनको सलोमहंसो, देवदुन्दुभियो च फलिंसु. को नु खो हेतु, को पच्चयो महतो भूमिचालस्स पातुभावाया’’ति?

अथ खो आयस्मा आनन्दो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो आयस्मा आनन्दो भगवन्तं एतदवोच – ‘‘महा वतायं, भन्ते, भूमिचालो ; सुमहा वतायं, भन्ते, भूमिचालो भिंसनको सलोमहंसो, देवदुन्दुभियो च फलिंसु. को नु खो, भन्ते, हेतु, को पच्चयो महतो भूमिचालस्स पातुभावाया’’ति?

‘‘अट्ठिमे, आनन्द, हेतू, अट्ठ पच्चया महतो भूमिचालस्स पातुभावाय. कतमे अट्ठ? अयं, आनन्द, महापथवी उदके पतिट्ठिता; उदकं वाते पतिट्ठितं; वातो आकासट्ठो होति. सो, आनन्द, समयो यं महावाता वायन्ति; महावाता वायन्ता उदकं कम्पेन्ति; उदकं कम्पितं पथविं कम्पेति. अयं, आनन्द, पठमो हेतु, पठमो पच्चयो महतो भूमिचालस्स पातुभावाय.

‘‘पुन चपरं, आनन्द, समणो वा ब्राह्मणो वा इद्धिमा चेतोवसिप्पत्तो देवता वा महिद्धिका महानुभावा. तस्स परित्ता पथवीसञ्ञा भाविता होति, अप्पमाणा आपोसञ्ञा. सो इमं पथविं कम्पेति सङ्कम्पेति सम्पकम्पेति सम्पवेधेति. अयं, आनन्द, दुतियो हेतु, दुतियो पच्चयो महतो भूमिचालस्स पातुभावाय.

‘‘पुन चपरं, आनन्द, यदा बोधिसत्तो तुसिता काया चवित्वा सतो सम्पजानो मातुकुच्छिं ओक्कमति, तदायं पथवी कम्पति सङ्कम्पति सम्पकम्पति सम्पवेधति. अयं, आनन्द, ततियो हेतु; ततियो पच्चयो महतो भूमिचालस्स पातुभावाय.

‘‘पुन चपरं, आनन्द, यदा बोधिसत्तो सतो सम्पजानो मातुकुच्छिस्मा निक्खमति, तदायं पथवी कम्पति सङ्कम्पति सम्पकम्पति सम्पवेधति. अयं, आनन्द, चतुत्थो हेतु, चतुत्थो पच्चयो महतो भूमिचालस्स पातुभावाय.

‘‘पुन चपरं, आनन्द, यदा तथागतो अनुत्तरं सम्मासम्बोधिं अभिसम्बुज्झति, तदायं पथवी कम्पति सङ्कम्पति सम्पकम्पति सम्पवेधति. अयं, आनन्द, पञ्चमो हेतु, पञ्चमो पच्चयो महतो भूमिचालस्स पातुभावाय.

‘‘पुन चपरं, आनन्द, यदा तथागतो अनुत्तरं धम्मचक्कं पवत्तेति, तदायं पथवी कम्पति सङ्कम्पति सम्पकम्पति सम्पवेधति. अयं, आनन्द, छट्ठो हेतु, छट्ठो पच्चयो महतो भूमिचालस्स पातुभावाय.

‘‘पुन चपरं, आनन्द, यदा तथागतो सतो सम्पजानो आयुसङ्खारं ओस्सज्जति, तदायं पथवी कम्पति सङ्कम्पति सम्पकम्पति सम्पवेधति. अयं, आनन्द, सत्तमो हेतु, सत्तमो पच्चयो महतो भूमिचालस्स पातुभावाय.

‘‘पुन चपरं, आनन्द, यदा तथागतो अनुपादिसेसाय निब्बानधातुया परिनिब्बायति, तदायं पथवी कम्पति सङ्कम्पति सम्पकम्पति सम्पवेधति. अयं, आनन्द, अट्ठमो हेतु, अट्ठमो पच्चयो महतो भूमिचालस्स पातुभावाय. इमे खो, आनन्द, अट्ठ हेतू, अट्ठ पच्चया महतो भूमिचालस्स पातुभावाया’’ति. दसमं.

भूमिचालवग्गो दुतियो.

तस्सुद्दानं –

इच्छा अलञ्च संखित्तं, गया अभिभुना सह;

विमोक्खो द्वे च वोहारा, परिसा भूमिचालेनाति.