📜
३. सत्तावासवग्गो
१. तिठानसुत्तं
२१. ‘‘तीहि ¶ ¶ , भिक्खवे, ठानेहि उत्तरकुरुका मनुस्सा देवे च तावतिंसे अधिग्गण्हन्ति जम्बुदीपके च मनुस्से. कतमेहि तीहि? अममा, अपरिग्गहा, नियतायुका, विसेसगुणा [विसेसभुनो (सी. स्या. पी.)] – इमेहि खो, भिक्खवे, तीहि ठानेहि उत्तरकुरुका ¶ मनुस्सा देवे च तावतिंसे अधिग्गण्हन्ति जम्बुदीपके च मनुस्से.
‘‘तीहि, भिक्खवे, ठानेहि देवा तावतिंसा उत्तरकुरुके च मनुस्से अधिग्गण्हन्ति जम्बुदीपके च मनुस्से. कतमेहि तीहि? दिब्बेन आयुना, दिब्बेन वण्णेन, दिब्बेन सुखेन – इमेहि खो, भिक्खवे, तीहि ठानेहि देवा तावतिंसा उत्तरकुरुके च मनुस्से अधिग्गण्हन्ति जम्बुदीपके च मनुस्से.
[कथा. २७१] ‘‘तीहि, भिक्खवे, ठानेहि जम्बुदीपका मनुस्सा उत्तरकुरुके च मनुस्से अधिग्गण्हन्ति देवे च तावतिंसे. कतमेहि तीहि? सूरा, सतिमन्तो, इध ब्रह्मचरियवासो – इमेहि खो, भिक्खवे, तीहि ठानेहि जम्बुदीपका मनुस्सा उत्तरकुरुके च मनुस्से अधिग्गण्हन्ति देवे च तावतिंसे’’ति. पठमं.
२. अस्सखळुङ्कसुत्तं
२२. [अ. नि. ३.१४१] ‘‘तयो ¶ च, भिक्खवे, अस्सखळुङ्के देसेस्सामि तयो च पुरिसखळुङ्के तयो च अस्सपरस्से [अस्ससदस्से (सी. स्या. पी.) अ. नि. ३.१४२] तयो च पुरिसपरस्से [पुरिससदस्से (सी. स्या. पी.)] तयो च भद्दे अस्साजानीये तयो च भद्दे पुरिसाजानीये. तं सुणाथ.
‘‘कतमे च, भिक्खवे, तयो अस्सखळुङ्का? इध, भिक्खवे, एकच्चो अस्सखळुङ्को जवसम्पन्नो ¶ होति, न वण्णसम्पन्नो, न आरोहपरिणाहसम्पन्नो. इध पन, भिक्खवे, एकच्चो अस्सखळुङ्को जवसम्पन्नो च होति वण्णसम्पन्नो च, न आरोहपरिणाहसम्पन्नो. इध पन, भिक्खवे, एकच्चो अस्सखळुङ्को जवसम्पन्नो च होति वण्णसम्पन्नो च आरोहपरिणाहसम्पन्नो च. इमे खो, भिक्खवे, तयो अस्सखळुङ्का.
‘‘कतमे ¶ ¶ च, भिक्खवे, तयो पुरिसखळुङ्का? इध, भिक्खवे, एकच्चो पुरिसखळुङ्को जवसम्पन्नो होति, न वण्णसम्पन्नो, न आरोहपरिणाहसम्पन्नो. इध पन, भिक्खवे, एकच्चो पुरिसखळुङ्को जवसम्पन्नो च होति वण्णसम्पन्नो च, न आरोहपरिणाहसम्पन्नो. इध पन, भिक्खवे, एकच्चो पुरिसखळुङ्को जवसम्पन्नो च होति वण्णसम्पन्नो च आरोहपरिणाहसम्पन्नो च.
‘‘कथञ्च, भिक्खवे, पुरिसखळुङ्को जवसम्पन्नो होति, न वण्णसम्पन्नो न आरोहपरिणाहसम्पन्नो? इध, भिक्खवे, भिक्खु ‘इदं दुक्ख’न्ति यथाभूतं पजानाति, ‘अयं दुक्खसमुदयो’ति यथाभूतं पजानाति, ‘अयं दुक्खनिरोधो’ति यथाभूतं पजानाति, ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति यथाभूतं पजानाति. इदमस्स ¶ जवस्मिं वदामि. अभिधम्मे खो पन अभिविनये पञ्हं पुट्ठो संसादेति [संसारेति (क.) अ. नि. १.३.१४१], नो विस्सज्जेति. इदमस्स न वण्णस्मिं वदामि. न खो पन लाभी होति चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारानं. इदमस्स न आरोहपरिणाहस्मिं वदामि. एवं खो, भिक्खवे, पुरिसखळुङ्को जवसम्पन्नो होति, न वण्णसम्पन्नो न आरोहपरिणाहसम्पन्नो.
‘‘कथञ्च, भिक्खवे, पुरिसखळुङ्को जवसम्पन्नो च होति वण्णसम्पन्नो च, न आरोहपरिणाहसम्पन्नो? इध, भिक्खवे, भिक्खु ‘इदं दुक्ख’न्ति यथाभूतं पजानाति…पे… ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति यथाभूतं पजानाति. इदमस्स जवस्मिं वदामि. अभिधम्मे खो पन अभिविनये पञ्हं ¶ पुट्ठो विस्सज्जेति, नो संसादेति. इदमस्स वण्णस्मिं वदामि. न खो पन लाभी होति चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारानं. इदमस्स न आरोहपरिणाहस्मिं वदामि. एवं खो, भिक्खवे, पुरिसखळुङ्को जवसम्पन्नो च होति वण्णसम्पन्नो च, न आरोहपरिणाहसम्पन्नो.
‘‘कथञ्च ¶ , भिक्खवे, पुरिसखळुङ्को जवसम्पन्नो च होति वण्णसम्पन्नो च आरोहपरिणाहसम्पन्नो च? इध, भिक्खवे, भिक्खु ‘इदं दुक्ख’न्ति यथाभूतं पजानाति…पे… ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति यथाभूतं पजानाति. इदमस्स जवस्मिं वदामि. अभिधम्मे खो पन अभिविनये पञ्हं पुट्ठो विस्सज्जेति, नो संसादेति. इदमस्स वण्णस्मिं वदामि. लाभी ¶ खो पन ¶ होति चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारानं. इदमस्स आरोहपरिणाहस्मिं वदामि. एवं खो, भिक्खवे, पुरिसखळुङ्को जवसम्पन्नो च होति वण्णसम्पन्नो च आरोहपरिणाहसम्पन्नो च. इमे खो, भिक्खवे, तयो पुरिसखळुङ्का.
‘‘कतमे च, भिक्खवे, तयो अस्सपरस्सा? इध, भिक्खवे, एकच्चो अस्सपरस्सो…पे… जवसम्पन्नो च होति वण्णसम्पन्नो च आरोहपरिणाहसम्पन्नो च. इमे खो, भिक्खवे, तयो अस्सपरस्सा.
‘‘कतमे च, भिक्खवे, तयो पुरिसपरस्सा? इध, भिक्खवे, एकच्चो पुरिसपरस्सो…पे… जवसम्पन्नो च होति वण्णसम्पन्नो च आरोहपरिणाहसम्पन्नो च.
‘‘कथञ्च ¶ , भिक्खवे, पुरिसपरस्सो…पे… जवसम्पन्नो च होति वण्णसम्पन्नो च आरोहपरिणाहसम्पन्नो च? इध, भिक्खवे, भिक्खु पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया ओपपातिको होति, तत्थ परिनिब्बायी अनावत्तिधम्मो तस्मा लोका. इदमस्स जवस्मिं वदामि. अभिधम्मे खो पन अभिविनये पञ्हं पुट्ठो विस्सज्जेति, नो संसादेति. इदमस्स वण्णस्मिं वदामि. लाभी खो पन होति चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारानं. इदमस्स आरोहपरिणाहस्मिं वदामि. एवं खो, भिक्खवे, पुरिसपरस्सो जवसम्पन्नो च होति वण्णसम्पन्नो च आरोहपरिणाहसम्पन्नो च. इमे खो, भिक्खवे, तयो पुरिसपरस्सा.
‘‘कतमे च, भिक्खवे, तयो भद्दा अस्साजानीया? इध, भिक्खवे, एकच्चो भद्दो अस्साजानीयो…पे… जवसम्पन्नो च होति वण्णसम्पन्नो च आरोहपरिणाहसम्पन्नो च. इमे ¶ खो, भिक्खवे, तयो भद्दा अस्साजानीया.
‘‘कतमे ¶ च, भिक्खवे, तयो भद्दा पुरिसाजानीया? इध, भिक्खवे, एकच्चो भद्दो पुरिसाजानीयो…पे… जवसम्पन्नो च होति वण्णसम्पन्नो च आरोहपरिणाहसम्पन्नो च.
‘‘कथञ्च, भिक्खवे, भद्दो पुरिसाजानीयो…पे… जवसम्पन्नो च होति वण्णसम्पन्नो च आरोहपरिणाहसम्पन्नो च? इध, भिक्खवे, भिक्खु आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव ¶ धम्मे सयं अभिञ्ञा ¶ सच्छिकत्वा उपसम्पज्ज विहरति. इदमस्स जवस्मिं वदामि. अभिधम्मे खो पन अभिविनये पञ्हं पुट्ठो विस्सज्जेति, नो संसादेति. इदमस्स वण्णस्मिं वदामि. लाभी खो पन होति चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारानं. इदमस्स आरोहपरिणाहस्मिं वदामि. एवं खो, भिक्खवे, भद्दो पुरिसाजानीयो जवसम्पन्नो च होति वण्णसम्पन्नो च आरोहपरिणाहसम्पन्नो च. इमे खो, भिक्खवे, तयो भद्दा पुरिसाजानीया’’ति. दुतियं.
३. तण्हामूलकसुत्तं
२३. [दी. नि. २.१०३] ‘‘नव, भिक्खवे, तण्हामूलके धम्मे देसेस्सामि, तं सुणाथ. कतमे च, भिक्खवे, नव तण्हामूलका धम्मा? तण्हं पटिच्च परियेसना, परियेसनं पटिच्च लाभो, लाभं पटिच्च विनिच्छयो, विनिच्छयं पटिच्च छन्दरागो, छन्दरागं पटिच्च अज्झोसानं, अज्झोसानं पटिच्च परिग्गहो, परिग्गहं पटिच्च मच्छरियं, मच्छरियं पटिच्च आरक्खो, आरक्खाधिकरणं दण्डादानं सत्थादानं ¶ कलहविग्गहविवादतुवंतुवंपेसुञ्ञमुसावादा अनेके पापका अकुसला धम्मा सम्भवन्ति. इमे खो, भिक्खवे, नव तण्हामूलका धम्मा’’ति. ततियं.
४. सत्तावाससुत्तं
२४. [दी. नि. ३.३४१] ‘‘नवयिमे, भिक्खवे, सत्तावासा. कतमे नव? सन्ति, भिक्खवे, सत्ता नानत्तकाया नानत्तसञ्ञिनो, सेय्यथापि मनुस्सा, एकच्चे च देवा, एकच्चे च विनिपातिका. अयं पठमो सत्तावासो.
‘‘सन्ति ¶ , भिक्खवे, सत्ता नानत्तकाया एकत्तसञ्ञिनो, सेय्यथापि देवा ब्रह्मकायिका पठमाभिनिब्बत्ता. अयं दुतियो सत्तावासो.
‘‘सन्ति ¶ , भिक्खवे, सत्ता एकत्तकाया नानत्तसञ्ञिनो, सेय्यथापि देवा आभस्सरा. अयं ततियो सत्तावासो.
‘‘सन्ति, भिक्खवे, सत्ता एकत्तकाया एकत्तसञ्ञिनो, सेय्यथापि देवा सुभकिण्हा. अयं चतुत्थो सत्तावासो.
‘‘सन्ति, भिक्खवे, सत्ता असञ्ञिनो अप्पटिसंवेदिनो, सेय्यथापि देवा असञ्ञसत्ता. अयं पञ्चमो सत्तावासो.
‘‘सन्ति ¶ , भिक्खवे, सत्ता सब्बसो रूपसञ्ञानं समतिक्कमा पटिघसञ्ञानं अत्थङ्गमा नानत्तसञ्ञानं अमनसिकारा ‘अनन्तो आकासो’ति आकासानञ्चायतनूपगा. अयं छट्ठो सत्तावासो.
‘‘सन्ति, भिक्खवे, सत्ता सब्बसो आकासानञ्चायतनं समतिक्कम्म ‘अनन्तं विञ्ञाण’न्ति विञ्ञाणञ्चायतनूपगा. अयं सत्तमो सत्तावासो.
‘‘सन्ति, भिक्खवे, सत्ता सब्बसो विञ्ञाणञ्चायतनं समतिक्कम्म ‘नत्थि किञ्ची’ति आकिञ्चञ्ञायतनूपगा. अयं अट्ठमो सत्तावासो.
‘‘सन्ति, भिक्खवे, सत्ता सब्बसो आकिञ्चञ्ञायतनं समतिक्कम्म नेवसञ्ञानासञ्ञायतनूपगा. अयं नवमो सत्तावासो. इमे खो, भिक्खवे, नव सत्तावासा’’ति. चतुत्थं.
५. पञ्ञासुत्तं
२५. ‘‘यतो ¶ ¶ खो, भिक्खवे, भिक्खुनो पञ्ञाय चित्तं सुपरिचितं होति, तस्सेतं, भिक्खवे, भिक्खुनो कल्लं वचनाय – ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्तायाति पजानामी’’’ति.
‘‘कथञ्च ¶ , भिक्खवे, भिक्खुनो पञ्ञाय चित्तं सुपरिचितं होति? ‘वीतरागं मे चित्त’न्ति पञ्ञाय चित्तं सुपरिचितं होति; ‘वीतदोसं मे चित्त’न्ति पञ्ञाय चित्तं सुपरिचितं होति; ‘वीतमोहं मे चित्त’न्ति पञ्ञाय चित्तं सुपरिचितं होति; ‘असरागधम्मं मे चित्त’न्ति पञ्ञाय चित्तं सुपरिचितं होति; ‘असदोसधम्मं मे चित्त’न्ति पञ्ञाय चित्तं सुपरिचितं होति; ‘असमोहधम्मं मे चित्त’न्ति पञ्ञाय चित्तं सुपरिचितं होति; ‘अनावत्तिधम्मं मे चित्तं कामभवाया’ति पञ्ञाय चित्तं सुपरिचितं होति; ‘अनावत्तिधम्मं मे चित्तं रूपभवाया’ति पञ्ञाय चित्तं सुपरिचितं होति; ‘अनावत्तिधम्मं मे चित्तं अरूपभवाया’ति पञ्ञाय चित्तं सुपरिचितं होति. यतो खो, भिक्खवे, भिक्खुनो पञ्ञाय चित्तं सुपरिचितं होति, तस्सेतं, भिक्खवे, भिक्खुनो कल्लं वचनाय – ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्तायाति पजानामी’’’ति. पञ्चमं.
६. सिलायूपसुत्तं
२६. एकं ¶ समयं आयस्मा च सारिपुत्तो आयस्मा च चन्दिकापुत्तो राजगहे विहरन्ति वेळुवने कलन्दकनिवापे. तत्र खो आयस्मा चन्दिकापुत्तो भिक्खू आमन्तेसि ( ) [(आवुसो…पे… एतदवोच) (सी.)] – ‘‘देवदत्तो, आवुसो, भिक्खूनं एवं धम्मं देसेति – ‘यतो खो, आवुसो, भिक्खुनो चेतसा चितं होति, तस्सेतं भिक्खुनो कल्लं वेय्याकरणाय ¶ – ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्तायाति पजानामी’’’ति.
एवं वुत्ते आयस्मा सारिपुत्तो आयस्मन्तं चन्दिकापुत्तं एतदवोच – ‘‘न खो, आवुसो चन्दिकापुत्त, देवदत्तो भिक्खूनं एवं धम्मं देसेति ¶ – ‘यतो खो, आवुसो, भिक्खुनो चेतसा चितं होति, तस्सेतं भिक्खुनो कल्लं वेय्याकरणाय – खीणा जाति, वुसितं ¶ ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्तायाति पजानामी’ति. एवञ्च खो, आवुसो, चन्दिकापुत्त, देवदत्तो भिक्खूनं धम्मं देसेति – ‘यतो खो, आवुसो, भिक्खुनो चेतसा चित्तं सुपरिचितं होति, तस्सेतं भिक्खुनो कल्लं वेय्याकरणाय – खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्तायाति पजानामी’’’ति.
दुतियम्पि खो आयस्मा चन्दिकापुत्तो भिक्खू आमन्तेसि – ‘‘देवदत्तो, आवुसो, भिक्खूनं एवं धम्मं देसेति – ‘यतो खो, आवुसो, भिक्खुनो चेतसा चितं होति, तस्सेतं भिक्खुनो कल्लं वेय्याकरणाय – खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्तायाति पजानामी’’’ति. दुतियम्पि खो आयस्मा सारिपुत्तो आयस्मन्तं चन्दिकापुत्तं एतदवोच – ‘‘न खो, आवुसो चन्दिकापुत्त, देवदत्तो भिक्खूनं एवं धम्मं देसेति – ‘यतो खो, आवुसो, भिक्खुनो चेतसा चितं होति, तस्सेतं भिक्खुनो कल्लं वेय्याकरणाय – खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्तायाति पजानामी’ति. एवञ्च खो, आवुसो चन्दिकापुत्त, देवदत्तो भिक्खूनं धम्मं देसेति – ‘यतो खो, आवुसो, भिक्खुनो चेतसा चित्तं सुपरिचितं होति, तस्सेतं भिक्खुनो कल्लं वेय्याकरणाय – खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्तायाति पजानामी’’’ति.
ततियम्पि ¶ ¶ खो आयस्मा चन्दिकापुत्तो भिक्खू आमन्तेसि – ‘‘देवदत्तो, आवुसो, भिक्खूनं एवं धम्मं देसेति – ‘यतो खो, आवुसो, भिक्खुनो चेतसा चितं होति, तस्सेतं भिक्खुनो कल्लं वेय्याकरणाय – खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्तायाति पजानामी’’’ति. ततियम्पि खो आयस्मा सारिपुत्तो आयस्मन्तं चन्दिकापुत्तं एतदवोच – ‘‘न खो, आवुसो चन्दिकापुत्त, देवदत्तो भिक्खूनं एवं धम्मं देसेति – ‘यतो खो, आवुसो, भिक्खुनो चेतसा चितं होति, तस्सेतं भिक्खुनो कल्लं वेय्याकरणाय – खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्तायाति पजानामी’ति. एवञ्च खो, आवुसो चन्दिकापुत्त, देवदत्तो भिक्खूनं धम्मं देसेति – ‘यतो खो, आवुसो, भिक्खुनो चेतसा चित्तं सुपरिचितं होति, तस्सेतं भिक्खुनो कल्लं वेय्याकरणाय – खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्तायाति पजानामी’’’ति.
‘‘कथञ्च, आवुसो, भिक्खुनो चेतसा चित्तं सुपरिचितं होति? ‘वीतरागं ¶ मे चित्त’न्ति ¶ चेतसा चित्तं सुपरिचितं होति; ‘वीतदोसं मे चित्त’न्ति चेतसा चित्तं सुपरिचितं होति; ‘वीतमोहं मे चित्त’न्ति चेतसा चित्तं सुपरिचितं होति; ‘असरागधम्मं मे चित्त’न्ति चेतसा चित्तं सुपरिचितं होति; ‘असदोसधम्मं मे चित्त’न्ति चेतसा चित्तं सुपरिचितं होति; ‘असमोहधम्मं मे चित्त’न्ति चेतसा चित्तं सुपरिचितं होति; ‘अनावत्तिधम्मं मे ¶ चित्तं कामभवाया’ति चेतसा चित्तं सुपरिचितं होति; ‘अनावत्तिधम्मं मे चित्तं रूपभवाया’ति चेतसा चित्तं सुपरिचितं होति; ‘अनावत्तिधम्मं मे चित्तं अरूपभवाया’ति चेतसा चित्तं सुपरिचितं होति. एवं सम्मा विमुत्तचित्तस्स खो, आवुसो, भिक्खुनो भुसा चेपि चक्खुविञ्ञेय्या रूपा चक्खुस्स आपाथं आगच्छन्ति, नेवस्स चित्तं परियादियन्ति; अमिस्सीकतमेवस्स चित्तं होति ठितं आनेञ्जप्पत्तं, वयं चस्सानुपस्सति.
‘‘सेय्यथापि, आवुसो, सिलायूपो सोळसकुक्कुको. तस्सस्सु अट्ठ कुक्कू हेट्ठा नेमङ्गमा, अट्ठ कुक्कू उपरि नेमस्स. अथ पुरत्थिमाय चेपि दिसाय आगच्छेय्य भुसा वातवुट्ठि, नेव नं सङ्कम्पेय्य ¶ न सम्पवेधेय्य; अथ पच्छिमाय… अथ उत्तराय… अथ दक्खिणाय चेपि दिसाय ¶ आगच्छेय्य भुसा वातवुट्ठि, नेव नं सङ्कम्पेय्य न सम्पवेधेय्य. तं किस्स हेतु? गम्भीरत्ता, आवुसो, नेमस्स, सुनिखातत्ता सिलायूपस्स. एवमेवं खो, आवुसो, सम्मा विमुत्तचित्तस्स भिक्खुनो भुसा चेपि चक्खुविञ्ञेय्या रूपा चक्खुस्स आपाथं आगच्छन्ति, नेवस्स चित्तं परियादियन्ति; अमिस्सीकतमेवस्स चित्तं होति ठितं आनेञ्जप्पत्तं, वयं चस्सानुपस्सति.
‘‘भुसा चेपि सोतविञ्ञेय्या सद्दा… घानविञ्ञेय्या गन्धा… जिव्हाविञ्ञेय्या रसा… कायविञ्ञेय्या ¶ फोट्ठब्बा… मनोविञ्ञेय्या धम्मा मनस्स आपाथं आगच्छन्ति, नेवस्स चित्तं परियादियन्ति; अमिस्सीकतमेवस्स चित्तं होति ठितं आनेञ्जप्पत्तं, वयं चस्सानुपस्सती’’ति. छट्ठं.
७. पठमवेरसुत्तं
२७. [अ. नि. ९.९२; सं. नि. ५.१०२४] अथ खो अनाथपिण्डिको गहपति येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं ¶ अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नं खो अनाथपिण्डिकं गहपतिं भगवा एतदवोच –
‘‘यतो खो, गहपति, अरियसावकस्स पञ्च भयानि वेरानि वूपसन्तानि होन्ति, चतूहि च सोतापत्तियङ्गेहि समन्नागतो होति, सो आकङ्खमानो अत्तनाव अत्तानं ब्याकरेय्य – ‘खीणनिरयोम्हि खीणतिरच्छानयोनि खीणपेत्तिविसयो खीणापायदुग्गतिविनिपातो, सोतापन्नोहमस्मि अविनिपातधम्मो नियतो सम्बोधिपरायणो’’’ति.
‘‘कतमानि ¶ पञ्च भयानि वेरानि वूपसन्तानि होन्ति? यं, गहपति, पाणातिपाती पाणातिपातपच्चया दिट्ठधम्मिकम्पि भयं वेरं पसवति, सम्परायिकम्पि भयं वेरं पसवति, चेतसिकम्पि दुक्खं दोमनस्सं पटिसंवेदेति, पाणातिपाता पटिविरतो नेव दिट्ठधम्मिकम्पि भयं वेरं पसवति, न सम्परायिकम्पि भयं वेरं पसवति, न चेतसिकम्पि दुक्खं दोमनस्सं पटिसंवेदेति. पाणातिपाता पटिविरतस्स एवं तं भयं वेरं वूपसन्तं होति.
‘‘यं, गहपति, अदिन्नादायी…पे… कामेसुमिच्छाचारी… मुसावादी… सुरामेरयमज्जपमादट्ठायी सुरामेरयमज्जपमादट्ठानपच्चया दिट्ठधम्मिकम्पि भयं वेरं पसवति, सम्परायिकम्पि भयं वेरं पसवति, चेतसिकम्पि ¶ दुक्खं दोमनस्सं ¶ पटिसंवेदेति, सुरामेरयमज्जपमादट्ठाना पटिविरतो नेव दिट्ठधम्मिकम्पि भयं वेरं पसवति, न सम्परायिकम्पि भयं वेरं पसवति, न चेतसिकम्पि दुक्खं दोमनस्सं पटिसंवेदेति. सुरामेरयमज्जपमादट्ठाना पटिविरतस्स एवं तं भयं वेरं वूपसन्तं होति. इमानि पञ्च भयानि वेरानि वूपसन्तानि होन्ति.
‘‘कतमेहि चतूहि सोतापत्तियङ्गेहि समन्नागतो होति? इध, गहपति, अरियसावको बुद्धे अवेच्चप्पसादेन समन्नागतो होति – ‘इतिपि सो भगवा अरहं सम्मासम्बुद्धो विज्जाचरणसम्पन्नो सुगतो लोकविदू अनुत्तरो पुरिसदम्मसारथि सत्था देवमनुस्सानं बुद्धो भगवा’’’ति.
धम्मे ¶ अवेच्चप्पसादेन समन्नागतो होति – ‘स्वाक्खातो भगवता धम्मो सन्दिट्ठिको अकालिको एहिपस्सिको ओपनेय्यिको पच्चत्तं वेदितब्बो विञ्ञूही’ति.
सङ्घे अवेच्चप्पसादेन समन्नागतो होति – ‘सुप्पटिपन्नो भगवतो सावकसङ्घो उजुप्पटिपन्नो भगवतो सावकसङ्घो ञायप्पटिपन्नो ¶ भगवतो सावकसङ्घो सामीचिप्पटिपन्नो भगवतो सावकसङ्घो; यदिदं चत्तारि पुरिसयुगानि अट्ठ पुरिसपुग्गला एस भगवतो सावकसङ्घो आहुनेय्यो पाहुनेय्यो दक्खिणेय्यो अञ्जलिकरणीयो अनुत्तरं पुञ्ञक्खेत्तं लोकस्सा’ति.
अरियकन्तेहि सीलेहि समन्नागतो होति अखण्डेहि अच्छिद्देहि असबलेहि अकम्मासेहि भुजिस्सेहि विञ्ञुप्पसत्थेहि अपरामट्ठेहि समाधिसंवत्तनिकेहि. इमेहि चतूहि सोतापत्तियङ्गेहि समन्नागतो होति.
‘‘यतो ¶ खो, गहपति, अरियसावकस्स इमानि पञ्च भयानि वेरानि वूपसन्तानि होन्ति, इमेहि च चतूहि सोतापत्तियङ्गेहि समन्नागतो होति, सो आकङ्खमानो अत्तनाव अत्तानं ब्याकरेय्य – ‘खीणनिरयोम्हि खीणतिरच्छानयोनि खीणपेत्तिविसयो खीणापायदुग्गतिविनिपातो; सोतापन्नोहमस्मि अविनिपातधम्मो नियतो सम्बोधिपरायणो’’’ति. सत्तमं.
८. दुतियवेरसुत्तं
२८. [सं. नि. ५.१०२५] ‘‘यतो ¶ खो, भिक्खवे, अरियसावकस्स पञ्च भयानि वेरानि वूपसन्तानि होन्ति, चतूहि च सोतापत्तियङ्गेहि समन्नागतो होति, सो आकङ्खमानो अत्तनाव अत्तानं ब्याकरेय्य – ‘खीणनिरयोम्हि खीणतिरच्छानयोनि खीणपेत्तिविसयो खीणापायदुग्गतिविनिपातो; सोतापन्नोहमस्मि अविनिपातधम्मो नियतो सम्बोधिपरायणो’’’ति.
‘‘कतमानि पञ्च भयानि वेरानि वूपसन्तानि होन्ति? यं, भिक्खवे, पाणातिपाती पाणातिपातपच्चया दिट्ठधम्मिकम्पि भयं वेरं पसवति, सम्परायिकम्पि भयं वेरं पसवति, चेतसिकम्पि ¶ दुक्खं दोमनस्सं पटिसंवेदेति, पाणातिपाता पटिविरतो…पे… एवं तं भयं वेरं वूपसन्तं होति.
‘‘यं, भिक्खवे, अदिन्नादायी…पे… सुरामेरयमज्जपमादट्ठायी सुरामेरयमज्जपमादट्ठानपच्चया दिट्ठधम्मिकम्पि भयं वेरं पसवति, सम्परायिकम्पि भयं वेरं पसवति, चेतसिकम्पि दुक्खं दोमनस्सं पटिसंवेदेति, सुरामेरयमज्जपमादट्ठाना पटिविरतो नेव दिट्ठधम्मिकम्पि भयं वेरं पसवति, न सम्परायिकम्पि भयं वेरं पसवति, न चेतसिकम्पि दुक्खं दोमनस्सं पटिसंवेदेति. सुरामेरयमज्जपमादट्ठाना ¶ पटिविरतस्स एवं तं भयं वेरं वूपसन्तं होति. इमानि पञ्च भयानि वेरानि वूपसन्तानि होन्ति.
‘‘कतमेहि चतूहि सोतापत्तियङ्गेहि समन्नागतो होति? इध, भिक्खवे, अरियसावको बुद्धे अवेच्चप्पसादेन समन्नागतो होति – ‘इतिपि सो भगवा…पे… सत्था देवमनुस्सानं बुद्धो भगवा’ति. धम्मे…पे… सङ्घे… अरियकन्तेहि सीलेहि समन्नागतो होति अखण्डेहि अच्छिद्देहि असबलेहि अकम्मासेहि भुजिस्सेहि विञ्ञुप्पसत्थेहि अपरामट्ठेहि समाधिसंवत्तनिकेहि. इमेहि चतूहि सोतापत्तियङ्गेहि समन्नागतो होति.
‘‘यतो ¶ खो, भिक्खवे, अरियसावकस्स इमानि पञ्च भयानि वेरानि वूपसन्तानि होन्ति, इमेहि च चतूहि सोतापत्तियङ्गेहि समन्नागतो होति, सो आकङ्खमानो अत्तनाव अत्तानं ब्याकरेय्य – ‘खीणनिरयोम्हि खीणतिरच्छानयोनि खीणपेत्तिविसयो खीणापायदुग्गतिविनिपातो ¶ ; सोतापन्नोहमस्मि अविनिपातधम्मो नियतो सम्बोधिपरायणो’’’ति. अट्ठमं.
९. आघातवत्थुसुत्तं
२९. [विभ. ९६०; दी. नि. ३.३४०; अ. नि. १०.७९] ‘‘नवयिमानि, भिक्खवे, आघातवत्थूनि. कतमानि नव? ‘अनत्थं मे अचरी’ति आघातं बन्धति; ‘अनत्थं मे चरती’ति आघातं बन्धति; ‘अनत्थं मे चरिस्सती’ति आघातं बन्धति; ‘पियस्स मे मनापस्स अनत्थं अचरी’ति…पे… ‘अनत्थं चरती’ति…पे… ‘अनत्थं चरिस्सती’ति आघातं बन्धति; ‘अप्पियस्स मे ¶ अमनापस्स अत्थं अचरी’ति ¶ …पे… ‘अत्थं चरती’ति…पे… ‘अत्थं चरिस्सती’ति आघातं बन्धति. इमानि खो, भिक्खवे, नव आघातवत्थूनी’’ति. नवमं.
१०. आघातपटिविनयसुत्तं
३०. [दी. नि. ३.३४०, ३५९] ‘‘नवयिमे, भिक्खवे, आघातपटिविनया. कतमे नव? ‘अनत्थं मे अचरि [अचरीति (स्या.), एवं ‘‘चरति, चरिस्सति’’ पदेसुपि], तं कुतेत्थ लब्भा’ति आघातं पटिविनेति; ‘अनत्थं मे चरति, तं कुतेत्थ लब्भा’ति आघातं पटिविनेति; ‘अनत्थं मे चरिस्सति, तं कुतेत्थ लब्भा’ति आघातं पटिविनेति; पियस्स मे मनापस्स अनत्थं अचरि…पे… अनत्थं चरति…पे… ‘अनत्थं ¶ चरिस्सति, तं कुतेत्थ लब्भा’ति आघातं पटिविनेति; अप्पियस्स मे अमनापस्स अत्थं अचरि…पे… अत्थं चरति…पे… ‘अत्थं चरिस्सति, तं कुतेत्थ लब्भा’ति आघातं पटिविनेति. इमे खो, भिक्खवे, नव आघातपटिविनया’’ति. दसमं.
११. अनुपुब्बनिरोधसुत्तं
३१. ‘‘नवयिमे, भिक्खवे, अनुपुब्बनिरोधा. कतमे नव? पठमं झानं समापन्नस्स कामसञ्ञा [आमिस्ससञ्ञा (स्या.)] निरुद्धा होति; दुतियं झानं समापन्नस्स वितक्कविचारा निरुद्धा होन्ति; ततियं झानं समापन्नस्स पीति निरुद्धा होति; चतुत्थं झानं समापन्नस्स अस्सासपस्सासा निरुद्धा होन्ति; आकासानञ्चायतनं समापन्नस्स रूपसञ्ञा निरुद्धा होति; विञ्ञाणञ्चायतनं समापन्नस्स आकासानञ्चायतनसञ्ञा निरुद्धा होति; आकिञ्चञ्ञायतनं समापन्नस्स ¶ विञ्ञाणञ्चायतनसञ्ञा निरुद्धा होति ¶ ; नेवसञ्ञानासञ्ञायतनं समापन्नस्स आकिञ्चञ्ञायतनसञ्ञा निरुद्धा होति; सञ्ञावेदयितनिरोधं समापन्नस्स सञ्ञा च वेदना च निरुद्धा होन्ति. इमे खो, भिक्खवे, नव अनुपुब्बनिरोधा’’ति [दी. नि. ३.३४४, ३४९]. एकादसमं.
सत्तावासवग्गो ततियो.
तस्सुद्दानं –
तिठानं खळुङ्को तण्हा, सत्तपञ्ञा सिलायुपो;
द्वे वेरा द्वे आघातानि, अनुपुब्बनिरोधेन चाति.