📜

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स

अङ्गुत्तरनिकायो

नवकनिपातपाळि

१. पठमपण्णासकं

१. सम्बोधिवग्गो

१. सम्बोधिसुत्तं

. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तत्र खो भगवा भिक्खू आमन्तेसि –

‘‘सचे, भिक्खवे, अञ्ञतित्थिया परिब्बाजका एवं पुच्छेय्युं – ‘सम्बोधिपक्खिकानं [सम्बोधपक्खिकानं (सी. स्या. पी.)], आवुसो, धम्मानं का उपनिसा भावनाया’ति, एवं पुट्ठा तुम्हे, भिक्खवे, तेसं अञ्ञतित्थियानं परिब्बाजकानं किन्ति ब्याकरेय्याथा’’ति? ‘‘भगवंमूलका नो, भन्ते, धम्मा…पे… भगवतो सुत्वा भिक्खू धारेस्सन्ती’’ति.

‘‘तेन हि, भिक्खवे, सुणाथ, साधुकं मनसि करोथ; भासिस्सामी’’ति. ‘‘एवं, भन्ते’’ति खो ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच –

‘‘सचे, भिक्खवे, अञ्ञतित्थिया परिब्बाजका एवं पुच्छेय्युं – ‘सम्बोधिपक्खिकानं, आवुसो, धम्मानं का उपनिसा भावनाया’ति, एवं पुट्ठा तुम्हे, भिक्खवे, तेसं अञ्ञतित्थियानं परिब्बाजकानं एवं ब्याकरेय्याथ

‘‘इधावुसो, भिक्खु कल्याणमित्तो होति कल्याणसहायो कल्याणसम्पवङ्को . सम्बोधिपक्खिकानं, आवुसो, धम्मानं अयं पठमा उपनिसा भावनाय.

‘‘पुन चपरं, आवुसो, भिक्खु सीलवा होति, पातिमोक्खसंवरसंवुतो विहरति आचारगोचरसम्पन्नो अणुमत्तेसु वज्जेसु भयदस्सावी, समादाय सिक्खति सिक्खापदेसु. सम्बोधिपक्खिकानं, आवुसो, धम्मानं अयं दुतिया उपनिसा भावनाय.

‘‘पुन चपरं, आवुसो, भिक्खु यायं कथा अभिसल्लेखिका चेतोविवरणसप्पाया, सेय्यथिदं – अप्पिच्छकथा सन्तुट्ठिकथा पविवेककथा असंसग्गकथा वीरियारम्भकथा सीलकथा समाधिकथा पञ्ञाकथा विमुत्तिकथा विमुत्तिञाणदस्सनकथा, एवरूपिया कथाय निकामलाभी होति अकिच्छलाभी अकसिरलाभी. सम्बोधिपक्खिकानं, आवुसो, धम्मानं अयं ततिया उपनिसा भावनाय.

‘‘पुन चपरं, आवुसो, भिक्खु आरद्धवीरियो विहरति अकुसलानं धम्मानं पहानाय, कुसलानं धम्मानं उपसम्पदाय, थामवा दळ्हपरक्कमो अनिक्खित्तधुरो कुसलेसु धम्मेसु. सम्बोधिपक्खिकानं, आवुसो, धम्मानं अयं चतुत्थी उपनिसा भावनाय.

‘‘पुन चपरं, आवुसो, भिक्खु पञ्ञवा होति उदयत्थगामिनिया पञ्ञाय समन्नागतो अरियाय निब्बेधिकाय सम्मा दुक्खक्खयगामिनिया. सम्बोधिपक्खिकानं, आवुसो, धम्मानं अयं पञ्चमी उपनिसा भावनाय’’.

‘‘कल्याणमित्तस्सेतं , भिक्खवे, भिक्खुनो पाटिकङ्खं कल्याणसहायस्स कल्याणसम्पवङ्कस्स – सीलवा भविस्सति, पातिमोक्खसंवरसंवुतो विहरिस्सति आचारगोचरसम्पन्नो अणुमत्तेसु वज्जेसु भयदस्सावी, समादाय सिक्खिस्सति सिक्खापदेसु.

‘‘कल्याणमित्तस्सेतं, भिक्खवे, भिक्खुनो पाटिकङ्खं कल्याणसहायस्स कल्याणसम्पवङ्कस्स – यायं कथा अभिसल्लेखिका चेतोविवरणसप्पाया, सेय्यथिदं – अप्पिच्छकथा सन्तुट्ठिकथा पविवेककथा असंसग्गकथा वीरियारम्भकथा सीलकथा समाधिकथा पञ्ञाकथा विमुत्तिकथा विमुत्तिञाणदस्सनकथा, एवरूपिया कथाय निकामलाभी भविस्सति अकिच्छलाभी अकसिरलाभी.

‘‘कल्याणमित्तस्सेतं, भिक्खवे, भिक्खुनो पाटिकङ्खं कल्याणसहायस्स कल्याणसम्पवङ्कस्स – आरद्धवीरियो विहरिस्सति अकुसलानं धम्मानं पहानाय, कुसलानं धम्मानं उपसम्पदाय, थामवा दळ्हपरक्कमो अनिक्खित्तधुरो कुसलेसु धम्मेसु.

‘‘कल्याणमित्तस्सेतं, भिक्खवे, भिक्खुनो पाटिकङ्खं कल्याणसहायस्स कल्याणसम्पवङ्कस्स – पञ्ञवा भविस्सति उदयत्थगामिनिया पञ्ञाय समन्नागतो अरियाय निब्बेधिकाय सम्मा दुक्खक्खयगामिनिया.

‘‘तेन च पन, भिक्खवे, भिक्खुना इमेसु पञ्चसु धम्मेसु पतिट्ठाय चत्तारो धम्मा उत्तरि [उत्तरिं (सी. स्या. पी.)] भावेतब्बा – असुभा भावेतब्बा रागस्स पहानाय, मेत्ता भावेतब्बा ब्यापादस्स पहानाय, आनापानस्सति [आनापानसति (सी. पी.)] भावेतब्बा वितक्कुपच्छेदाय, अनिच्चसञ्ञा भावेतब्बा अस्मिमानसमुग्घाताय. अनिच्चसञ्ञिनो, भिक्खवे, अनत्तसञ्ञा सण्ठाति. अनत्तसञ्ञी अस्मिमानसमुग्घातं पापुणाति दिट्ठेव धम्मे निब्बान’’न्ति . पठमं.

२. निस्सयसुत्तं

. अथ खो अञ्ञतरो भिक्खु येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं…पे… एकमन्तं निसिन्नो खो सो भिक्खु भगवन्तं एतदवोच – ‘‘‘निस्सयसम्पन्नो निस्सयसम्पन्नो’ति, भन्ते, वुच्चति. कित्तावता नु खो, भन्ते, भिक्खु निस्सयसम्पन्नो होती’’ति? ‘‘सद्धं चे, भिक्खु, भिक्खु निस्साय अकुसलं पजहति कुसलं भावेति, पहीनमेवस्स तं अकुसलं होति. हिरिं चे, भिक्खु, भिक्खु निस्साय…पे… ओत्तप्पं चे, भिक्खु, भिक्खु निस्साय…पे… वीरियं चे, भिक्खु, भिक्खु निस्साय…पे… पञ्ञं चे, भिक्खु, भिक्खु निस्साय अकुसलं पजहति कुसलं भावेति, पहीनमेवस्स तं अकुसलं होति . तं हिस्स भिक्खुनो अकुसलं पहीनं होति सुप्पहीनं, यंस अरियाय पञ्ञाय दिस्वा पहीनं’’.

‘‘तेन च पन, भिक्खु, भिक्खुना इमेसु पञ्चसु धम्मेसु पतिट्ठाय चत्तारो उपनिस्साय विहातब्बा. कतमे चत्तारो? इध, भिक्खु, भिक्खु सङ्खायेकं पटिसेवति, सङ्खायेकं अधिवासेति, सङ्खायेकं परिवज्जेति, सङ्खायेकं विनोदेति. एवं खो, भिक्खु, भिक्खु निस्सयसम्पन्नो होती’’ति. दुतियं.

३. मेघियसुत्तं

. एकं समयं भगवा चालिकायं विहरति चालिकापब्बते. तेन खो पन समयेन आयस्मा मेघियो भगवतो उपट्ठाको होति. अथ खो आयस्मा मेघियो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं अट्ठासि. एकमन्तं ठितो खो आयस्मा मेघियो भगवन्तं एतदवोच – ‘‘इच्छामहं, भन्ते, जन्तुगामं [जतुगामं (सी. अट्ठ., स्या. अट्ठ.), जत्तुगामं (क. अट्ठकथायम्पि पाठन्तरं)] पिण्डाय पविसितु’’न्ति. ‘‘यस्स दानि त्वं, मेघिय, कालं मञ्ञसी’’ति.

अथ खो आयस्मा मेघियो पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय जन्तुगामं पिण्डाय पाविसि. जन्तुगामे पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातपटिक्कन्तो येन किमिकाळाय नदिया तीरं तेनुपसङ्कमि. अद्दसा खो आयस्मा मेघियो किमिकाळाय नदिया तीरे जङ्घाविहारं [जङ्घविहारं (स्या. क.)] अनुचङ्कममानो अनुविचरमानो अम्बवनं पासादिकं रमणीयं. दिस्वानस्स एतदहोसि – ‘‘पासादिकं वतिदं अम्बवनं रमणीयं, अलं वतिदं कुलपुत्तस्स पधानत्थिकस्स पधानाय. सचे मं भगवा अनुजानेय्य, आगच्छेय्याहं इमं अम्बवनं पधानाया’’ति.

अथ खो आयस्मा मेघियो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो आयस्मा मेघियो भगवन्तं एतदवोच – ‘‘इधाहं, भन्ते, पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय जन्तुगामं पिण्डाय पाविसिं. जन्तुगामे पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातपटिक्कन्तो येन किमिकाळाय नदिया तीरं तेनुपसङ्कमिं. अद्दसं खो अहं, भन्ते, किमिकाळाय नदिया तीरे जङ्घाविहारं अनुचङ्कममानो अनुविचरमानो अम्बवनं पासादिकं रमणीयं. दिस्वान मे एतदहोसि – ‘पासादिकं वतिदं अम्बवनं रमणीयं. अलं वतिदं कुलपुत्तस्स पधानत्थिकस्स पधानाय. सचे मं भगवा अनुजानेय्य, आगच्छेय्याहं इमं अम्बवनं पधानाया’ति. सचे मं भगवा अनुजानेय्य, गच्छेय्याहं तं अम्बवनं पधानाया’’ति. ‘‘आगमेहि ताव, मेघिय ! एककम्हि [एककम्हा (सी. पी.)] ताव [वत (क.)] याव अञ्ञोपि कोचि भिक्खु आगच्छती’’ति [दिस्सतूति (सब्बत्थ, टीकायम्पि पाठन्तरं), आगच्छतूति, दिस्सतीति (टीकायं पाठन्तरानि)].

दुतियम्पि खो आयस्मा मेघियो भगवन्तं एतदवोच – ‘‘भगवतो, भन्ते, नत्थि किञ्चि उत्तरि करणीयं, नत्थि कतस्स पटिचयो. मय्हं खो पन, भन्ते, अत्थि उत्तरि करणीयं, अत्थि कतस्स पटिचयो. सचे मं भगवा अनुजानेय्य, गच्छेय्याहं तं अम्बवनं पधानाया’’ति. ‘‘आगमेहि ताव, मेघिय, एककम्हि ताव याव अञ्ञोपि कोचि भिक्खु आगच्छती’’ति.

ततियम्पि खो आयस्मा मेघियो भगवन्तं एतदवोच – ‘‘भगवतो, भन्ते, नत्थि किञ्चि उत्तरि करणीयं, नत्थि कतस्स पटिचयो. मय्हं खो पन, भन्ते, अत्थि उत्तरि करणीयं, अत्थि कतस्स पटिचयो. सचे मं भगवा अनुजानेय्य, गच्छेय्याहं तं अम्बवनं पधानाया’’ति. ‘‘पधानन्ति खो, मेघिय, वदमानं किन्ति वदेय्याम! यस्स दानि त्वं, मेघिय, कालं मञ्ञसी’’ति.

अथ खो आयस्मा मेघियो उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा येन तं अम्बवनं तेनुपसङ्कमि; उपसङ्कमित्वा तं अम्बवनं अज्झोगाहेत्वा अञ्ञतरस्मिं रुक्खमूले दिवाविहारं निसीदि. अथ खो आयस्मतो मेघियस्स तस्मिं अम्बवने विहरन्तस्स येभुय्येन तयो पापका अकुसला वितक्का समुदाचरन्ति, सेय्यथिदं – कामवितक्को, ब्यापादवितक्को, विहिंसावितक्को. अथ खो आयस्मतो मेघियस्स एतदहोसि – ‘‘अच्छरियं वत भो, अब्भुतं वत भो! सद्धाय च वतम्हा अगारस्मा अनगारियं पब्बजिता; अथ च पनिमेहि तीहि पापकेहि अकुसलेहि वितक्केहि अन्वासत्ता – कामवितक्केन, ब्यापादवितक्केन, विहिंसावितक्केना’’ति.

अथ खो आयस्मा मेघियो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो आयस्मा मेघियो भगवन्तं एतदवोच –

‘‘इध मय्हं, भन्ते, तस्मिं अम्बवने विहरन्तस्स येभुय्येन तयो पापका अकुसला वितक्का समुदाचरन्ति, सेय्यथिदं – कामवितक्को, ब्यापादवितक्को, विहिंसावितक्को. तस्स मय्हं, भन्ते, एतदहोसि – ‘अच्छरियं वत भो, अब्भुतं वत भो! सद्धाय च वतम्हा अगारस्मा अनगारियं पब्बजिता; अथ च पनिमेहि तीहि पापकेहि अकुसलेहि वितक्केहि अन्वासत्ता – कामवितक्केन, ब्यापादवितक्केन, विहिंसावितक्केनाति’’’.

‘‘अपरिपक्काय, मेघिय, चेतोविमुत्तिया पञ्च धम्मा परिपक्काय संवत्तन्ति. कतमे पञ्च? इध, मेघिय, भिक्खु कल्याणमित्तो होति कल्याणसहायो कल्याणसम्पवङ्को. अपरिपक्काय, मेघिय, चेतोविमुत्तिया अयं पठमो धम्मो परिपक्काय संवत्तति.

‘‘पुन चपरं, मेघिय, भिक्खु सीलवा होति, पातिमोक्खसंवरसंवुतो विहरति आचारगोचरसम्पन्नो अणुमत्तेसु वज्जेसु भयदस्सावी, समादाय सिक्खति सिक्खापदेसु. अपरिपक्काय, मेघिय, चेतोविमुत्तिया अयं दुतियो धम्मो परिपक्काय संवत्तति.

‘‘पुन चपरं, मेघिय, यायं कथा अभिसल्लेखिका चेतोविवरणसप्पाया, सेय्यथिदं – अप्पिच्छकथा सन्तुट्ठिकथा पविवेककथा असंसग्गकथा वीरियारम्भकथा सीलकथा समाधिकथा पञ्ञाकथा विमुत्तिकथा विमुत्तिञाणदस्सनकथा, एवरूपिया कथाय निकामलाभी होति अकिच्छलाभी अकसिरलाभी. अपरिपक्काय, मेघिय, चेतोविमुत्तिया अयं ततियो धम्मो परिपक्काय संवत्तति.

‘‘पुन चपरं, मेघिय, भिक्खु आरद्धवीरियो विहरति अकुसलानं धम्मानं पहानाय, कुसलानं धम्मानं उपसम्पदाय, थामवा दळ्हपरक्कमो अनिक्खित्तधुरो कुसलेसु धम्मेसु. अपरिपक्काय, मेघिय, चेतोविमुत्तिया अयं चतुत्थो धम्मो परिपक्काय संवत्तति.

‘‘पुन चपरं, मेघिय, भिक्खु पञ्ञवा होति उदयत्थगामिनिया पञ्ञाय समन्नागतो अरियाय निब्बेधिकाय सम्मा दुक्खक्खयगामिनिया. अपरिपक्काय, मेघिय, चेतोविमुत्तिया अयं पञ्चमो धम्मो परिपक्काय संवत्तति.

‘‘कल्याणमित्तस्सेतं , मेघिय, भिक्खुनो पाटिकङ्खं कल्याणसहायस्स कल्याणसम्पवङ्कस्स – ‘सीलवा भविस्सति…पे. … समादाय सिक्खिस्सति सिक्खापदेसु’’’.

‘‘कल्याणमित्तस्सेतं, मेघिय, भिक्खुनो पाटिकङ्खं कल्याणसहायस्स कल्याणसम्पवङ्कस्स – ‘यायं कथा अभिसल्लेखिका चेतोविवरणसप्पाया, सेय्यथिदं – अप्पिच्छकथा…पे… विमुत्तिञाणदस्सनकथा, एवरूपिया कथाय निकामलाभी भविस्सति अकिच्छलाभी अकसिरलाभी’’’.

‘‘कल्याणमित्तस्सेतं, मेघिय, भिक्खुनो पाटिकङ्खं कल्याणसहायस्स कल्याणसम्पवङ्कस्स – ‘आरद्धवीरियो विहरिस्सति…पे… अनिक्खित्तधुरो कुसलेसु धम्मेसु’’’.

‘‘कल्याणमित्तस्सेतं , मेघिय, भिक्खुनो पाटिकङ्खं कल्याणसहायस्स कल्याणसम्पवङ्कस्स – ‘पञ्ञवा भविस्सति…पे… सम्मादुक्खक्खयगामिनिया’’’.

‘‘तेन च पन, मेघिय, भिक्खुना इमेसु पञ्चसु धम्मेसु पतिट्ठाय चत्तारो धम्मा उत्तरि भावेतब्बा – असुभा भावेतब्बा रागस्स पहानाय, मेत्ता भावेतब्बा ब्यापादस्स पहानाय, आनापानस्सति भावेतब्बा वितक्कुपच्छेदाय, अनिच्चसञ्ञा भावेतब्बा अस्मिमानसमुग्घाताय. अनिच्चसञ्ञिनो, मेघिय, अनत्तसञ्ञा सण्ठाति. अनत्तसञ्ञी अस्मिमानसमुग्घातं पापुणाति दिट्ठेव धम्मे निब्बान’’न्ति. ततियं.

४. नन्दकसुत्तं

. एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तेन खो पन समयेन आयस्मा नन्दको उपट्ठानसालायं भिक्खू धम्मिया कथाय सन्दस्सेति समादपेति समुत्तेजेति सम्पहंसेति. अथ खो भगवा सायन्हसमयं पटिसल्लाना वुट्ठितो येनुपट्ठानसाला तेनुपसङ्कमि; उपसङ्कमित्वा बहिद्वारकोट्ठके अट्ठासि कथापरियोसानं आगमयमानो. अथ खो भगवा कथापरियोसानं विदित्वा उक्कासेत्वा अग्गळं आकोटेसि. विवरिंसु खो ते भिक्खू भगवतो द्वारं.

अथ खो भगवा उपट्ठानसालं पविसित्वा पञ्ञत्तासने निसीदि. निसज्ज खो भगवा आयस्मन्तं नन्दकं एतदवोच – ‘‘दीघो खो त्यायं, नन्दक, धम्मपरियायो भिक्खूनं पटिभासि. अपि मे पिट्ठि आगिलायति बहिद्वारकोट्ठके ठितस्स कथापरियोसानं आगमयमानस्सा’’ति.

एवं वुत्ते आयस्मा नन्दको सारज्जमानरूपो भगवन्तं एतदवोच – ‘‘न खो पन मयं, भन्ते, जानाम ‘भगवा बहिद्वारकोट्ठके ठितो’ति. सचे हि मयं, भन्ते, जानेय्याम ‘भगवा बहिद्वारकोट्ठके ठितो’ति, एत्तकम्पि ( ) [(धम्मं) कत्थचि] नो नप्पटिभासेय्या’’ति.

अथ खो भगवा आयस्मन्तं नन्दकं सारज्जमानरूपं विदित्वा आयस्मन्तं नन्दकं एतदवोच – ‘‘साधु, साधु, नन्दक! एतं खो, नन्दक, तुम्हाकं पतिरूपं कुलपुत्तानं सद्धाय अगारस्मा अनगारियं पब्बजितानं, यं तुम्हे धम्मिया कथाय सन्निसीदेय्याथ. सन्निपतितानं वो, नन्दक, द्वयं करणीयं – धम्मी वा कथा अरियो वा तुण्हीभावो. [अ. नि. ८.७१; ९.१] सद्धो च, नन्दक, भिक्खु होति, नो च सीलवा. एवं सो तेनङ्गेन अपरिपूरो होति. तेन तं अङ्गं परिपूरेतब्बं – ‘किन्ताहं सद्धो च अस्सं सीलवा चा’ति. यतो च खो, नन्दक, भिक्खु सद्धो च होति सीलवा च, एवं सो तेनङ्गेन परिपूरो होति.

‘‘सद्धो च, नन्दक, भिक्खु होति सीलवा च, नो च लाभी अज्झत्तं चेतोसमाधिस्स. एवं सो तेनङ्गेन अपरिपूरो होति. तेन तं अङ्गं परिपूरेतब्बं – ‘किन्ताहं सद्धो च अस्सं सीलवा च लाभी च अज्झत्तं चेतोसमाधिस्सा’ति. यतो च खो, नन्दक, भिक्खु सद्धो च होति सीलवा च लाभी च अज्झत्तं चेतोसमाधिस्स, एवं सो तेनङ्गेन परिपूरो होति.

‘‘सद्धो च, नन्दक, भिक्खु होति सीलवा च लाभी च अज्झत्तं चेतोसमाधिस्स, न लाभी अधिपञ्ञाधम्मविपस्सनाय. एवं सो तेनङ्गेन अपरिपूरो होति. सेय्यथापि, नन्दक, पाणको चतुप्पादको अस्स. तस्स एको पादो ओमको लामको. एवं सो तेनङ्गेन अपरिपूरो अस्स. एवमेवं खो, नन्दक, भिक्खु सद्धो च होति सीलवा च लाभी च अज्झत्तं चेतोसमाधिस्स, न लाभी अधिपञ्ञाधम्मविपस्सनाय. एवं सो तेनङ्गेन अपरिपूरो होति. तेन तं अङ्गं परिपूरेतब्बं – ‘किन्ताहं सद्धो च अस्सं सीलवा च लाभी च अज्झत्तं चेतोसमाधिस्स लाभी च अधिपञ्ञाधम्मविपस्सनाया’’’ति.

‘‘यतो च खो, नन्दक, भिक्खु सद्धो च होति सीलवा च लाभी च अज्झत्तं चेतोसमाधिस्स लाभी च अधिपञ्ञाधम्मविपस्सनाय, एवं सो तेनङ्गेन परिपूरो होती’’ति. इदमवोच भगवा. इदं वत्वान सुगतो उट्ठायासना विहारं पाविसि.

अथ खो आयस्मा नन्दको अचिरपक्कन्तस्स भगवतो भिक्खू आमन्तेसि – ‘‘इदानि, आवुसो, भगवा चतूहि पदेहि केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं पकासेत्वा उट्ठायासना विहारं पविट्ठो – ‘सद्धो च, नन्दक, भिक्खु होति, नो च सीलवा. एवं सो तेनङ्गेन अपरिपूरो होति. तेन तं अङ्गं परिपूरेतब्बं – किन्ताहं सद्धो च अस्सं सीलवा चा’ति. यतो च खो नन्दक भिक्खु सद्धो च होति सीलवा च, एवं सो तेनङ्गेन परिपूरो होति. सद्धो च नन्दक भिक्खु होति सीलवा च, नो च लाभी अज्झत्तं चेतोसमाधिस्स…पे… लाभी च अज्झत्तं चेतोसमाधिस्स, न लाभी अधिपञ्ञाधम्मविपस्सनाय, एवं सो तेनङ्गेन अपरिपूरो होति. सेय्यथापि नन्दक पाणको चतुप्पादको अस्स, तस्स एको पादो ओमको लामको, एवं सो तेनङ्गेन अपरिपूरो अस्स. एवमेवं खो, नन्दक, भिक्खु सद्धो च होति सीलवा च, लाभी च अज्झत्तं चेतोसमाधिस्स, न लाभी अधिपञ्ञाधम्मविपस्सनाय, एवं सो तेनङ्गेन अपरिपूरो होति, तेन तं अङ्गं परिपूरेतब्बं ‘किन्ताहं सद्धो च अस्सं सीलवा च, लाभी च अज्झत्तं चेतोसमाधिस्स, लाभी च अधिपञ्ञाधम्मविपस्सनाया’ति. यतो च खो, नन्दक, भिक्खु सद्धो च होति सीलवा च लाभी च अज्झत्तं चेतोसमाधिस्स लाभी च अधिपञ्ञाधम्मविपस्सनाय, एवं सो तेनङ्गेन परिपूरो होती’’ति.

‘‘पञ्चिमे, आवुसो, आनिसंसा कालेन धम्मस्सवने कालेन धम्मसाकच्छाय. कतमे पञ्च? इधावुसो, भिक्खु भिक्खूनं धम्मं देसेति आदिकल्याणं मज्झेकल्याणं परियोसानकल्याणं सात्थं सब्यञ्जनं, केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं पकासेति. यथा यथा, आवुसो, भिक्खु भिक्खूनं धम्मं देसेति आदिकल्याणं मज्झेकल्याणं परियोसानकल्याणं सात्थं सब्यञ्जनं, केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं पकासेति , तथा तथा सो सत्थु पियो च होति मनापो च गरु च भावनीयो च. अयं, आवुसो, पठमो आनिसंसो कालेन धम्मस्सवने कालेन धम्मसाकच्छाय.

‘‘पुन चपरं, आवुसो, भिक्खु भिक्खूनं धम्मं देसेति आदिकल्याणं मज्झेकल्याणं परियोसानकल्याणं सात्थं सब्यञ्जनं, केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं पकासेति. यथा यथा, आवुसो, भिक्खु भिक्खूनं धम्मं देसेति आदिकल्याणं…पे… ब्रह्मचरियं पकासेति, तथा तथा सो तस्मिं धम्मे अत्थप्पटिसंवेदी च होति धम्मप्पटिसंवेदी च. अयं, आवुसो, दुतियो आनिसंसो कालेन धम्मस्सवने कालेन धम्मसाकच्छाय.

‘‘पुन चपरं, आवुसो, भिक्खु भिक्खूनं धम्मं देसेति आदिकल्याणं मज्झेकल्याणं परियोसानकल्याणं सात्थं सब्यञ्जनं, केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं पकासेति. यथा यथा, आवुसो, भिक्खु भिक्खूनं धम्मं देसेति आदिकल्याणं…पे… ब्रह्मचरियं पकासेति, तथा तथा सो तस्मिं धम्मे गम्भीरं अत्थपदं पञ्ञाय अतिविज्झ पस्सति. अयं, आवुसो, ततियो आनिसंसो कालेन धम्मस्सवने कालेन धम्मसाकच्छाय.

‘‘पुन चपरं, आवुसो, भिक्खु भिक्खूनं धम्मं देसेति आदिकल्याणं…पे… ब्रह्मचरियं पकासेति. यथा यथा, आवुसो, भिक्खु भिक्खूनं धम्मं देसेति आदिकल्याणं…पे… ब्रह्मचरियं पकासेति, तथा तथा नं सब्रह्मचारी उत्तरि सम्भावेन्ति – ‘अद्धा अयमायस्मा पत्तो वा पज्जति वा’. अयं, आवुसो, चतुत्थो आनिसंसो कालेन धम्मस्सवने कालेन धम्मसाकच्छाय.

‘‘पुन चपरं, आवुसो, भिक्खु भिक्खूनं धम्मं देसेति आदिकल्याणं मज्झेकल्याणं परियोसानकल्याणं सात्थं सब्यञ्जनं, केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं पकासेति. यथा यथा, आवुसो, भिक्खु भिक्खूनं धम्मं देसेति आदिकल्याणं मज्झेकल्याणं परियोसानकल्याणं सात्थं सब्यञ्जनं , केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं पकासेति, तत्थ ये खो भिक्खू सेखा अप्पत्तमानसा अनुत्तरं योगक्खेमं पत्थयमाना विहरन्ति, ते तं धम्मं सुत्वा वीरियं आरभन्ति अप्पत्तस्स पत्तिया अनधिगतस्स अधिगमाय असच्छिकतस्स सच्छिकिरियाय. ये पन तत्थ भिक्खू अरहन्तो खीणासवा वुसितवन्तो कतकरणीया ओहितभारा अनुप्पत्तसदत्था परिक्खीणभवसंयोजना सम्मदञ्ञाविमुत्ता, ते तं धम्मं सुत्वा दिट्ठधम्मसुखविहारंयेव अनुयुत्ता विहरन्ति. अयं, आवुसो, पञ्चमो आनिसंसो कालेन धम्मस्सवने कालेन धम्मसाकच्छाय. इमे खो, आवुसो, पञ्च आनिसंसा कालेन धम्मस्सवने कालेन धम्मसाकच्छाया’’ति. चतुत्थं.

५. बलसुत्तं

. ‘‘चत्तारिमानि, भिक्खवे, बलानि. कतमानि चत्तारि? पञ्ञाबलं, वीरियबलं, अनवज्जबलं, सङ्गाहबलं. कतमञ्च, भिक्खवे, पञ्ञाबलं? ये धम्मा कुसला कुसलसङ्खाता ये धम्मा अकुसला अकुसलसङ्खाता ये धम्मा सावज्जा सावज्जसङ्खाता ये धम्मा अनवज्जा अनवज्जसङ्खाता ये धम्मा कण्हा कण्हसङ्खाता ये धम्मा सुक्का सुक्कसङ्खाता ये धम्मा सेवितब्बा सेवितब्बसङ्खाता ये धम्मा असेवितब्बा असेवितब्बसङ्खाता ये धम्मा नालमरिया नालमरियसङ्खाता ये धम्मा अलमरिया अलमरियसङ्खाता, त्यास्स धम्मा पञ्ञाय वोदिट्ठा होन्ति वोचरिता. इदं वुच्चति, भिक्खवे, पञ्ञाबलं.

‘‘कतमञ्च , भिक्खवे, वीरियबलं? ये धम्मा अकुसला अकुसलसङ्खाता ये धम्मा सावज्जा सावज्जसङ्खाता ये धम्मा कण्हा कण्हसङ्खाता ये धम्मा असेवितब्बा असेवितब्बसङ्खाता ये धम्मा नालमरिया नालमरियसङ्खाता, तेसं धम्मानं पहानाय छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति. ये धम्मा कुसला कुसलसङ्खाता ये धम्मा अनवज्जा अनवज्जसङ्खाता ये धम्मा सुक्का सुक्कसङ्खाता ये धम्मा सेवितब्बा सेवितब्बसङ्खाता ये धम्मा अलमरिया अलमरियसङ्खाता, तेसं धम्मानं पटिलाभाय छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति. इदं वुच्चति, भिक्खवे, वीरियबलं.

‘‘कतमञ्च, भिक्खवे, अनवज्जबलं? इध, भिक्खवे, अरियसावको अनवज्जेन कायकम्मेन समन्नागतो होति, अनवज्जेन वचीकम्मेन समन्नागतो होति, अनवज्जेन मनोकम्मेन समन्नागतो होति. इदं वुच्चति, भिक्खवे, अनवज्जबलं.

‘‘कतमञ्च , भिक्खवे, सङ्गाहबलं? चत्तारिमानि, भिक्खवे, सङ्गहवत्थूनि – दानं, पेय्यवज्जं, अत्थचरिया, समानत्तता. एतदग्गं, भिक्खवे, दानानं यदिदं धम्मदानं. एतदग्गं, भिक्खवे, पेय्यवज्जानं यदिदं अत्थिकस्स ओहितसोतस्स पुनप्पुनं धम्मं देसेति. एतदग्गं, भिक्खवे, अत्थचरियानं यदिदं अस्सद्धं सद्धासम्पदाय समादपेति निवेसेति पतिट्ठापेति, दुस्सीलं सीलसम्पदाय… पे… मच्छरिं चागसम्पदाय…पे… दुप्पञ्ञं पञ्ञासम्पदाय समादपेति निवेसेति पतिट्ठापेति. एतदग्गं, भिक्खवे, समानत्ततानं यदिदं सोतापन्नो सोतापन्नस्स समानत्तो, सकदागामी सकदागामिस्स समानत्तो, अनागामी अनागामिस्स समानत्तो, अरहा अरहतो समानत्तो. इदं वुच्चति, भिक्खवे, सङ्गाहबलं. इमानि खो, भिक्खवे, चत्तारि बलानि.

‘‘इमेहि खो, भिक्खवे, चतूहि बलेहि समन्नागतो अरियसावको पञ्च भयानि समतिक्कन्तो होति. कतमानि पञ्च? आजीविकभयं, असिलोकभयं, परिससारज्जभयं, मरणभयं , दुग्गतिभयं. स खो सो, भिक्खवे, अरियसावको इति पटिसञ्चिक्खति – ‘नाहं आजीविकभयस्स भायामि. किस्साहं आजीविकभयस्स भायिस्सामि? अत्थि मे चत्तारि बलानि – पञ्ञाबलं, वीरियबलं, अनवज्जबलं, सङ्गाहबलं. दुप्पञ्ञो खो आजीविकभयस्स भायेय्य. कुसीतो आजीविकभयस्स भायेय्य. सावज्जकायकम्मन्तवचीकम्मन्तमनोकम्मन्तो आजीविकभयस्स भायेय्य. असङ्गाहको आजीविकभयस्स भायेय्य. नाहं असिलोकभयस्स भायामि…पे… नाहं परिससारज्जभयस्स भायामि…पे… नाहं मरणभयस्स भायामि…पे… नाहं दुग्गतिभयस्स भायामि. किस्साहं दुग्गतिभयस्स भायिस्सामि? अत्थि मे चत्तारि बलानि – पञ्ञाबलं, वीरियबलं, अनवज्जबलं, सङ्गाहबलं. दुप्पञ्ञो खो दुग्गतिभयस्स भायेय्य. कुसीतो दुग्गतिभयस्स भायेय्य. सावज्जकायकम्मन्तवचीकम्मन्तमनोकम्मन्तो दुग्गतिभयस्स भायेय्य. असङ्गाहको दुग्गतिभयस्स भायेय्य. इमेहि खो, भिक्खवे, चतूहि बलेहि समन्नागतो अरियसावको इमानि पञ्च भयानि समतिक्कन्तो होती’’ति. पञ्चमं.

६. सेवनासुत्तं

. तत्र खो आयस्मा सारिपुत्तो भिक्खू आमन्तेसि…पे… आयस्मा सारिपुत्तो एतदवोच –

‘‘पुग्गलोपि , आवुसो, दुविधेन वेदितब्बो – सेवितब्बोपि असेवितब्बोपि. चीवरम्पि, आवुसो, दुविधेन वेदितब्बं – सेवितब्बम्पि असेवितब्बम्पि. पिण्डपातोपि, आवुसो, दुविधेन वेदितब्बो – सेवितब्बोपि असेवितब्बोपि. सेनासनम्पि, आवुसो, दुविधेन वेदितब्बं – सेवितब्बम्पि असेवितब्बम्पि. गामनिगमोपि, आवुसो, दुविधेन वेदितब्बो – सेवितब्बोपि असेवितब्बोपि. जनपदपदेसोपि आवुसो, दुविधेन वेदितब्बो – सेवितब्बोपि असेवितब्बोपि.

‘‘‘पुग्गलोपि, आवुसो, दुविधेन वेदितब्बो – सेवितब्बोपि असेवितब्बोपी’ति, इति खो पनेतं वुत्तं. किञ्चेतं पटिच्च वुत्तं? तत्थ यं जञ्ञा पुग्गलं – ‘इमं खो मे पुग्गलं सेवतो अकुसला धम्मा अभिवड्ढन्ति, कुसला धम्मा परिहायन्ति; ये च खो मे पब्बजितेन जीवितपरिक्खारा समुदानेतब्बा चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारा ते च कसिरेन समुदागच्छन्ति; यस्स चम्हि अत्थाय अगारस्मा अनगारियं पब्बजितो सो च मे सामञ्ञत्थो न भावनापारिपूरिं गच्छती’ति, तेनावुसो, पुग्गलेन सो पुग्गलो रत्तिभागं वा दिवसभागं वा सङ्खापि अनापुच्छा पक्कमितब्बं नानुबन्धितब्बो.

‘‘तत्थ यं जञ्ञा पुग्गलं – ‘इमं खो मे पुग्गलं सेवतो अकुसला धम्मा अभिवड्ढन्ति, कुसला धम्मा परिहायन्ति; ये च खो मे पब्बजितेन जीवितपरिक्खारा समुदानेतब्बा चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारा ते च अप्पकसिरेन समुदागच्छन्ति; यस्स चम्हि अत्थाय अगारस्मा अनगारियं पब्बजितो सो च मे सामञ्ञत्थो न भावनापारिपूरिं गच्छती’ति, तेनावुसो, पुग्गलेन सो पुग्गलो सङ्खापि अनापुच्छा पक्कमितब्बं नानुबन्धितब्बो.

‘‘तत्थ यं जञ्ञा पुग्गलं – ‘इमं खो मे पुग्गलं सेवतो अकुसला धम्मा परिहायन्ति, कुसला धम्मा अभिवड्ढन्ति; ये च खो मे पब्बजितेन जीवितपरिक्खारा समुदानेतब्बा चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारा ते च कसिरेन समुदागच्छन्ति; यस्स चम्हि अत्थाय अगारस्मा अनगारियं पब्बजितो सो च मे सामञ्ञत्थो भावनापारिपूरिं गच्छती’ति, तेनावुसो, पुग्गलेन सो पुग्गलो सङ्खापि अनुबन्धितब्बो न पक्कमितब्बं.

‘‘तत्थ यं जञ्ञा पुग्गलं – ‘इमं खो मे पुग्गलं सेवतो अकुसला धम्मा परिहायन्ति, कुसला धम्मा अभिवड्ढन्ति; ये च खो मे पब्बजितेन जीवितपरिक्खारा समुदानेतब्बा चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारा ते च अप्पकसिरेन समुदागच्छन्ति; यस्स चम्हि अत्थाय अगारस्मा अनगारियं पब्बजितो सो च मे सामञ्ञत्थो भावनापारिपूरिं गच्छती’ति, तेनावुसो, पुग्गलेन सो पुग्गलो यावजीवं अनुबन्धितब्बो न पक्कमितब्बं अपि पनुज्जमानेन [पणुज्जमानेन (?)]. ‘पुग्गलोपि, आवुसो, दुविधेन वेदितब्बो – सेवितब्बोपि असेवितब्बोपी’ति, इति यं तं वुत्तं, इदमेतं पटिच्च वुत्तं.

‘‘‘चीवरम्पि, आवुसो, दुविधेन वेदितब्बं – सेवितब्बम्पि असेवितब्बम्पी’ति, इति खो पनेतं वुत्तं. किञ्चेतं पटिच्च वुत्तं? तत्थ यं जञ्ञा चीवरं – ‘इदं खो मे चीवरं सेवतो अकुसला धम्मा अभिवड्ढन्ति, कुसला धम्मा परिहायन्ती’ति, एवरूपं चीवरं न सेवितब्बं . तत्थ यं जञ्ञा चीवरं – ‘इदं खो मे चीवरं सेवतो अकुसला धम्मा परिहायन्ति, कुसला धम्मा अभिवड्ढन्ती’ति, एवरूपं चीवरं सेवितब्बं. ‘चीवरम्पि , आवुसो, दुविधेन वेदितब्बं – सेवितब्बम्पि असेवितब्बम्पी’ति, इति यं तं वुत्तं, इदमेतं पटिच्च वुत्तं.

‘‘‘पिण्डपातोपि, आवुसो, दुविधेन वेदितब्बो – सेवितब्बोपि असेवितब्बोपी’ति, इति खो पनेतं वुत्तं. किञ्चेतं पटिच्च वुत्तं? तत्थ यं जञ्ञा पिण्डपातं – ‘इमं खो मे पिण्डपातं सेवतो अकुसला धम्मा अभिवड्ढन्ति, कुसला धम्मा परिहायन्ती’ति, एवरूपो पिण्डपातो न सेवितब्बो. तत्थ यं जञ्ञा पिण्डपातं – ‘इमं खो मे पिण्डपातं सेवतो अकुसला धम्मा परिहायन्ति, कुसला धम्मा अभिवड्ढन्ती’ति, एवरूपो पिण्डपातो सेवितब्बो. ‘पिण्डपातोपि, आवुसो, दुविधेन वेदितब्बो – सेवितब्बोपि असेवितब्बोपी’ति, इति यं तं वुत्तं, इदमेतं पटिच्च वुत्तं.

‘‘‘सेनासनम्पि, आवुसो, दुविधेन वेदितब्बं – सेवितब्बम्पि असेवितब्बम्पी’ति, इति खो पनेतं वुत्तं. किञ्चेतं पटिच्च वुत्तं? तत्थ यं जञ्ञा सेनासनं – ‘‘इदं खो मे सेनासनं सेवतो अकुसला धम्मा अभिवड्ढन्ति, कुसला धम्मा परिहायन्ती’ति, एवरूपं सेनासनं न सेवितब्बं. तत्थ यं जञ्ञा सेनासनं – ‘इदं खो मे सेनासनं सेवतो अकुसला धम्मा परिहायन्ति , कुसला धम्मा अभिवड्ढन्ती’ति, एवरूपं सेनासनं सेवितब्बं. ‘सेनासनम्पि, आवुसो, दुविधेन वेदितब्बं – सेवितब्बम्पि असेवितब्बम्पी’ति, इति यं तं वुत्तं, इदमेतं पटिच्च वुत्तं.

‘‘‘गामनिगमोपि, आवुसो, दुविधेन वेदितब्बो – सेवितब्बोपि असेवितब्बोपी’ति, इति खो पनेतं वुत्तं. किञ्चेतं पटिच्च वुत्तं? तत्थ यं जञ्ञा गामनिगमं – ‘इमं खो मे गामनिगमं सेवतो अकुसला धम्मा अभिवड्ढन्ति, कुसला धम्मा परिहायन्ती’ति, एवरूपो गामनिगमो न सेवितब्बो. तत्थ यं जञ्ञा गामनिगमं – ‘इमं खो, मे गामनिगमं सेवतो अकुसला धम्मा परिहायन्ति, कुसला धम्मा अभिवड्ढन्ती’ति, एवरूपो गामनिगमो सेवितब्बो. ‘गामनिगमोपि, आवुसो, दुविधेन वेदितब्बो – सेवितब्बोपि असेवितब्बोपी’ति, इति यं तं वुत्तं, इदमेतं पटिच्च वुत्तं.

‘‘‘जनपदपदेसोपि , आवुसो, दुविधेन वेदितब्बो – सेवितब्बोपि असेवितब्बोपी’ति, इति खो पनेतं वुत्तं. किञ्चेतं पटिच्च वुत्तं? तत्थ यं जञ्ञा जनपदपदेसं – ‘इमं खो मे जनपदपदेसं सेवतो अकुसला धम्मा अभिवड्ढन्ति, कुसला धम्मा परिहायन्ती’ति, एवरूपो जनपदपदेसो न सेवितब्बो. तत्थ यं जञ्ञा जनपदपदेसं – ‘इमं खो मे जनपदपदेसं सेवतो अकुसला धम्मा परिहायन्ति, कुसला धम्मा अभिवड्ढन्ती’ति, एवरूपो जनपदपदेसो सेवितब्बो. ‘जनपदपदेसोपि, आवुसो, दुविधेन वेदितब्बो – सेवितब्बोपि असेवितब्बोपी’ति, इति यं तं वुत्तं, इदमेतं पटिच्च वुत्त’’न्ति. छट्ठं.

७. सुतवासुत्तं

. एकं समयं भगवा राजगहे विहरति गिज्झकूटे पब्बते. अथ खो सुतवा परिब्बाजको येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवता सद्धिं सम्मोदि. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो सुतवा परिब्बाजको भगवन्तं एतदवोच –

‘‘एकमिदाहं, भन्ते, समयं भगवा इधेव राजगहे विहरामि गिरिब्बजे. तत्र मे, भन्ते, भगवतो सम्मुखा सुतं सम्मुखा पटिग्गहितं – ‘यो सो, सुतवा [सुतव (स्या.)], भिक्खु अरहं खीणासवो वुसितवा कतकरणीयो ओहितभारो अनुप्पत्तसदत्थो परिक्खीणभवसंयोजनो सम्मदञ्ञाविमुत्तो, अभब्बो सो पञ्च ठानानि अज्झाचरितुं – अभब्बो खीणासवो भिक्खु सञ्चिच्च पाणं जीविता वोरोपेतुं, अभब्बो खीणासवो भिक्खु अदिन्नं थेय्यसङ्खातं आदातुं, अभब्बो खीणासवो भिक्खु मेथुनं धम्मं पटिसेवितुं, अभब्बो खीणासवो भिक्खु सम्पजानमुसा [सम्पजानं मुसा (क. सी.)] भासितुं, अभब्बो खीणासवो भिक्खु सन्निधिकारकं कामे परिभुञ्जितुं सेय्यथापि पुब्बे अगारियभूतो’ति. कच्चि मेतं, भन्ते, भगवतो सुस्सुतं सुग्गहितं सुमनसिकतं सूपधारित’’न्ति?

‘‘तग्घ ते एतं, सुतवा, सुस्सुतं सुग्गहितं सुमनसिकतं सूपधारितं. पुब्बे चाहं, सुतवा, एतरहि च एवं वदामि – ‘यो सो भिक्खु अरहं खीणासवो वुसितवा कतकरणीयो ओहितभारो अनुप्पत्तसदत्थो परिक्खीणभवसंयोजनो सम्मदञ्ञाविमुत्तो, अभब्बो सो नव ठानानि अज्झाचरितुं – अभब्बो खीणासवो भिक्खु सञ्चिच्च पाणं जीविता वोरोपेतुं, अभब्बो खीणासवो भिक्खु अदिन्नं थेय्यसङ्खातं आदातुं, अभब्बो खीणासवो भिक्खु मेथुनं धम्मं पटिसेवितुं, अभब्बो खीणासवो भिक्खु सम्पजानमुसा भासितुं, अभब्बो खीणासवो भिक्खु सन्निधिकारकं कामे परिभुञ्जितुं सेय्यथापि पुब्बे अगारियभूतो, अभब्बो खीणासवो भिक्खु छन्दागतिं गन्तुं, अभब्बो खीणासवो भिक्खु दोसागतिं गन्तुं, अभब्बो खीणासवो भिक्खु मोहागतिं गन्तुं, अभब्बो खीणासवो भिक्खु भयागतिं गन्तुं’. पुब्बे चाहं, सुतवा, एतरहि च एवं वदामि – ‘यो सो भिक्खु अरहं खीणासवो वुसितवा कतकरणीयो ओहितभारो अनुप्पत्तसदत्थो परिक्खीणभवसंयोजनो सम्मदञ्ञाविमुत्तो, अभब्बो सो इमानि नव ठानानि अज्झाचरितु’’’न्ति. सत्तमं.

८. सज्झसुत्तं

. एकं समयं भगवा राजगहे विहरति गिज्झकूटे पब्बते. अथ खो सज्झो परिब्बाजको येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवता सद्धिं सम्मोदि. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो सज्झो परिब्बाजको भगवन्तं एतदवोच –

‘‘एकमिदाहं, भन्ते, समयं भगवा इधेव राजगहे विहरामि गिरिब्बजे. तत्र मे, भन्ते, भगवतो सम्मुखा सुतं सम्मुखा पटिग्गहितं – ‘यो सो, सज्झ, भिक्खु अरहं खीणासवो वुसितवा कतकरणीयो ओहितभारो अनुप्पत्तसदत्थो परिक्खीणभवसंयोजनो सम्मदञ्ञाविमुत्तो, अभब्बो सो पञ्च ठानानि अज्झाचरितुं – अभब्बो खीणासवो भिक्खु सञ्चिच्च पाणं जीविता वोरोपेतुं, अभब्बो खीणासवो भिक्खु अदिन्नं थेय्यसङ्खातं आदातुं, अभब्बो खीणासवो भिक्खु मेथुनं धम्मं पटिसेवितुं, अभब्बो खीणासवो भिक्खु सम्पजानमुसा भासितुं, अभब्बो खीणासवो भिक्खु सन्निधिकारकं कामे परिभुञ्जितुं सेय्यथापि पुब्बे अगारियभूतो’ति. कच्चि मेतं, भन्ते, भगवतो सुस्सुतं सुग्गहितं सुमनसिकतं सूपधारित’’न्ति?

‘‘तग्घ ते एतं, सज्झ, सुस्सुतं सुग्गहितं सुमनसिकतं सूपधारितं. पुब्बे चाहं, सज्झ , एतरहि च एवं वदामि – ‘यो सो भिक्खु अरहं खीणासवो वुसितवा कतकरणीयो ओहितभारो अनुप्पत्तसदत्थो परिक्खीणभवसंयोजनो सम्मदञ्ञाविमुत्तो, अभब्बो सो नव ठानानि अज्झाचरितुं – अभब्बो खीणासवो भिक्खु सञ्चिच्च पाणं जीविता वोरोपेतुं…पे… अभब्बो खीणासवो भिक्खु सन्निधिकारकं कामे परिभुञ्जितुं सेय्यथापि पुब्बे अगारियभूतो, अभब्बो खीणासवो भिक्खु बुद्धं पच्चक्खातुं, अभब्बो खीणासवो भिक्खु धम्मं पच्चक्खातुं, अभब्बो खीणासवो भिक्खु सङ्घं पच्चक्खातुं, अभब्बो खीणासवो भिक्खु सिक्खं पच्चक्खातुं’. पुब्बे चाहं, सज्झ, एतरहि च एवं वदामि – ‘यो सो भिक्खु अरहं खीणासवो वुसितवा कतकरणीयो ओहितभारो अनुप्पत्तसदत्थो परिक्खीणभवसंयोजनो सम्मदञ्ञाविमुत्तो, अभब्बो सो इमानि नव ठानानि अज्झाचरितु’’’न्ति. अट्ठमं.

९. पुग्गलसुत्तं

. ‘‘नवयिमे, भिक्खवे, पुग्गला सन्तो संविज्जमाना लोकस्मिं. कतमे नव? अरहा, अरहत्ताय पटिपन्नो, अनागामी, अनागामिफलसच्छिकिरियाय पटिपन्नो, सकदागामी, सकदागामिफलसच्छिकिरियाय पटिपन्नो , सोतापन्नो, सोतापत्तिफलसच्छिकिरियाय पटिपन्नो, पुथुज्जनो – इमे खो, भिक्खवे, नव पुग्गला सन्तो संविज्जमाना लोकस्मि’’न्ति. नवमं.

१०. आहुनेय्यसुत्तं

१०. ‘‘नवयिमे , भिक्खवे, पुग्गला आहुनेय्या पाहुनेय्या दक्खिणेय्या अञ्जलिकरणीया अनुत्तरं पुञ्ञक्खेत्तं लोकस्स. कतमे नव? अरहा, अरहत्ताय पटिपन्नो, अनागामी, अनागामिफलसच्छिकिरियाय पटिपन्नो, सकदागामी, सकदागामिफलसच्छिकिरियाय पटिपन्नो, सोतापन्नो, सोतापत्तिफलसच्छिकिरियाय पटिपन्नो, गोत्रभू – इमे खो, भिक्खवे, नव पुग्गला आहुनेय्या…पे… अनुत्तरं पुञ्ञक्खेत्तं लोकस्सा’’ति. दसमं.

सम्बोधिवग्गो पठमो.

तस्सुद्दानं

सम्बोधि निस्सयो चेव, मेघिय नन्दकं बलं;

सेवना सुतवा सज्झो, पुग्गलो आहुनेय्येन चाति.