📜
२. सीहनादवग्गो
१. सीहनादसुत्तं
११. एकं ¶ समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. अथ खो आयस्मा सारिपुत्तो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो आयस्मा सारिपुत्तो भगवन्तं एतदवोच – ‘‘वुत्थो ¶ मे, भन्ते, सावत्थियं वस्सावासो. इच्छामहं, भन्ते, जनपदचारिकं पक्कमितु’’न्ति. ‘‘यस्सदानि त्वं, सारिपुत्त, कालं मञ्ञसी’’ति. अथ खो आयस्मा सारिपुत्तो उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा पक्कामि. अथ ¶ खो अञ्ञतरो भिक्खु अचिरपक्कन्ते आयस्मन्ते सारिपुत्ते भगवन्तं एतदवोच – ‘‘आयस्मा मं, भन्ते, सारिपुत्तो आसज्ज अप्पटिनिस्सज्ज चारिकं पक्कन्तो’’ति. अथ खो भगवा अञ्ञतरं भिक्खुं आमन्तेसि – ‘‘एहि ¶ त्वं, भिक्खु, मम वचनेन सारिपुत्तं आमन्तेहि – ‘सत्था तं, आवुसो सारिपुत्त, आमन्तेती’’’ति. ‘‘एवं, भन्ते’’ति खो सो भिक्खु भगवतो पटिस्सुत्वा येनायस्मा सारिपुत्तो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तं सारिपुत्तं एतदवोच – ‘‘सत्था तं, आवुसो सारिपुत्त, आमन्तेती’’ति. ‘‘एवमावुसो’’ति खो आयस्मा सारिपुत्तो तस्स भिक्खुनो पच्चस्सोसि.
तेन खो पन समयेन आयस्मा च महामोग्गल्लानो [महामोग्गलानो (क.)] आयस्मा च आनन्दो अवापुरणं [अपापुरणं (स्या. क.)] आदाय विहारे आहिण्डन्ति [विहारेन विहारं अन्वाहिण्डन्ति (सी. पी.), विहारं आहिण्डन्ति (स्या.)] – ‘‘अभिक्कमथायस्मन्तो, अभिक्कमथायस्मन्तो! इदानायस्मा सारिपुत्तो भगवतो सम्मुखा सीहनादं नदिस्सती’’ति. अथ खो आयस्मा सारिपुत्तो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नं खो आयस्मन्तं सारिपुत्तं भगवा एतदवोच – ‘‘इध ते, सारिपुत्त, अञ्ञतरो सब्रह्मचारी खीयनधम्मं आपन्नो – ‘आयस्मा मं, भन्ते, सारिपुत्तो आसज्ज ¶ अप्पटिनिस्सज्जचारिकं पक्कन्तो’’’ति.
‘‘यस्स ¶ नून, भन्ते, काये कायगतासति अनुपट्ठिता अस्स, सो इध अञ्ञतरं सब्रह्मचारिं आसज्ज अप्पटिनिस्सज्ज चारिकं पक्कमेय्य.
‘‘सेय्यथापि, भन्ते, पथवियं सुचिम्पि निक्खिपन्ति असुचिम्पि निक्खिपन्ति गूथगतम्पि निक्खिपन्ति मुत्तगतम्पि निक्खिपन्ति खेळगतम्पि निक्खिपन्ति पुब्बगतम्पि निक्खिपन्ति लोहितगतम्पि निक्खिपन्ति, न च तेन पथवी अट्टीयति वा हरायति वा जिगुच्छति वा; एवमेवं ¶ खो अहं, भन्ते, पथवीसमेन चेतसा विहरामि विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्यापज्जेन. यस्स नून, भन्ते, काये कायगतासति अनुपट्ठिता अस्स, सो इध अञ्ञतरं सब्रह्मचारिं आसज्ज अप्पटिनिस्सज्ज चारिकं पक्कमेय्य.
‘‘सेय्यथापि, भन्ते, आपस्मिं सुचिम्पि धोवन्ति असुचिम्पि धोवन्ति गूथगतम्पि… मुत्तगतम्पि… खेळगतम्पि… पुब्बगतम्पि… लोहितगतम्पि धोवन्ति, न च तेन आपो अट्टीयति वा हरायति वा जिगुच्छति वा; एवमेवं खो अहं, भन्ते, आपोसमेन चेतसा विहरामि विपुलेन महग्गतेन अप्पमाणेन ¶ अवेरेन अब्यापज्जेन. यस्स नून, भन्ते, काये कायगतासति अनुपट्ठिता अस्स, सो इध अञ्ञतरं सब्रह्मचारिं आसज्ज अप्पटिनिस्सज्ज चारिकं पक्कमेय्य.
‘‘सेय्यथापि, भन्ते, तेजो सुचिम्पि डहति असुचिम्पि डहति गूथगतम्पि… मुत्तगतम्पि… खेळगतम्पि… पुब्बगतम्पि… लोहितगतम्पि डहति, न च तेन तेजो अट्टीयति वा हरायति वा जिगुच्छति वा; एवमेवं खो अहं ¶ , भन्ते, तेजोसमेन चेतसा विहरामि विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्यापज्जेन. यस्स नून, भन्ते, काये कायगतासति अनुपट्ठिता अस्स, सो इध अञ्ञतरं सब्रह्मचारिं आसज्ज अप्पटिनिस्सज्ज चारिकं पक्कमेय्य.
‘‘सेय्यथापि, भन्ते, वायो सुचिम्पि उपवायति असुचिम्पि उपवायति गूथगतम्पि… मुत्तगतम्पि… खेळगतम्पि… पुब्बगतम्पि… लोहितगतम्पि उपवायति, न च तेन वायो अट्टीयति वा हरायति वा जिगुच्छति वा; एवमेवं खो अहं, भन्ते, वायोसमेन चेतसा विहरामि विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्यापज्जेन. यस्स नून, भन्ते, काये कायगतासति ¶ अनुपट्ठिता अस्स, सो इध अञ्ञतरं सब्रह्मचारिं आसज्ज अप्पटिनिस्सज्ज चारिकं पक्कमेय्य.
‘‘सेय्यथापि ¶ , भन्ते, रजोहरणं सुचिम्पि पुञ्छति असुचिम्पि पुञ्छति गूथगतम्पि… मुत्तगतम्पि… खेळगतम्पि… पुब्बगतम्पि… लोहितगतम्पि पुञ्छति, न च तेन रजोहरणं अट्टीयति वा हरायति वा जिगुच्छति वा; एवमेवं खो अहं, भन्ते, रजोहरणसमेन चेतसा विहरामि विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्यापज्जेन. यस्स नून, भन्ते, काये कायगतासति अनुपट्ठिता अस्स, सो इध अञ्ञतरं सब्रह्मचारिं आसज्ज अप्पटिनिस्सज्ज चारिकं पक्कमेय्य.
‘‘सेय्यथापि, भन्ते, चण्डालकुमारको वा चण्डालकुमारिका वा कळोपिहत्थो नन्तकवासी गामं वा निगमं वा पविसन्तो नीचचित्तंयेव उपट्ठपेत्वा ¶ पविसति; एवमेवं खो अहं, भन्ते, चण्डालकुमारकचण्डालकुमारिकासमेन चेतसा विहरामि विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्यापज्जेन. यस्स नून, भन्ते, काये कायगतासति ¶ अनुपट्ठिता अस्स, सो इध अञ्ञतरं सब्रह्मचारिं आसज्ज अप्पटिनिस्सज्ज चारिकं पक्कमेय्य.
‘‘सेय्यथापि, भन्ते, उसभो छिन्नविसाणो सूरतो सुदन्तो सुविनीतो रथियाय रथियं सिङ्घाटकेन सिङ्घाटकं अन्वाहिण्डन्तो न किञ्चि हिंसति पादेन वा विसाणेन वा; एवमेवं खो अहं, भन्ते, उसभछिन्नविसाणसमेन चेतसा विहरामि विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्यापज्जेन. यस्स नून, भन्ते, काये कायगतासति अनुपट्ठिता अस्स, सो इध अञ्ञतरं सब्रह्मचारिं आसज्ज अप्पटिनिस्सज्ज चारिकं पक्कमेय्य.
‘‘सेय्यथापि, भन्ते, इत्थी वा पुरिसो वा दहरो युवा मण्डनकजातिको सीसंन्हातो अहिकुणपेन वा कुक्कुरकुणपेन ¶ वा मनुस्सकुणपेन वा कण्ठे आसत्तेन अट्टीयेय्य हरायेय्य जिगुच्छेय्य; एवमेवं खो अहं, भन्ते, इमिना पूतिकायेन अट्टीयामि हरायामि जिगुच्छामि. यस्स नून, भन्ते, काये कायगतासति अनुपट्ठिता अस्स, सो इध अञ्ञतरं सब्रह्मचारिं आसज्ज अप्पटिनिस्सज्ज चारिकं पक्कमेय्य.
‘‘सेय्यथापि ¶ , भन्ते, पुरिसो मेदकथालिकं परिहरेय्य छिद्दावछिद्दं उग्घरन्तं पग्घरन्तं; एवमेवं खो अहं, भन्ते, इमं कायं परिहरामि छिद्दावछिद्दं ¶ उग्घरन्तं पग्घरन्तं. यस्स नून, भन्ते, काये कायगतासति अनुपट्ठिता अस्स, सो इध अञ्ञतरं सब्रह्मचारिं आसज्ज अप्पटिनिस्सज्ज चारिकं पक्कमेय्या’’ति.
अथ खो सो भिक्खु उट्ठायासना एकंसं उत्तरासङ्गं करित्वा भगवतो पादेसु सिरसा निपतित्वा भगवन्तं एतदवोच – ‘‘अच्चयो मं, भन्ते, अच्चगमा यथाबालं यथामूळ्हं यथाअकुसलं, यो अहं आयस्मन्तं सारिपुत्तं असता तुच्छा मुसा अभूतेन अब्भाचिक्खिं. तस्स मे, भन्ते, भगवा अच्चयं अच्चयतो पटिग्गण्हतु आयतिं संवराया’’ति. ‘‘तग्घ तं [त्वं (सी. पी.)], भिक्खु, अच्चयो अच्चगमा यथाबालं यथामूळ्हं यथाअकुसलं, यो त्वं सारिपुत्तं असता तुच्छा मुसा अभूतेन अब्भाचिक्खि. यतो च खो त्वं, भिक्खु, अच्चयं अच्चयतो दिस्वा यथाधम्मं ¶ पटिकरोसि, तं ते मयं पटिग्गण्हाम. वुड्ढिहेसा, भिक्खु, अरियस्स विनये यो अच्चयं अच्चयतो दिस्वा यथाधम्मं पटिकरोति आयतिं संवरं आपज्जती’’ति.
अथ ¶ खो भगवा आयस्मन्तं सारिपुत्तं आमन्तेसि – ‘‘खम, सारिपुत्त, इमस्स मोघपुरिसस्स, पुरा तस्स तत्थेव सत्तधा मुद्धा फलती’’ति [फलिस्सतीति (क. सी. स्या. पी. क.) अट्ठकथासु पन ‘‘फलतीति’’ इत्वेव दिस्सति]. ‘‘खमामहं, भन्ते, तस्स आयस्मतो सचे मं सो आयस्मा एवमाह – ‘खमतु च मे सो आयस्मा’’’ति. पठमं.
२. सउपादिसेससुत्तं
१२. एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. अथ खो आयस्मा सारिपुत्तो पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय ¶ सावत्थिं पिण्डाय पाविसि. अथ खो आयस्मतो सारिपुत्तस्स एतदहोसि – ‘‘अतिप्पगो खो ताव सावत्थियं पिण्डाय चरितुं, यंनूनाहं येन अञ्ञतित्थियानं परिब्बाजकानं आरामो तेनुपसङ्कमेय्य’’न्ति. अथ खो आयस्मा सारिपुत्तो येन अञ्ञतित्थियानं परिब्बाजकानं आरामो तेनुपसङ्कमि; उपसङ्कमित्वा तेहि अञ्ञतित्थियेहि परिब्बाजकेहि सद्धिं सम्मोदि. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि.
तेन ¶ खो पन समयेन तेसं अञ्ञतित्थियानं परिब्बाजकानं सन्निसिन्नानं सन्निपतितानं अयमन्तराकथा उदपादि – ‘‘यो हि कोचि, आवुसो, सउपादिसेसो कालं करोति, सब्बो सो अपरिमुत्तो निरया अपरिमुत्तो तिरच्छानयोनिया अपरिमुत्तो पेत्तिविसया अपरिमुत्तो अपायदुग्गतिविनिपाता’’ति. अथ खो आयस्मा सारिपुत्तो तेसं अञ्ञतित्थियानं परिब्बाजकानं भासितं नेव अभिनन्दि नप्पटिक्कोसि. अनभिनन्दित्वा अप्पटिक्कोसित्वा उट्ठायासना पक्कामि – ‘‘भगवतो सन्तिके एतस्स भासितस्स अत्थं आजानिस्सामी’’ति. अथ खो आयस्मा सारिपुत्तो सावत्थियं पिण्डाय चरित्वा पच्छाभत्तं ¶ पिण्डपातपटिक्कन्तो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा ¶ एकमन्तं निसीदि. एकमन्तं निसिन्नो खो आयस्मा सारिपुत्तो भगवन्तं एतदवोच –
‘‘इधाहं, भन्ते, पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय सावत्थिं पिण्डाय पाविसिं. तस्स मय्हं, भन्ते, एतदहोसि – ‘अतिप्पगो खो ताव सावत्थियं ¶ पिण्डाय चरितुं; यंनूनाहं येन अञ्ञतित्थियानं परिब्बाजकानं आरामो तेनुपसङ्कमेय्य’न्ति. अथ खो अहं, भन्ते, येन अञ्ञतित्थियानं परिब्बाजकानं आरामो तेनुपसङ्कमिं; उपसङ्कमित्वा तेहि अञ्ञतित्थियेहि परिब्बाजकेहि सद्धिं सम्मोदिं. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदिं. तेन खो पन समयेन तेसं अञ्ञतित्थियानं परिब्बाजकानं सन्निसिन्नानं सन्निपतितानं अयमन्तराकथा उदपादि – ‘यो हि कोचि, आवुसो, सउपादिसेसो कालं करोति, सब्बो सो अपरिमुत्तो निरया अपरिमुत्तो तिरच्छानयोनिया अपरिमुत्तो पेत्तिविसया अपरिमुत्तो अपायदुग्गतिविनिपाता’ति. अथ खो अहं, भन्ते, तेसं अञ्ञतित्थियानं परिब्बाजकानं भासितं नेव अभिनन्दिं नप्पटिक्कोसिं. अनभिनन्दित्वा अप्पटिक्कोसित्वा उट्ठायासना पक्कमिं – ‘भगवतो सन्तिके एतस्स भासितस्स अत्थं आजानिस्सामी’’’ति.
‘‘के च [केचि (स्या. पी.), ते च (क.)], सारिपुत्त, अञ्ञतित्थिया परिब्बाजका बाला अब्यत्ता, के च [केचि (स्या. पी. क.) अ. नि. ६.४४ पाळिया संसन्देतब्बं] सउपादिसेसं वा ‘सउपादिसेसो’ति जानिस्सन्ति, अनुपादिसेसं वा ‘अनुपादिसेसो’ति जानिस्सन्ति’’!
‘‘नवयिमे, सारिपुत्त, पुग्गला सउपादिसेसा कालं कुरुमाना परिमुत्ता निरया परिमुत्ता तिरच्छानयोनिया परिमुत्ता पेत्तिविसया परिमुत्ता अपायदुग्गतिविनिपाता. कतमे नव? इध ¶ , सारिपुत्त, एकच्चो पुग्गलो सीलेसु परिपूरकारी होति, समाधिस्मिं परिपूरकारी ¶ , पञ्ञाय मत्तसो कारी. सो पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया अन्तरापरिनिब्बायी होति. अयं, सारिपुत्त ¶ , पठमो पुग्गलो सउपादिसेसो कालं कुरुमानो परिमुत्तो निरया परिमुत्तो तिरच्छानयोनिया ¶ परिमुत्तो पेत्तिविसया परिमुत्तो अपायदुग्गतिविनिपाता.
‘‘पुन चपरं, सारिपुत्त, इधेकच्चो पुग्गलो सीलेसु परिपूरकारी होति, समाधिस्मिं परिपूरकारी, पञ्ञाय मत्तसो कारी. सो पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया उपहच्चपरिनिब्बायी होति…पे… असङ्खारपरिनिब्बायी होति…पे… ससङ्खारपरिनिब्बायी होति…पे… उद्धंसोतो होति अकनिट्ठगामी. अयं, सारिपुत्त, पञ्चमो पुग्गलो सउपादिसेसो कालं कुरुमानो परिमुत्तो निरया परिमुत्तो तिरच्छानयोनिया परिमुत्तो पेत्तिविसया परिमुत्तो अपायदुग्गतिविनिपाता.
‘‘पुन चपरं, सारिपुत्त, इधेकच्चो पुग्गलो सीलेसु परिपूरकारी होति, समाधिस्मिं मत्तसो कारी, पञ्ञाय मत्तसो कारी. सो तिण्णं संयोजनानं परिक्खया रागदोसमोहानं तनुत्ता सकदागामी होति, सकिदेव इमं लोकं आगन्त्वा दुक्खस्सन्तं करोति. अयं, सारिपुत्त, छट्ठो पुग्गलो सउपादिसेसो कालं कुरुमानो परिमुत्तो निरया…पे… परिमुत्तो अपायदुग्गतिविनिपाता.
‘‘पुन चपरं, सारिपुत्त, इधेकच्चो पुग्गलो सीलेसु परिपूरकारी होति, समाधिस्मिं मत्तसो कारी, पञ्ञाय मत्तसो कारी. सो तिण्णं संयोजनानं परिक्खया एकबीजी होति, एकंयेव मानुसकं भवं निब्बत्तेत्वा दुक्खस्सन्तं ¶ करोति. अयं, सारिपुत्त, सत्तमो पुग्गलो सउपादिसेसो ¶ कालं कुरुमानो परिमुत्तो निरया…पे… परिमुत्तो अपायदुग्गतिविनिपाता.
‘‘पुन चपरं, सारिपुत्त, इधेकच्चो पुग्गलो सीलेसु परिपूरकारी होति, समाधिस्मिं मत्तसो कारी, पञ्ञाय मत्तसो कारी. सो तिण्णं संयोजनानं परिक्खया कोलंकोलो होति, द्वे वा तीणि वा कुलानि सन्धावित्वा संसरित्वा दुक्खस्सन्तं करोति. अयं, सारिपुत्त, अट्ठमो पुग्गलो सउपादिसेसो कालं कुरुमानो परिमुत्तो निरया…पे… परिमुत्तो अपायदुग्गतिविनिपाता.
‘‘पुन ¶ चपरं, सारिपुत्त, इधेकच्चो पुग्गलो सीलेसु परिपूरकारी होति, समाधिस्मिं मत्तसो कारी, पञ्ञाय मत्तसो कारी. सो तिण्णं ¶ संयोजनानं परिक्खया सत्तक्खत्तुपरमो होति, सत्तक्खत्तुपरमं देवे च मनुस्से च सन्धावित्वा संसरित्वा दुक्खस्सन्तं करोति. अयं, सारिपुत्त, नवमो पुग्गलो सउपादिसेसो कालं कुरुमानो परिमुत्तो निरया परिमुत्तो तिरच्छानयोनिया परिमुत्तो पेत्तिविसया परिमुत्तो अपायदुग्गतिविनिपाता.
‘‘के च, सारिपुत्त, अञ्ञतित्थिया परिब्बाजका बाला अब्यत्ता, के च सउपादिसेसं वा ‘सउपादिसेसो’ति जानिस्सन्ति, अनुपादिसेसं वा ‘अनुपादिसेसो’ति जानिस्सन्ति! इमे खो, सारिपुत्त, नव पुग्गला सउपादिसेसा कालं कुरुमाना परिमुत्ता निरया परिमुत्ता तिरच्छानयोनिया परिमुत्ता पेत्तिविसया परिमुत्ता अपायदुग्गतिविनिपाता. न तावायं, सारिपुत्त, धम्मपरियायो पटिभासि भिक्खूनं भिक्खुनीनं उपासकानं उपासिकानं. तं किस्स ¶ हेतु? मायिमं धम्मपरियायं सुत्वा पमादं आहरिंसूति [आहरिंसु (सी. पी.)]. अपि ¶ च मया [अपि चायं (?)], सारिपुत्त, धम्मपरियायो पञ्हाधिप्पायेन भासितो’’ति. दुतियं.
३. कोट्ठिकसुत्तं
१३. अथ खो आयस्मा महाकोट्ठिको [महाकोट्ठितो (सी. स्या. पी.)] येनायस्मा सारिपुत्तो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मता सारिपुत्तेन सद्धिं सम्मोदि. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो आयस्मा महाकोट्ठिको आयस्मन्तं सारिपुत्तं एतदवोच – ‘‘किं नु खो, आवुसो सारिपुत्त, ‘यं कम्मं दिट्ठधम्मवेदनीयं, तं मे कम्मं सम्परायवेदनीयं होतू’ति, एतस्स अत्थाय भगवति ब्रह्मचरियं वुस्सती’’ति? ‘‘नो हिदं, आवुसो’’.
‘‘किं नु खो, आवुसो सारिपुत्त, ‘यं कम्मं सुखवेदनीयं [सुखवेदनियं (क.) म. नि. ३.८ पस्सितब्बं], तं मे कम्मं दुक्खवेदनीयं [दुक्खवेदनियं (क.)] होतू’ति, एतस्स अत्थाय भगवति ब्रह्मचरियं वुस्सती’’ति? ‘‘नो हिदं, आवुसो’’.
‘‘किं नु खो, आवुसो सारिपुत्त, ‘यं कम्मं सुखवेदनीयं [सुखवेदनियं (क.) म. नि. ३.८ पस्सितब्बं], तं मे कम्मं दुक्खवेदनीयं [दुक्खवेदनियं (क.)] होतू’ति, एतस्स अत्थाय भगवति ब्रह्मचरियं वुस्सती’’ति? ‘‘नो हिदं, आवुसो’’.
‘‘किं ¶ ¶ पनावुसो, सारिपुत्त, ‘यं कम्मं दुक्खवेदनीयं, तं मे कम्मं सुखवेदनीयं होतू’ति, एतस्स अत्थाय भगवति ब्रह्मचरियं वुस्सती’’ति? ‘‘नो हिदं, आवुसो’’.
‘‘किं नु खो, आवुसो सारिपुत्त, ‘यं कम्मं परिपक्कवेदनीयं, तं मे कम्मं अपरिपक्कवेदनीयं होतू’ति, एतस्स अत्थाय भगवति ब्रह्मचरियं वुस्सती’’ति? ‘‘नो ¶ हिदं, आवुसो’’.
‘‘किं पनावुसो सारिपुत्त, ‘यं कम्मं अपरिपक्कवेदनीयं, तं मे कम्मं परिपक्कवेदनीयं होतू’ति, एतस्स अत्थाय भगवति ब्रह्मचरियं वुस्सती’’ति? ‘‘नो हिदं, आवुसो’’.
‘‘किं नु खो, आवुसो सारिपुत्त, ‘यं कम्मं बहुवेदनीयं, तं मे कम्मं अप्पवेदनीयं होतू’ति, एतस्स अत्थाय भगवति ब्रह्मचरियं वुस्सती’’ति? ‘‘नो हिदं, आवुसो’’.
‘‘किं पनावुसो सारिपुत्त ¶ , ‘यं कम्मं अप्पवेदनीयं, तं मे कम्मं बहुवेदनीयं होतू’ति, एतस्स अत्थाय भगवति ब्रह्मचरियं वुस्सती’’ति? ‘‘नो हिदं, आवुसो’’.
‘‘किं नु खो, आवुसो सारिपुत्त, ‘यं कम्मं वेदनीयं, तं मे कम्मं अवेदनीयं होतू’ति, एतस्स अत्थाय भगवति ब्रह्मचरियं वुस्सती’’ति? ‘‘नो हिदं, आवुसो’’.
‘‘किं पनावुसो सारिपुत्त, ‘यं कम्मं अवेदनीयं, तं मे कम्मं वेदनीयं होतू’ति, एतस्स अत्थाय भगवति ब्रह्मचरियं वुस्सती’’ति? ‘‘नो हिदं, आवुसो’’.
‘‘‘किं नु खो, आवुसो सारिपुत्त, यं कम्मं दिट्ठधम्मवेदनीयं तं मे कम्मं सम्परायवेदनीयं होतूति, एतस्स अत्थाय भगवति ब्रह्मचरियं वुस्सती’ति, इति पुट्ठो समानो ‘नो हिदं, आवुसो’ति वदेसि.
‘‘‘किं पनावुसो सारिपुत्त, यं कम्मं सम्परायवेदनीयं तं मे कम्मं दिट्ठधम्मवेदनीयं होतूति ¶ , एतस्स अत्थाय भगवति ब्रह्मचरियं वुस्सती’ति, इति पुट्ठो समानो ‘नो हिदं, आवुसो’ति वदेसि.
‘‘‘किं ¶ नु खो, आवुसो सारिपुत्त, यं कम्मं सुखवेदनीयं तं मे कम्मं दुक्खवेदनीयं होतूति, एतस्स अत्थाय भगवति ब्रह्मचरियं वुस्सती’ति, इति पुट्ठो समानो ‘नो हिदं, आवुसो’ति वदेसि.
‘‘‘किं पनावुसो सारिपुत्त, यं कम्मं दुक्खवेदनीयं तं मे कम्मं सुखवेदनीयं होतूति, एतस्स अत्थाय भगवति ब्रह्मचरियं वुस्सती’ति, इति ¶ पुट्ठो समानो ‘नो हिदं, आवुसो’ति वदेसि.
‘‘‘किं नु खो, आवुसो सारिपुत्त, यं कम्मं परिपक्कवेदनीयं तं मे कम्मं अपरिपक्कवेदनीयं होतूति, एतस्स अत्थाय भगवति ब्रह्मचरियं वुस्सती’ति, इति पुट्ठो समानो ‘नो हिदं, आवुसो’ति वदेसि.
‘‘‘किं पनावुसो सारिपुत्त, यं कम्मं अपरिपक्कवेदनीयं तं मे कम्मं परिपक्कवेदनीयं होतूति, एतस्स अत्थाय भगवति ब्रह्मचरियं ¶ वुस्सती’ति, इति पुट्ठो समानो ‘नो हिदं, आवुसो’ति वदेसि.
‘‘‘किं नु खो, आवुसो सारिपुत्त, यं कम्मं बहुवेदनीयं तं मे कम्मं अप्पवेदनीयं होतूति, एतस्स अत्थाय भगवति ब्रह्मचरियं वुस्सती’ति, इति पुट्ठो समानो ‘नो हिदं, आवुसो’ति वदेसि.
‘‘‘किं पनावुसो सारिपुत्त, यं कम्मं अप्पवेदनीयं तं मे कम्मं बहुवेदनीयं होतूति, एतस्स अत्थाय भगवति ब्रह्मचरियं वुस्सती’ति, इति पुट्ठो समानो ‘नो हिदं, आवुसो’ति वदेसि.
‘‘‘किं नु खो, आवुसो सारिपुत्त, यं कम्मं वेदनीयं तं मे कम्मं अवेदनीयं होतूति ¶ , एतस्स अत्थाय भगवति ब्रह्मचरियं वुस्सती’ति, इति पुट्ठो समानो ‘नो हिदं, आवुसो’ति वदेसि.
‘‘‘किं पनावुसो सारिपुत्त, यं कम्मं अवेदनीयं तं मे कम्मं वेदनीयं होतूति, एतस्स अत्थाय भगवति ब्रह्मचरियं वुस्सती’ति, इति पुट्ठो समानो ‘नो हिदं, आवुसो’ति वदेसि. अथ किमत्थं चरहावुसो, भगवति ब्रह्मचरियं वुस्सती’’ति?
‘‘यं ख्वस्स [यं खो (क.)], आवुसो, अञ्ञातं अदिट्ठं अप्पत्तं असच्छिकतं अनभिसमेतं, तस्स ञाणाय दस्सनाय पत्तिया सच्छिकिरियाय अभिसमयाय भगवति ¶ ब्रह्मचरियं वुस्सती’’ति [वुस्सति (स्या.)]. (‘‘किं पनस्सावुसो, अञ्ञातं ¶ अदिट्ठं अप्पत्तं असच्छिकतं अनभिसमेतं, यस्स ञाणाय दस्सनाय पत्तिया सच्छिकिरियाय अभिसमयाय भगवति ब्रह्मचरियं वुस्सती’’ति?) [( ) स्या. क. पोत्थकेसु नत्थि] ‘‘‘इदं दुक्ख’न्ति ख्वस्स [खो यं (क.)], आवुसो, अञ्ञातं अदिट्ठं अप्पत्तं असच्छिकतं अनभिसमेतं. तस्स ञाणाय दस्सनाय पत्तिया सच्छिकिरियाय अभिसमयाय भगवति ब्रह्मचरियं वुस्सति. अयं ¶ ‘दुक्खसमुदयो’ति ख्वस्स, आवुसो…पे… ‘अयं दुक्खनिरोधो’ति ख्वस्स, आवुसो…पे… ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति ख्वस्स, आवुसो, अञ्ञातं अदिट्ठं अप्पत्तं असच्छिकतं अनभिसमेतं. तस्स ञाणाय दस्सनाय पत्तिया सच्छिकिरियाय अभिसमयाय भगवति ब्रह्मचरियं वुस्सति. इदं ख्वस्स [इति खो यं (क.)], आवुसो, अञ्ञातं अदिट्ठं अप्पत्तं असच्छिकतं अनभिसमेतं. तस्स [यस्स (?)] ञाणाय दस्सनाय पत्तिया सच्छिकिरियाय अभिसमयाय भगवति ब्रह्मचरियं वुस्सती’’ति. ततियं.
४. समिद्धिसुत्तं
१४. अथ खो आयस्मा समिद्धि येनायस्मा सारिपुत्तो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तं सारिपुत्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नं खो आयस्मन्तं समिद्धिं आयस्मा सारिपुत्तो एतदवोच – ‘‘किमारम्मणा, समिद्धि, पुरिसस्स सङ्कप्पवितक्का उप्पज्जन्ती’’ति? ‘‘नामरूपारम्मणा, भन्ते’’ति. ‘‘ते पन, समिद्धि, क्व नानत्तं गच्छन्ती’’ति? ‘‘धातूसु, भन्ते’’ति. ‘‘ते पन, समिद्धि, किंसमुदया’’ति? ‘‘फस्ससमुदया, भन्ते’’ति. ‘‘ते पन, समिद्धि, किंसमोसरणा’’ति? ‘‘वेदनासमोसरणा, भन्ते’’ति. ‘‘ते पन ¶ , समिद्धि, किंपमुखा’’ति? ‘‘समाधिप्पमुखा, भन्ते’’ति. ‘‘ते पन, समिद्धि, किंअधिपतेय्या’’ति? ‘‘सताधिपतेय्या, भन्ते’’ति. ‘‘ते पन, समिद्धि, किंउत्तरा’’ति? ‘‘पञ्ञुत्तरा, भन्ते’’ति. ‘‘ते पन, समिद्धि, किंसारा’’ति? ‘‘विमुत्तिसारा, भन्ते’’ति. ‘‘ते पन, समिद्धि, किंओगधा’’ति? ‘‘अमतोगधा, भन्ते’’ति.
‘‘‘किमारम्मणा, समिद्धि, पुरिसस्स सङ्कप्पवितक्का उप्पज्जन्ती’ति, इति पुट्ठो समानो ‘नामरूपारम्मणा, भन्ते’ति वदेसि. ‘ते पन, समिद्धि, क्व ¶ नानत्तं गच्छन्ती’ति, इति ¶ पुट्ठो समानो ‘धातूसु, भन्ते’ति वदेसि. ‘ते पन, समिद्धि, किंसमुदया’ति, इति पुट्ठो समानो ‘फस्ससमुदया, भन्ते’ति ¶ वदेसि. ‘ते पन, समिद्धि, किंसमोसरणा’ति, इति पुट्ठो समानो ‘वेदनासमोसरणा, भन्ते’ति वदेसि. ‘ते पन, समिद्धि, किंपमुखा’ति, इति पुट्ठो समानो ‘समाधिप्पमुखा, भन्ते’ति वदेसि. ‘ते पन, समिद्धि, किंअधिपतेय्या’ति, इति पुट्ठो समानो ‘सताधिपतेय्या, भन्ते’ति वदेसि. ‘ते पन, समिद्धि, किंउत्तरा’ति, इति पुट्ठो समानो ‘पञ्ञुत्तरा, भन्ते’ति वदेसि. ‘ते पन, समिद्धि, किंसारा’ति, इति पुट्ठो समानो ‘विमुत्तिसारा, भन्ते’ति वदेसि. ‘ते पन, समिद्धि, किंओगधा’ति, इति पुट्ठो समानो ‘अमतोगधा, भन्ते’ति वदेसि. साधु साधु, समिद्धि! साधु खो त्वं, समिद्धि, पुट्ठो [पञ्हं (सी. स्या. पी.)] पुट्ठो विस्सज्जेसि, तेन च मा मञ्ञी’’ति. चतुत्थं.
५. गण्डसुत्तं
१५. ‘‘सेय्यथापि, भिक्खवे, गण्डो अनेकवस्सगणिको. तस्सस्सु गण्डस्स नव वणमुखानि नव अभेदनमुखानि. ततो यं किञ्चि पग्घरेय्य – असुचियेव पग्घरेय्य, दुग्गन्धंयेव पग्घरेय्य, जेगुच्छियंयेव [जेगुच्छियेव (क.)] पग्घरेय्य; यं किञ्चि पसवेय्य – असुचियेव पसवेय्य, दुग्गन्धंयेव पसवेय्य, जेगुच्छियंयेव पसवेय्य.
‘‘गण्डोति खो, भिक्खवे, इमस्सेतं चातुमहाभूतिकस्स [चातुम्महाभूतिकस्स (सी. स्या. पी.)] कायस्स अधिवचनं मातापेत्तिकसम्भवस्स ओदनकुम्मासूपचयस्स अनिच्चुच्छादनपरिमद्दनभेदनविद्धंसनधम्मस्स. तस्सस्सु गण्डस्स नव वणमुखानि नव अभेदनमुखानि. ततो यं किञ्चि पग्घरति – असुचियेव पग्घरति, दुग्गन्धंयेव पग्घरति, जेगुच्छियंयेव ¶ पग्घरति; यं किञ्चि पसवति ¶ – असुचियेव ¶ पसवति, दुग्गन्धंयेव पसवति, जेगुच्छियंयेव पसवति. तस्मातिह, भिक्खवे, इमस्मिं काये निब्बिन्दथा’’ति. पञ्चमं.
६. सञ्ञासुत्तं
१६. ‘‘नवयिमा, भिक्खवे, सञ्ञा भाविता बहुलीकता महप्फला होन्ति महानिसंसा अमतोगधा अमतपरियोसाना. कतमा नव ¶ ? असुभसञ्ञा, मरणसञ्ञा, आहारे पटिकूलसञ्ञा [पटिक्कूलसञ्ञा (सी. स्या. पी.)], सब्बलोके अनभिरतसञ्ञा [अनभिरतिसञ्ञा (क.) अ. नि. ५.१२१-१२२], अनिच्चसञ्ञा, अनिच्चे दुक्खसञ्ञा, दुक्खे अनत्तसञ्ञा, पहानसञ्ञा, विरागसञ्ञा – इमा खो, भिक्खवे, नव सञ्ञा, भाविता बहुलीकता महप्फला होन्ति महानिसंसा अमतोगधा अमतपरियोसाना’’ति. छट्ठं.
७. कुलसुत्तं
१७. ‘‘नवहि, भिक्खवे, अङ्गेहि समन्नागतं कुलं अनुपगन्त्वा वा नालं उपगन्तुं, उपगन्त्वा वा नालं निसीदितुं. कतमेहि नवहि? न मनापेन पच्चुट्ठेन्ति, न मनापेन अभिवादेन्ति, न मनापेन आसनं देन्ति, सन्तमस्स परिगुहन्ति, बहुकम्पि थोकं देन्ति, पणीतम्पि लूखं देन्ति, असक्कच्चं देन्ति नो सक्कच्चं, न उपनिसीदन्ति धम्मस्सवनाय, भासितमस्स न सुस्सूसन्ति. इमेहि खो, भिक्खवे, नवहङ्गेहि समन्नागतं कुलं अनुपगन्त्वा वा नालं उपगन्तुं उपगन्त्वा वा नालं निसीदितुं.
‘‘नवहि, भिक्खवे, अङ्गेहि समन्नागतं कुलं अनुपगन्त्वा वा अलं उपगन्तुं, उपगन्त्वा वा अलं निसीदितुं. कतमेहि नवहि? मनापेन पच्चुट्ठेन्ति, मनापेन अभिवादेन्ति, मनापेन आसनं देन्ति, सन्तमस्स ¶ न परिगुहन्ति, बहुकम्पि ¶ बहुकं देन्ति, पणीतम्पि पणीतं देन्ति, सक्कच्चं देन्ति नो असक्कच्चं, उपनिसीदन्ति धम्मस्सवनाय, भासितमस्स सुस्सूसन्ति. इमेहि खो, भिक्खवे, नवहङ्गेहि समन्नागतं कुलं अनुपगन्त्वा वा अलं उपगन्तुं, उपगन्त्वा वा अलं निसीदितु’’न्ति. सत्तमं.
८. नवङ्गुपोसथसुत्तं
१८. ‘‘नवहि ¶ , भिक्खवे, अङ्गेहि समन्नागतो उपोसथो उपवुत्थो महप्फलो होति महानिसंसो महाजुतिको महाविप्फारो. कथं उपवुत्थो च, भिक्खवे, नवहङ्गेहि समन्नागतो उपोसथो महप्फलो होति महानिसंसो महाजुतिको महाविप्फारो? इध, भिक्खवे, अरियसावको इति पटिसञ्चिक्खति – ‘यावजीवं अरहन्तो पाणातिपातं पहाय पाणातिपाता पटिविरता निहितदण्डा निहितसत्था लज्जी ¶ दयापन्ना सब्बपाणभूतहितानुकम्पिनो विहरन्ति; अहम्पज्ज इमञ्च रत्तिं इमञ्च दिवसं पाणातिपातं पहाय पाणातिपाता पटिविरतो निहितदण्डो निहितसत्थो लज्जी दयापन्नो सब्बपाणभूतहितानुकम्पी विहरामि. इमिनापङ्गेन [इमिनापि अङ्गेन (क. सी.)] अरहतं अनुकरोमि; उपोसथो च मे उपवुत्थो भविस्सती’ति. इमिना पठमेन अङ्गेन समन्नागतो होति…पे. ¶ ….
‘‘‘यावजीवं अरहन्तो उच्चासयनमहासयनं पहाय उच्चासयनमहासयना पटिविरता नीचसेय्यं कप्पेन्ति ¶ – मञ्चके वा तिणसन्थारके वा; अहम्पज्ज इमञ्च रत्तिं इमञ्च दिवसं उच्चासयनमहासयनं पहाय उच्चासयनमहासयना पटिविरतो नीचसेय्यं कप्पेमि – मञ्चके वा तिणसन्थारके वा. इमिनापङ्गेन अरहतं ¶ अनुकरोमि; उपोसथो च मे उपवुत्थो भविस्सती’ति. इमिना अट्ठमेन अङ्गेन समन्नागतो होति.
‘‘मेत्तासहगतेन चेतसा एकं दिसं फरित्वा विहरति, तथा दुतियं तथा ततियं तथा चतुत्थं. इति उद्धमधो तिरियं सब्बधि सब्बत्तताय सब्बावन्तं लोकं मेत्तासहगतेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्यापज्जेन [अब्यापज्झेन (क.), अब्याबज्झेन (?)] फरित्वा विहरति. इमिना नवमेन अङ्गेन समन्नागतो होति. एवं उपवुत्थो खो, भिक्खवे, नवहङ्गेहि समन्नागतो उपोसथो महप्फलो होति महानिसंसो महाजुतिको महाविप्फारो’’ति. अट्ठमं.
९. देवतासुत्तं
१९. ‘‘इमञ्च, भिक्खवे, रत्तिं सम्बहुला देवता अभिक्कन्ताय रत्तिया अभिक्कन्तवण्णा केवलकप्पं जेतवनं ओभासेत्वा येनाहं तेनुपसङ्कमिंसु; उपसङ्कमित्वा मं अभिवादेत्वा ¶ एकमन्तं अट्ठंसु. एकमन्तं ठिता खो, भिक्खवे, ता देवता मं एतदवोचुं – ‘उपसङ्कमिंसु नो, भन्ते, पुब्बे मनुस्सभूतानं पब्बजिता अगारानि. ते मयं, भन्ते, पच्चुट्ठिम्ह, नो च खो अभिवादिम्ह. ता मयं, भन्ते, अपरिपुण्णकम्मन्ता विप्पटिसारिनियो पच्चानुतापिनियो हीनं कायं उपपन्ना’’’ति.
‘‘अपरापि ¶ ¶ मं, भिक्खवे, सम्बहुला देवता उपसङ्कमित्वा एतदवोचुं – ‘उपसङ्कमिंसु नो, भन्ते, पुब्बे मनुस्सभूतानं पब्बजिता अगारानि. ते मयं, भन्ते, पच्चुट्ठिम्ह अभिवादिम्ह [पच्चुट्ठिम्ह च अभिवादिम्ह च (स्या.)], नो च तेसं आसनं अदम्ह. ता मयं, भन्ते, अपरिपुण्णकम्मन्ता विप्पटिसारिनियो पच्चानुतापिनियो हीनं कायं उपपन्ना’’’ति.
‘‘अपरापि मं, भिक्खवे, सम्बहुला देवता उपसङ्कमित्वा ¶ एतदवोचुं – ‘उपसङ्कमिंसु नो, भन्ते, पुब्बे मनुस्सभूतानं पब्बजिता अगारानि. ते मयं, भन्ते, पच्चुट्ठिम्ह अभिवादिम्ह [पच्चुट्ठिम्ह च अभिवादिम्ह च (स्या.)] आसनं [आसनञ्च (सी. स्या.)] अदम्ह, नो च खो यथासत्ति यथाबलं संविभजिम्ह…पे… यथासत्ति यथाबलं [यथाबलं च (?)] संविभजिम्ह, नो च खो उपनिसीदिम्ह धम्मस्सवनाय…पे… उपनिसीदिम्ह [उपनिसीदिम्ह च (स्या.)] धम्मस्सवनाय, नो च खो ओहितसोता धम्मं सुणिम्ह…पे… ओहितसोता च धम्मं सुणिम्ह, नो च खो सुत्वा धम्मं धारयिम्ह…पे… सुत्वा च धम्मं धारयिम्ह, नो च खो धातानं धम्मानं अत्थं उपपरिक्खिम्ह…पे… धातानञ्च धम्मानं अत्थं उपपरिक्खिम्ह, नो च खो अत्थमञ्ञाय धम्ममञ्ञाय धम्मानुधम्मं पटिपज्जिम्ह. ता मयं, भन्ते, अपरिपुण्णकम्मन्ता विप्पटिसारिनियो पच्चानुतापिनियो हीनं कायं उपपन्ना’’’ति.
‘‘अपरापि मं, भिक्खवे, सम्बहुला देवता उपसङ्कमित्वा एतदवोचुं – ‘उपसङ्कमिंसु नो, भन्ते, पुब्बे मनुस्सभूतानं पब्बजिता अगारानि. ते मयं, भन्ते, पच्चुट्ठिम्ह अभिवादिम्ह [पच्चुट्ठिम्ह च अभिवादिम्ह च (स्या.)], आसनं [आसनञ्च (सी. स्या.)] अदम्ह, यथासत्ति ¶ यथाबलं [यथाबलं च (?)] संविभजिम्ह, उपनिसीदिम्ह [उपनिसीदिम्ह च (स्या.)] धम्मस्सवनाय, ओहितसोता च धम्मं सुणिम्ह, सुत्वा च धम्मं धारयिम्ह, धातानञ्च धम्मानं अत्थं उपपरिक्खिम्ह, अत्थमञ्ञाय धम्ममञ्ञाय धम्मानुधम्मं [धम्मानुधम्मञ्च (?)] पटिपज्जिम्ह. ता मयं, भन्ते, परिपुण्णकम्मन्ता अविप्पटिसारिनियो अपच्चानुतापिनियो पणीतं कायं उपपन्ना’ति. एतानि, भिक्खवे, रुक्खमूलानि एतानि सुञ्ञागारानि. झायथ, भिक्खवे, मा पमादत्थ, मा पच्छा विप्पटिसारिनो अहुवत्थ सेय्यथापि ता पुरिमिका देवता’’ति. नवमं.
१०. वेलामसुत्तं
२०. एकं ¶ ¶ ¶ समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. अथ खो अनाथपिण्डिको गहपति येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नं खो अनाथपिण्डिकं गहपतिं भगवा एतदवोच –
‘‘अपि नु ते, गहपति, कुले दानं दीयती’’ति? ‘‘दीयति मे, भन्ते, कुले दानं; तञ्च खो लूखं कणाजकं बिळङ्गदुतिय’’न्ति. ‘‘लूखञ्चेपि [लूखं वापि (स्या.), लूखञ्चापि (क.)], गहपति, दानं देति पणीतं वा; तञ्च असक्कच्चं देति, अचित्तीकत्वा [अचित्तिं कत्वा (क.), अपचित्तिं कत्वा (स्या.), अचित्तिकत्वा (पी.)] देति, असहत्था देति, अपविद्धं [अपविट्ठं (स्या.)] देति, अनागमनदिट्ठिको देति. यत्थ यत्थ तस्स तस्स दानस्स विपाको निब्बत्तति, न उळाराय भत्तभोगाय चित्तं नमति, न उळाराय वत्थभोगाय चित्तं नमति, न उळाराय यानभोगाय चित्तं नमति, न उळारेसु पञ्चसु कामगुणेसु भोगाय चित्तं नमति. येपिस्स ते होन्ति ¶ पुत्ताति वा दाराति वा दासाति वा पेस्साति वा कम्मकराति वा, तेपि न सुस्सूसन्ति न सोतं ओदहन्ति न अञ्ञा चित्तं उपट्ठपेन्ति. तं किस्स हेतु? एवञ्हेतं [एवञ्चेतं (स्या. क.)], गहपति, होति असक्कच्चं कतानं कम्मानं विपाको’’.
‘‘लूखञ्चेपि, गहपति, दानं देति पणीतं वा; तञ्च सक्कच्चं देति, चित्तीकत्वा देति, सहत्था देति, अनपविद्धं देति, आगमनदिट्ठिको देति. यत्थ यत्थ तस्स तस्स दानस्स विपाको निब्बत्तति, उळाराय भत्तभोगाय चित्तं नमति, उळाराय वत्थभोगाय चित्तं नमति, उळाराय यानभोगाय चित्तं नमति, उळारेसु पञ्चसु कामगुणेसु भोगाय चित्तं नमति. येपिस्स ते होन्ति पुत्ताति ¶ वा दाराति वा दासाति वा पेस्साति वा कम्मकराति वा, तेपि सुस्सूसन्ति सोतं ओदहन्ति अञ्ञा चित्तं उपट्ठपेन्ति. तं किस्स हेतु? एवञ्हेतं, गहपति, होति सक्कच्चं कतानं कम्मानं विपाको.
‘‘भूतपुब्बं, गहपति, वेलामो नाम ब्राह्मणो अहोसि. सो एवरूपं दानं अदासि महादानं. चतुरासीति सुवण्णपातिसहस्सानि अदासि रूपियपूरानि ¶ , चतुरासीति रूपियपातिसहस्सानि अदासि सुवण्णपूरानि, चतुरासीति कंसपातिसहस्सानि अदासि हिरञ्ञपूरानि ¶ , चतुरासीति हत्थिसहस्सानि अदासि सोवण्णालङ्कारानि सोवण्णधजानि हेमजालप्पटिच्छन्नानि [हेमजालसञ्छन्नानि (सी. पी.)], चतुरासीति रथसहस्सानि अदासि सीहचम्मपरिवारानि ब्यग्घचम्मपरिवारानि दीपिचम्मपरिवारानि पण्डुकम्बलपरिवारानि सोवण्णालङ्कारानि सोवण्णधजानि हेमजालप्पटिच्छन्नानि, चतुरासीति धेनुसहस्सानि अदासि दुकूलसन्धनानि [दुकूलसन्दस्सनानि (सी.), दुकूलसण्ठनानि (स्या.), दुकूलसन्थनानि (पी.), दुहसन्दनानि (दी. नि. २.२६३), दुकूलसन्दनानि (तत्थ पाठन्तरं)] कंसूपधारणानि, चतुरासीति कञ्ञासहस्सानि अदासि आमुत्तमणिकुण्डलायो [आमुक्कमणिकुण्डलायो (?)], चतुरासीति पल्लङ्कसहस्सानि अदासि गोनकत्थतानि ¶ पटिकत्थतानि पटलिकत्थतानि कदलिमिगपवरपच्चत्थरणानि सउत्तरच्छदानि उभतोलोहितकूपधानानि, चतुरासीति वत्थकोटिसहस्सानि अदासि खोमसुखुमानं कोसेय्यसुखुमानं कम्बलसुखुमानं कप्पासिकसुखुमानं, को पन वादो अन्नस्स पानस्स खज्जस्स भोज्जस्स लेय्यस्स पेय्यस्स, नज्जो मञ्ञे विस्सन्दन्ति [विस्सन्दति (सी. पी.)].
‘‘सिया खो पन ते, गहपति, एवमस्स – ‘अञ्ञो नून तेन समयेन वेलामो ब्राह्मणो अहोसि, सो [यो (?)] तं दानं अदासि महादान’न्ति. न खो पनेतं, गहपति, एवं दट्ठब्बं. अहं तेन समयेन वेलामो ब्राह्मणो ¶ अहोसिं. अहं तं दानं अदासिं महादानं. तस्मिं खो पन, गहपति, दाने न कोचि दक्खिणेय्यो अहोसि, न तं कोचि दक्खिणं विसोधेति.
‘‘यं, गहपति, वेलामो ब्राह्मणो दानं अदासि महादानं, यो चेकं दिट्ठिसम्पन्नं भोजेय्य, इदं ततो महप्फलतरं.
( ) [(यञ्च गहपति वेलामो ब्राह्मणो दानं अदासि महादानं) (सी. पी.)] ‘‘यो च सतं दिट्ठिसम्पन्नानं भोजेय्य, यो चेकं सकदागामिं भोजेय्य, इदं ततो महप्फलतरं.
( ) [(यञ्च गहपति वेलामो ब्राह्मणो दानं अदासि महादानं) (सी. पी.)] ‘‘यो च सतं सकदागामीनं भोजेय्य, यो चेकं अनागामिं भोजेय्य…पे… यो च सतं अनागामीनं भोजेय्य, यो चेकं ¶ अरहन्तं भोजेय्य… यो च सतं अरहन्तानं भोजेय्य, यो चेकं पच्चेकबुद्धं भोजेय्य ¶ … यो च सतं पच्चेकबुद्धानं भोजेय्य, यो च तथागतं अरहन्तं सम्मासम्बुद्धं भोजेय्य… यो च बुद्धप्पमुखं भिक्खुसङ्घं भोजेय्य… यो च चातुद्दिसं सङ्घं उद्दिस्स विहारं कारापेय्य… यो च पसन्नचित्तो बुद्धञ्च धम्मञ्च सङ्घञ्च सरणं गच्छेय्य… यो च पसन्नचित्तो सिक्खापदानि समादियेय्य – पाणातिपाता वेरमणिं, अदिन्नादाना ¶ वेरमणिं, कामेसुमिच्छाचारा वेरमणिं, मुसावादा वेरमणिं, सुरामेरयमज्जपमादट्ठाना वेरमणिं, यो च अन्तमसो गन्धोहनमत्तम्पि [गन्धूहनमत्तम्पि (सी.), गद्दूहनमत्तम्पि (स्या. पी.) म. नि. ३.२११] मेत्तचित्तं भावेय्य, ( ) [(यो च अच्छरासङ्घातमत्तम्पि अनिच्चसञ्ञं भावेय्य) (क.)] इदं ततो महप्फलतरं.
‘‘यञ्च, गहपति, वेलामो ब्राह्मणो दानं अदासि महादानं, यो चेकं दिट्ठिसम्पन्नं भोजेय्य… यो च सतं दिट्ठिसम्पन्नानं भोजेय्य, यो चेकं सकदागामिं भोजेय्य… यो च सतं सकदागामीनं भोजेय्य, यो ¶ चेकं अनागामिं भोजेय्य… यो च सतं अनागामीनं भोजेय्य, यो चेकं अरहन्तं भोजेय्य… यो च सतं अरहन्तानं भोजेय्य, यो चेकं पच्चेकबुद्धं भोजेय्य… यो च सतं पच्चेकबुद्धानं भोजेय्य, यो च तथागतं अरहन्तं सम्मासम्बुद्धं भोजेय्य… यो च बुद्धप्पमुखं भिक्खुसङ्घं भोजेय्य, यो च चातुद्दिसं सङ्घं उद्दिस्स विहारं कारापेय्य… यो च पसन्नचित्तो बुद्धञ्च धम्मञ्च सङ्घञ्च सरणं गच्छेय्य, यो च पसन्नचित्तो सिक्खापदानि समादियेय्य – पाणातिपाता वेरमणिं… सुरामेरयमज्जपमादट्ठाना वेरमणिं, यो च अन्तमसो गन्धोहनमत्तम्पि मेत्तचित्तं भावेय्य ¶ , यो च अच्छरासङ्घातमत्तम्पि अनिच्चसञ्ञं भावेय्य, इदं ततो महप्फलतर’’न्ति. दसमं.
सीहनादवग्गो दुतियो.
तस्सुद्दानं –
नादो सउपादिसेसो च, कोट्ठिकेन समिद्धिना;
गण्डसञ्ञा कुलं मेत्ता, देवता वेलामेन चाति.