📜

४. महावग्गो

१. अनुपुब्बविहारसुत्तं

३२. [दी. नि. ३.३४४, ३५९] ‘‘नवयिमे , भिक्खवे, अनुपुब्बविहारा. कतमे नव? [एत्थ सी. पी. पोत्थकेसु ‘‘इध भिक्खवे भिक्खु विविच्चेव कामेही’’ तिआदिना वित्थरेन पाठो दिस्सति] पठमं झानं, दुतियं झानं, ततियं झानं, चतुत्थं झानं, आकासानञ्चायतनं, विञ्ञाणञ्चायतनं, आकिञ्चञ्ञायतनं, नेवसञ्ञानासञ्ञायतनं, सञ्ञावेदयितनिरोधो – इमे खो, भिक्खवे, नव अनुपुब्बविहारा’’ति. पठमं.

२. अनुपुब्बविहारसमापत्तिसुत्तं

३३. ‘‘नवयिमा, भिक्खवे [नव भिक्खवे (?)], अनुपुब्बविहारसमापत्तियो देसेस्सामि, तं सुणाथ…पे… कतमा च, भिक्खवे, नव अनुपुब्बविहारसमापत्तियो? यत्थ कामा निरुज्झन्ति, ये च कामे निरोधेत्वा निरोधेत्वा विहरन्ति, ‘अद्धा ते आयस्मन्तो निच्छाता निब्बुता तिण्णा पारङ्गता तदङ्गेना’ति वदामि. ‘कत्थ कामा निरुज्झन्ति, के च कामे निरोधेत्वा निरोधेत्वा विहरन्ति – अहमेतं न जानामि अहमेतं न पस्सामी’ति, इति यो एवं वदेय्य, सो एवमस्स वचनीयो – ‘इधावुसो , भिक्खु विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहरति. एत्थ कामा निरुज्झन्ति, ते च कामे निरोधेत्वा निरोधेत्वा विहरन्ती’ति. अद्धा, भिक्खवे, असठो अमायावी ‘साधू’ति भासितं अभिनन्देय्य अनुमोदेय्य; ‘साधू’ति भासितं अभिनन्दित्वा अनुमोदित्वा नमस्समानो पञ्जलिको पयिरुपासेय्य.

‘‘यत्थ वितक्कविचारा निरुज्झन्ति, ये च वितक्कविचारे निरोधेत्वा निरोधेत्वा विहरन्ति, ‘अद्धा ते आयस्मन्तो निच्छाता निब्बुता तिण्णा पारङ्गता तदङ्गेना’ति वदामि. ‘कत्थ वितक्कविचारा निरुज्झन्ति, के च वितक्कविचारे निरोधेत्वा निरोधेत्वा विहरन्ति – अहमेतं न जानामि अहमेतं न पस्सामी’ति, इति यो एवं वदेय्य, सो एवमस्स वचनीयो – ‘इधावुसो, भिक्खु वितक्कविचारानं वूपसमा…पे… दुतियं झानं उपसम्पज्ज विहरति; एत्थ वितक्कविचारा निरुज्झन्ति, ते च वितक्कविचारे निरोधेत्वा निरोधेत्वा विहरन्ती’ति. अद्धा, भिक्खवे, असठो अमायावी ‘साधू’ति भासितं अभिनन्देय्य अनुमोदेय्य; ‘साधू’ति भासितं अभिनन्दित्वा अनुमोदित्वा नमस्समानो पञ्जलिको पयिरुपासेय्य.

‘‘यत्थ पीति निरुज्झति, ये च पीतिं निरोधेत्वा निरोधेत्वा विहरन्ति, ‘अद्धा ते आयस्मन्तो निच्छाता निब्बुता तिण्णा पारङ्गता तदङ्गेना’ति वदामि. ‘कत्थ पीति निरुज्झति, के च पीतिं निरोधेत्वा निरोधेत्वा विहरन्ति – अहमेतं न जानामि अहमेतं न पस्सामी’ति, इति यो एवं वदेय्य, सो एवमस्स वचनीयो – ‘इधावुसो, भिक्खु पीतिया च विरागा…पे… ततियं झानं उपसम्पज्ज विहरति; एत्थ पीति निरुज्झति, ते च पीतिं निरोधेत्वा निरोधेत्वा विहरन्ती’ति. अद्धा, भिक्खवे, असठो अमायावी ‘साधू’ति भासितं अभिनन्देय्य अनुमोदेय्य; ‘साधू’ति भासितं अभिनन्दित्वा अनुमोदित्वा नमस्समानो पञ्जलिको पयिरुपासेय्य.

‘‘यत्थ उपेक्खासुखं निरुज्झति, ये च उपेक्खासुखं निरोधेत्वा निरोधेत्वा विहरन्ति, ‘अद्धा ते आयस्मन्तो निच्छाता निब्बुता तिण्णा पारङ्गता तदङ्गेना’ति वदामि. ‘कत्थ उपेक्खासुखं निरुज्झति, के च उपेक्खासुखं निरोधेत्वा निरोधेत्वा विहरन्ति – अहमेतं न जानामि अहमेतं न पस्सामी’ति, इति यो एवं वदेय्य, सो एवमस्स वचनीयो – ‘इधावुसो, भिक्खु सुखस्स च पहाना…पे… चतुत्थं झानं उपसम्पज्ज विहरति; एत्थ उपेक्खासुखं निरुज्झति, ते च उपेक्खासुखं निरोधेत्वा निरोधेत्वा विहरन्ती’ति. अद्धा, भिक्खवे, असठो अमायावी ‘साधू’ति भासितं अभिनन्देय्य अनुमोदेय्य; ‘साधू’ति भासितं अभिनन्दित्वा अनुमोदित्वा नमस्समानो पञ्जलिको पयिरुपासेय्य.

‘‘यत्थ रूपसञ्ञा निरुज्झति, ये च रूपसञ्ञं [यत्थ रूपसञ्ञा निरुज्झन्ति, ये च रूपसञ्ञा (सी. स्या. पी.)] निरोधेत्वा निरोधेत्वा विहरन्ति, ‘अद्धा ते आयस्मन्तो निच्छाता निब्बुता तिण्णा पारङ्गता तदङ्गेना’ति वदामि. ‘कत्थ रूपसञ्ञा निरुज्झति , के च रूपसञ्ञं निरोधेत्वा निरोधेत्वा विहरन्ति – अहमेतं न जानामि अहमेतं न पस्सामी’ति, इति यो एवं वदेय्य, सो एवमस्स वचनीयो – ‘इधावुसो, भिक्खु सब्बसो रूपसञ्ञानं समतिक्कमा पटिघसञ्ञानं अत्थङ्गमा नानत्तसञ्ञानं अमनसिकारा अनन्तो आकासोति आकासानञ्चायतनं उपसम्पज्ज विहरति. एत्थ रूपसञ्ञा निरुज्झति, ते च रूपसञ्ञं निरोधेत्वा निरोधेत्वा विहरन्ती’ति. अद्धा, भिक्खवे, असठो अमायावी ‘साधू’ति भासितं अभिनन्देय्य अनुमोदेय्य; ‘साधू’ति भासितं अभिनन्दित्वा अनुमोदित्वा नमस्समानो पञ्जलिको पयिरुपासेय्य.

‘‘यत्थ आकासानञ्चायतनसञ्ञा निरुज्झति, ये च आकासानञ्चायतनसञ्ञं निरोधेत्वा निरोधेत्वा विहरन्ति, ‘अद्धा ते आयस्मन्तो निच्छाता निब्बुता तिण्णा पारङ्गता तदङ्गेना’ति वदामि. ‘कत्थ आकासानञ्चायतनसञ्ञा निरुज्झति, के च आकासानञ्चायतनसञ्ञं निरोधेत्वा निरोधेत्वा विहरन्ति – अहमेतं न जानामि अहमेतं न पस्सामी’ति, इति यो एवं वदेय्य, सो एवमस्स वचनीयो – ‘इधावुसो, भिक्खु सब्बसो आकासानञ्चायतनं समतिक्कम्म अनन्तं विञ्ञाणन्ति विञ्ञाणञ्चायतनं उपसम्पज्ज विहरति. एत्थ आकासानञ्चायतनसञ्ञा निरुज्झति, ते च आकासानञ्चायतनसञ्ञं निरोधेत्वा निरोधेत्वा विहरन्ती’ति. अद्धा, भिक्खवे, असठो अमायावी ‘साधू’ति भासितं अभिनन्देय्य अनुमोदेय्य; ‘साधू’ति भासितं अभिनन्दित्वा अनुमोदित्वा नमस्समानो पञ्जलिको पयिरुपासेय्य.

‘‘यत्थ विञ्ञाणञ्चायतनसञ्ञा निरुज्झति, ये च विञ्ञाणञ्चायतनसञ्ञं निरोधेत्वा निरोधेत्वा विहरन्ति, ‘अद्धा ते आयस्मन्तो निच्छाता निब्बुता तिण्णा पारङ्गता तदङ्गेना’ति वदामि. ‘कत्थ विञ्ञाणञ्चायतनसञ्ञा निरुज्झति, के च विञ्ञाणञ्चायतनसञ्ञं निरोधेत्वा निरोधेत्वा विहरन्ति – अहमेतं न जानामि अहमेतं न पस्सामी’ति, इति यो एवं वदेय्य, सो एवमस्स वचनीयो – ‘इधावुसो, भिक्खु सब्बसो विञ्ञाणञ्चायतनं समतिक्कम्म नत्थि किञ्चीति आकिञ्चञ्ञायतनं उपसम्पज्ज विहरति. एत्थ विञ्ञाणञ्चायतनसञ्ञा निरुज्झति, ते च विञ्ञाणञ्चायतनसञ्ञं निरोधेत्वा निरोधेत्वा विहरन्ती’ति. अद्धा, भिक्खवे, असठो अमायावी ‘साधू’ति भासितं अभिनन्देय्य अनुमोदेय्य ; ‘साधू’ति भासितं अभिनन्दित्वा अनुमोदित्वा नमस्समानो पञ्जलिको पयिरुपासेय्य.

‘‘यत्थ आकिञ्चञ्ञायतनसञ्ञा निरुज्झति, ये च आकिञ्चञ्ञायतनसञ्ञं निरोधेत्वा निरोधेत्वा विहरन्ति, ‘अद्धा ते आयस्मन्तो निच्छाता निब्बुता तिण्णा पारङ्गता तदङ्गेना’ति वदामि. ‘कत्थ आकिञ्चञ्ञायतनसञ्ञा निरुज्झति, के च आकिञ्चञ्ञायतनसञ्ञं निरोधेत्वा निरोधेत्वा विहरन्ति – अहमेतं न जानामि अहमेतं न पस्सामी’ति, इति यो एवं वदेय्य, सो एवमस्स वचनीयो – ‘इधावुसो, भिक्खु सब्बसो आकिञ्चञ्ञायतनं समतिक्कम्म नेवसञ्ञानासञ्ञायतनं उपसम्पज्ज विहरति. एत्थ आकिञ्चञ्ञायतनसञ्ञा निरुज्झति, ते च आकिञ्चञ्ञायतनसञ्ञं निरोधेत्वा निरोधेत्वा विहरन्ती’ति. अद्धा, भिक्खवे, असठो अमायावी ‘साधू’ति भासितं अभिनन्देय्य अनुमोदेय्य; ‘साधू’ति भासितं अभिनन्दित्वा अनुमोदित्वा नमस्समानो पञ्जलिको पयिरुपासेय्य.

‘‘यत्थ नेवसञ्ञानासञ्ञायतनसञ्ञा निरुज्झति, ये च नेवसञ्ञानासञ्ञायतनसञ्ञं निरोधेत्वा निरोधेत्वा विहरन्ति, ‘अद्धा ते आयस्मन्तो निच्छाता निब्बुता तिण्णा पारङ्गता तदङ्गेना’ति वदामि. ‘कत्थ नेवसञ्ञानासञ्ञायतनसञ्ञा निरुज्झति, के च नेवसञ्ञानासञ्ञायतनसञ्ञं निरोधेत्वा निरोधेत्वा विहरन्ति – अहमेतं न जानामि अहमेतं न पस्सामी’ति, इति यो एवं वदेय्य, सो एवमस्स वचनीयो – ‘इधावुसो, भिक्खु सब्बसो नेवसञ्ञानासञ्ञायतनं समतिक्कम्म सञ्ञावेदयितनिरोधं उपसम्पज्ज विहरति. एत्थ नेवसञ्ञानासञ्ञायतनसञ्ञा निरुज्झति, ते च नेवसञ्ञानासञ्ञायतनसञ्ञं निरोधेत्वा निरोधेत्वा विहरन्ती’ति. अद्धा, भिक्खवे, असठो अमायावी ‘साधू’ति भासितं अभिनन्देय्य अनुमोदेय्य; ‘साधू’ति भासितं अभिनन्दित्वा अनुमोदित्वा नमस्समानो पञ्जलिको पयिरुपासेय्य. इमा खो, भिक्खवे, नव अनुपुब्बविहारसमापत्तियो’’ति. दुतियं.

३. निब्बानसुखसुत्तं

३४. एकं समयं आयस्मा सारिपुत्तो राजगहे विहरति वेळुवने कलन्दकनिवापे. तत्र खो आयस्मा सारिपुत्तो भिक्खू आमन्तेसि – ‘‘सुखमिदं, आवुसो, निब्बानं. सुखमिदं , आवुसो, निब्बान’’न्ति. एवं वुत्ते आयस्मा उदायी आयस्मन्तं सारिपुत्तं एतदवोच – ‘‘किं पनेत्थ, आवुसो सारिपुत्त, सुखं यदेत्थ नत्थि वेदयित’’न्ति? ‘‘एतदेव ख्वेत्थ, आवुसो, सुखं यदेत्थ नत्थि वेदयितं. पञ्चिमे, आवुसो, कामगुणा. कतमे पञ्च? चक्खुविञ्ञेय्या रूपा इट्ठा कन्ता मनापा पियरूपा कामूपसंहिता रजनीया, सोतविञ्ञेय्या सद्दा…पे… घानविञ्ञेय्या गन्धा… जिव्हाविञ्ञेय्या रसा… कायविञ्ञेय्या फोट्ठब्बा इट्ठा कन्ता मनापा पियरूपा कामूपसंहिता रजनीया – इमे खो, आवुसो, पञ्च कामगुणा. यं खो, आवुसो, इमे पञ्च कामगुणे पटिच्च उप्पज्जति सुखं सोमनस्सं, इदं वुच्चतावुसो, कामसुखं.

‘‘इधावुसो, भिक्खु विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति. तस्स चे, आवुसो, भिक्खुनो इमिना विहारेन विहरतो कामसहगता सञ्ञामनसिकारा समुदाचरन्ति, स्वस्स होति आबाधो. सेय्यथापि, आवुसो, सुखिनो दुक्खं उप्पज्जेय्य यावदेव आबाधाय; एवमेवस्स ते कामसहगता सञ्ञामनसिकारा समुदाचरन्ति. स्वस्स होति आबाधो. यो खो पनावुसो, आबाधो दुक्खमेतं वुत्तं भगवता. इमिनापि खो एतं, आवुसो, परियायेन वेदितब्बं यथा सुखं निब्बानं.

‘‘पुन चपरं, आवुसो, भिक्खु वितक्कविचारानं वूपसमा…पे… दुतियं झानं उपसम्पज्ज विहरति. तस्स चे, आवुसो, भिक्खुनो इमिना विहारेन विहरतो वितक्कसहगता सञ्ञामनसिकारा समुदाचरन्ति, स्वस्स होति आबाधो. सेय्यथापि, आवुसो, सुखिनो दुक्खं उप्पज्जेय्य यावदेव आबाधाय; एवमेवस्स ते वितक्कसहगता सञ्ञामनसिकारा समुदाचरन्ति . स्वस्स होति आबाधो. यो खो पनावुसो, आबाधो दुक्खमेतं वुत्तं भगवता. इमिनापि खो एतं, आवुसो, परियायेन वेदितब्बं यथा सुखं निब्बानं.

‘‘पुन चपरं, आवुसो, भिक्खु पीतिया च विरागा…पे… ततियं झानं उपसम्पज्ज विहरति. तस्स चे, आवुसो, भिक्खुनो इमिना विहारेन विहरतो पीतिसहगता सञ्ञामनसिकारा समुदाचरन्ति, स्वस्स होति आबाधो. सेय्यथापि , आवुसो, सुखिनो दुक्खं उप्पज्जेय्य यावदेव आबाधाय; एवमेवस्स ते पीतिसहगता सञ्ञामनसिकारा समुदाचरन्ति. स्वस्स होति आबाधो. यो खो पनावुसो, आबाधो दुक्खमेतं वुत्तं भगवता. इमिनापि खो एतं, आवुसो, परियायेन वेदितब्बं यथा सुखं निब्बानं.

‘‘पुन चपरं, आवुसो, भिक्खु सुखस्स च पहाना…पे… चतुत्थं झानं उपसम्पज्ज विहरति. तस्स चे, आवुसो, भिक्खुनो इमिना विहारेन विहरतो उपेक्खासहगता सञ्ञामनसिकारा समुदाचरन्ति, स्वस्स होति आबाधो. सेय्यथापि, आवुसो, सुखिनो दुक्खं उप्पज्जेय्य यावदेव आबाधाय; एवमेवस्स ते उपेक्खासहगता सञ्ञामनसिकारा समुदाचरन्ति. स्वस्स होति आबाधो. यो खो पनावुसो, आबाधो दुक्खमेतं वुत्तं भगवता. इमिनापि खो एतं, आवुसो, परियायेन वेदितब्बं यथा सुखं निब्बानं.

‘‘पुन चपरं, आवुसो, भिक्खु सब्बसो रूपसञ्ञानं समतिक्कमा पटिघसञ्ञानं अत्थङ्गमा नानत्तसञ्ञानं अमनसिकारा अनन्तो आकासोति आकासानञ्चायतनं उपसम्पज्ज विहरति. तस्स चे, आवुसो, भिक्खुनो इमिना विहारेन विहरतो रूपसहगता सञ्ञामनसिकारा समुदाचरन्ति, स्वस्स होति आबाधो. सेय्यथापि, आवुसो, सुखिनो दुक्खं उप्पज्जेय्य यावदेव आबाधाय; एवमेवस्स ते रूपसहगता सञ्ञामनसिकारा समुदाचरन्ति . स्वस्स होति आबाधो. यो खो पनावुसो, आबाधो दुक्खमेतं वुत्तं भगवता. इमिनापि खो एतं, आवुसो, परियायेन वेदितब्बं यथा सुखं निब्बानं.

‘‘पुन चपरं, आवुसो, भिक्खु सब्बसो आकासानञ्चायतनं समतिक्कम्म अनन्तं विञ्ञाणन्ति विञ्ञाणञ्चायतनं उपसम्पज्ज विहरति. तस्स चे , आवुसो, भिक्खुनो इमिना विहारेन विहरतो आकासानञ्चायतनसहगता सञ्ञामनसिकारा समुदाचरन्ति, स्वस्स होति आबाधो. सेय्यथापि, आवुसो, सुखिनो दुक्खं उप्पज्जेय्य यावदेव आबाधाय; एवमेवस्स ते आकासानञ्चायतनसहगता सञ्ञामनसिकारा समुदाचरन्ति. स्वस्स होति आबाधो. यो खो पनावुसो, आबाधो दुक्खमेतं वुत्तं भगवता. इमिनापि खो एतं, आवुसो, परियायेन वेदितब्बं यथा सुखं निब्बानं.

‘‘पुन चपरं, आवुसो, भिक्खु सब्बसो विञ्ञाणञ्चायतनं समतिक्कम्म, नत्थि किञ्चीति आकिञ्चञ्ञायतनं उपसम्पज्ज विहरति. तस्स चे, आवुसो, भिक्खुनो इमिना विहारेन विहरतो विञ्ञाणञ्चायतनसहगता सञ्ञामनसिकारा समुदाचरन्ति, स्वस्स होति आबाधो. सेय्यथापि, आवुसो, सुखिनो दुक्खं उप्पज्जेय्य यावदेव आबाधाय; एवमेवस्स ते विञ्ञाणञ्चायतनसहगता सञ्ञामनसिकारा समुदाचरन्ति. स्वस्स होति आबाधो. यो खो पनावुसो, आबाधो दुक्खमेतं वुत्तं भगवता. इमिनापि खो एतं, आवुसो, परियायेन वेदितब्बं यथा सुखं निब्बानं.

‘‘पुन चपरं, आवुसो, भिक्खु सब्बसो आकिञ्चञ्ञायतनं समतिक्कम्म नेवसञ्ञानासञ्ञायतनं उपसम्पज्ज विहरति. तस्स चे, आवुसो, भिक्खुनो इमिना विहारेन विहरतो आकिञ्चञ्ञायतनसहगता सञ्ञामनसिकारा समुदाचरन्ति, स्वस्स होति आबाधो. सेय्यथापि, आवुसो, सुखिनो दुक्खं उप्पज्जेय्य यावदेव आबाधाय; एवमेवस्स ते आकिञ्चञ्ञायतनसहगता सञ्ञामनसिकारा समुदाचरन्ति. स्वस्स होति आबाधो. यो खो पनावुसो, आबाधो दुक्खमेतं वुत्तं भगवता. इमिनापि खो एतं, आवुसो, परियायेन वेदितब्बं यथा सुखं निब्बानं.

‘‘पुन चपरं, आवुसो, भिक्खु सब्बसो नेवसञ्ञानासञ्ञायतनं समतिक्कम्म सञ्ञावेदयितनिरोधं उपसम्पज्ज विहरति, पञ्ञाय चस्स दिस्वा आसवा परिक्खीणा होन्ति. इमिनापि खो एतं, आवुसो, परियायेन वेदितब्बं यथा सुखं निब्बान’’न्ति. ततियं.

४. गावीउपमासुत्तं

३५. ‘‘सेय्यथापि , भिक्खवे, गावी पब्बतेय्या बाला अब्यत्ता अखेत्तञ्ञू अकुसला विसमे पब्बते चरितुं. तस्सा एवमस्स – ‘यंनूनाहं अगतपुब्बञ्चेव दिसं गच्छेय्यं, अखादितपुब्बानि च तिणानि खादेय्यं, अपीतपुब्बानि च पानीयानि पिवेय्य’न्ति. सा पुरिमं पादं न सुप्पतिट्ठितं पतिट्ठापेत्वा पच्छिमं पादं उद्धरेय्य. सा न चेव अगतपुब्बं दिसं गच्छेय्य, न च अखादितपुब्बानि तिणानि खादेय्य, न च अपीतपुब्बानि पानीयानि पिवेय्य; यस्मिं चस्सा पदेसे ठिताय एवमस्स – ‘यंनूनाहं अगतपुब्बञ्चेव दिसं गच्छेय्यं, अखादितपुब्बानि च तिणानि खादेय्यं, अपीतपुब्बानि च पानीयानि पिवेय्य’न्ति तञ्च पदेसं न सोत्थिना पच्चागच्छेय्य. तं किस्स हेतु? तथा हि सा, भिक्खवे, गावी पब्बतेय्या बाला अब्यत्ता अखेत्तञ्ञू अकुसला विसमे पब्बते चरितुं. एवमेवं खो, भिक्खवे, इधेकच्चो भिक्खु बालो अब्यत्तो अखेत्तञ्ञू अकुसलो विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहरति; सो तं निमित्तं न आसेवति न भावेति न बहुलीकरोति न स्वाधिट्ठितं अधिट्ठाति.

‘‘तस्स एवं होति – ‘यंनूनाहं वितक्कविचारानं वूपसमा अज्झत्तं सम्पसादनं चेतसो एकोदिभावं अवितक्कं अविचारं समाधिजं पीतिसुखं दुतियं झानं उपसम्पज्ज विहरेय्य’न्ति. सो न सक्कोति वितक्कविचारानं वूपसमा…पे… दुतियं झानं उपसम्पज्ज विहरितुं. तस्स एवं होति – ‘यंनूनाहं विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहरेय्य’न्ति. सो न सक्कोति विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरितुं. अयं वुच्चति, भिक्खवे, ‘भिक्खु उभतो भट्ठो उभतो परिहीनो, सेय्यथापि सा गावी पब्बतेय्या बाला अब्यत्ता अखेत्तञ्ञू अकुसला विसमे पब्बते चरितुं’’’.

‘‘सेय्यथापि, भिक्खवे, गावी पब्बतेय्या पण्डिता ब्यत्ता खेत्तञ्ञू कुसला विसमे पब्बते चरितुं. तस्सा एवमस्स – ‘यंनूनाहं अगतपुब्बञ्चेव दिसं गच्छेय्यं, अखादितपुब्बानि च तिणानि खादेय्यं, अपीतपुब्बानि च पानीयानि पिवेय्य’न्ति. सा पुरिमं पादं सुप्पतिट्ठितं पतिट्ठापेत्वा पच्छिमं पादं उद्धरेय्य. सा अगतपुब्बञ्चेव दिसं गच्छेय्य, अखादितपुब्बानि च तिणानि खादेय्य, अपीतपुब्बानि च पानीयानि पिवेय्य. यस्मिं चस्सा पदेसे ठिताय एवमस्स – ‘यंनूनाहं अगतपुब्बञ्चेव दिसं गच्छेय्यं, अखादितपुब्बानि च तिणानि खादेय्यं, अपीतपुब्बानि च पानीयानि पिवेय्य’न्ति तञ्च पदेसं सोत्थिना पच्चागच्छेय्य. तं किस्स हेतु? तथा हि सा, भिक्खवे, गावी पब्बतेय्या पण्डिता ब्यत्ता खेत्तञ्ञू कुसला विसमे पब्बते चरितुं. एवमेवं खो, भिक्खवे, इधेकच्चो भिक्खु पण्डितो ब्यत्तो खेत्तञ्ञू कुसलो विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहरति. सो तं निमित्तं आसेवति भावेति बहुलीकरोति स्वाधिट्ठितं अधिट्ठाति.

‘‘तस्स एवं होति – ‘यंनूनाहं वितक्कविचारानं वूपसमा अज्झत्तं सम्पसादनं चेतसो एकोदिभावं अवितक्कं अविचारं समाधिजं पीतिसुखं दुतियं झानं उपसम्पज्ज विहरेय्य’न्ति. सो दुतियं झानं अनभिहिंसमानो वितक्कविचारानं वूपसमा… दुतियं झानं उपसम्पज्ज विहरति. सो तं निमित्तं आसेवति भावेति बहुलीकरोति स्वाधिट्ठितं अधिट्ठाति.

‘‘तस्स एवं होति – ‘यंनूनाहं पीतिया च विरागा उपेक्खको च विहरेय्यं सतो च सम्पजानो, सुखञ्च कायेन पटिसंवेदेय्यं यं तं अरिया आचिक्खन्ति – उपेक्खको सतिमा सुखविहारीति ततियं झानं उपसम्पज्ज विहरेय्य’न्ति. सो ततियं झानं अनभिहिंसमानो पीतिया च विरागा…पे… ततियं झानं उपसम्पज्ज विहरति. सो तं निमित्तं आसेवति भावेति बहुलीकरोति स्वाधिट्ठितं अधिट्ठाति.

‘‘तस्स एवं होति – ‘यंनूनाहं सुखस्स च पहाना दुक्खस्स च पहाना पुब्बेव सोमनस्सदोमनस्सानं अत्थङ्गमा अदुक्खमसुखं उपेक्खासतिपारिसुद्धिं चतुत्थं झानं उपसम्पज्ज विहरेय्य’न्ति. सो चतुत्थं झानं अनभिहिंसमानो सुखस्स च पहाना…पे… चतुत्थं झानं उपसम्पज्ज विहरति. सो तं निमित्तं आसेवति भावेति बहुलीकरोति स्वाधिट्ठितं अधिट्ठाति.

‘‘तस्स एवं होति – ‘यंनूनाहं सब्बसो रूपसञ्ञानं समतिक्कमा पटिघसञ्ञानं अत्थङ्गमा नानत्तसञ्ञानं अमनसिकारा अनन्तो आकासोति आकासानञ्चायतनं उपसम्पज्ज विहरेय्य’न्ति. सो आकासानञ्चायतनं अनभिहिंसमानो सब्बसो रूपसञ्ञानं समतिक्कमा …पे… आकासानञ्चायतनं उपसम्पज्ज विहरति. सो तं निमित्तं आसेवति भावेति बहुलीकरोति स्वाधिट्ठितं अधिट्ठाति.

‘‘तस्स एवं होति – ‘यंनूनाहं सब्बसो आकासानञ्चायतनं समतिक्कम्म अनन्तं विञ्ञाणन्ति विञ्ञाणञ्चायतनं उपसम्पज्ज विहरेय्य’न्ति. सो विञ्ञाणञ्चायतनं अनभिहिंसमानो सब्बसो आकासानञ्चायतनं समतिक्कम्म ‘अनन्तं विञ्ञाण’न्ति विञ्ञाणञ्चायतनं उपसम्पज्ज विहरति. सो तं निमित्तं आसेवति भावेति बहुलीकरोति स्वाधिट्ठितं अधिट्ठाति.

‘‘तस्स एवं होति – ‘यंनूनाहं सब्बसो विञ्ञाणञ्चायतनं समतिक्कम्म नत्थि किञ्चीति आकिञ्चञ्ञायतनं उपसम्पज्ज विहरेय्य’न्ति. सो आकिञ्चञ्ञायतनं अनभिहिंसमानो सब्बसो विञ्ञाणञ्चायतनं समतिक्कम्म ‘नत्थि किञ्ची’ति आकिञ्चञ्ञायतनं उपसम्पज्ज विहरति. सो तं निमित्तं आसेवति भावेति बहुलीकरोति स्वाधिट्ठितं अधिट्ठाति.

‘‘तस्स एवं होति – ‘यंनूनाहं सब्बसो आकिञ्चञ्ञायतनं समतिक्कम्म नेवसञ्ञानासञ्ञायतनं उपसम्पज्ज विहरेय्य’न्ति. सो नेवसञ्ञानासञ्ञायतनं अनभिहिंसमानो सब्बसो आकिञ्चञ्ञायतनं समतिक्कम्म नेवसञ्ञानासञ्ञायतनं उपसम्पज्ज विहरति. सो तं निमित्तं आसेवति भावेति बहुलीकरोति स्वाधिट्ठितं अधिट्ठाति.

‘‘तस्स एवं होति – ‘यंनूनाहं सब्बसो नेवसञ्ञानासञ्ञायतनं समतिक्कम्म सञ्ञावेदयितनिरोधं उपसम्पज्ज विहरेय्य’न्ति. सो सञ्ञावेदयितनिरोधं अनभिहिंसमानो सब्बसो नेवसञ्ञानासञ्ञायतनं समतिक्कम्म सञ्ञावेदयितनिरोधं उपसम्पज्ज विहरति.

‘‘यतो खो, भिक्खवे, भिक्खु तं तदेव समापत्तिं समापज्जतिपि वुट्ठातिपि, तस्स मुदु चित्तं होति कम्मञ्ञं. मुदुना कम्मञ्ञेन चित्तेन अप्पमाणो समाधि होति सुभावितो. सो अप्पमाणेन समाधिना सुभावितेन यस्स यस्स अभिञ्ञासच्छिकरणीयस्स धम्मस्स चित्तं अभिनिन्नामेति अभिञ्ञासच्छिकिरियाय तत्र तत्रेव सक्खिभब्बतं पापुणाति सति सति आयतने.

‘‘सो सचे आकङ्खति – ‘अनेकविहितं इद्धिविधं पच्चनुभवेय्यं, एकोपि हुत्वा बहुधा अस्सं, बहुधापि हुत्वा एको अस्सं…पे… याव ब्रह्मलोकापि कायेन वसं वत्तेय्य’न्ति, तत्र तत्रेव सक्खिभब्बतं पापुणाति सति सति आयतने.

‘‘सो सचे आकङ्खति – दिब्बाय सोतधातुया…पे… सति सति आयतने.

‘‘सो सचे आकङ्खति – ‘परसत्तानं परपुग्गलानं चेतसा चेतो परिच्च पजानेय्यं, सरागं वा चित्तं सरागं चित्तन्ति पजानेय्यं, वीतरागं वा चित्तं वीतरागं चित्तन्ति पजानेय्यं, सदोसं वा चित्तं सदोसं चित्तन्ति पजानेय्यं, वीतदोसं वा चित्तं वीतदोसं चित्तन्ति पजानेय्यं, समोहं वा चित्तं समोहं चित्तन्ति पजानेय्यं, वीतमोहं वा चित्तं… संखित्तं वा चित्तं… विक्खित्तं वा चित्तं… महग्गतं वा चित्तं… अमहग्गतं वा चित्तं… सउत्तरं वा चित्तं… अनुत्तरं वा चित्तं… समाहितं वा चित्तं… असमाहितं वा चित्तं… विमुत्तं वा चित्तं… अविमुत्तं वा चित्तं अविमुत्तं चित्तन्ति पजानेय्य’न्ति, तत्र तत्रेव सक्खिभब्बतं पापुणाति सति सति आयतने.

‘‘सो सचे आकङ्खति – ‘अनेकविहितं पुब्बेनिवासं अनुस्सरेय्यं, सेय्यथिदं – एकम्पि जातिं द्वेपि जातियो…पे… इति साकारं सउद्देसं अनेकविहितं पुब्बेनिवासं अनुस्सरेय्य’न्ति, तत्र तत्रेव सक्खिभब्बतं पापुणाति सति सति आयतने.

‘‘सो सचे आकङ्खति – ‘दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन…पे… यथाकम्मूपगे सत्ते पजानेय्य’न्ति, तत्र तत्रेव सक्खिभब्बतं पापुणाति सति सति आयतने.

‘‘सो सचे आकङ्खति – ‘आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरेय्य’न्ति, तत्र तत्रेव सक्खिभब्बतं पापुणाति सति सति आयतने’’ति. चतुत्थं.

५. झानसुत्तं

३६. ‘‘पठमम्पाहं , भिक्खवे, झानं निस्साय आसवानं खयं वदामि ; दुतियम्पाहं, भिक्खवे, झानं निस्साय आसवानं खयं वदामि; ततियम्पाहं, भिक्खवे, झानं निस्साय आसवानं खयं वदामि; चतुत्थम्पाहं, भिक्खवे, झानं निस्साय आसवानं खयं वदामि; आकासानञ्चायतनम्पाहं, भिक्खवे, निस्साय आसवानं खयं वदामि; विञ्ञाणञ्चायतनम्पाहं, भिक्खवे, निस्साय आसवानं खयं वदामि; आकिञ्चञ्ञायतनम्पाहं, भिक्खवे, निस्साय आसवानं खयं वदामि; नेवसञ्ञानासञ्ञायतनम्पाहं, भिक्खवे, निस्साय आसवानं खयं वदामि; सञ्ञावेदयितनिरोधम्पाहं, भिक्खवे, निस्साय आसवानं खयं वदामि.

‘‘‘पठमम्पाहं, भिक्खवे, झानं निस्साय आसवानं खयं वदामी’ति, इति खो पनेतं वुत्तं. किञ्चेतं पटिच्च वुत्तं? इध, भिक्खवे, भिक्खु विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति. सो यदेव तत्थ होति रूपगतं वेदनागतं सञ्ञागतं सङ्खारगतं विञ्ञाणगतं, ते धम्मे अनिच्चतो दुक्खतो रोगतो गण्डतो सल्लतो अघतो आबाधतो परतो पलोकतो सुञ्ञतो अनत्ततो समनुपस्सति. सो तेहि धम्मेहि चित्तं पटिवापेति [पतिट्ठापेति (स्या.), पटिपादेति (क.) म. नि. २.१३३ पस्सितब्बं]. सो तेहि धम्मेहि चित्तं पटिवापेत्वा [पतिट्ठापेत्वा (स्या.), पटिपादेत्वा (क.)] अमताय धातुया चित्तं उपसंहरति – ‘एतं सन्तं एतं पणीतं यदिदं सब्बसङ्खारसमथो सब्बूपधिपटिनिस्सग्गो तण्हाक्खयो विरागो निरोधो निब्बान’न्ति. सो तत्थ ठितो आसवानं खयं पापुणाति. नो चे आसवानं खयं पापुणाति, तेनेव धम्मरागेन ताय धम्मनन्दिया पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया ओपपातिको होति तत्थ परिनिब्बायी अनावत्तिधम्मो तस्मा लोका.

‘‘सेय्यथापि, भिक्खवे, इस्सासो वा इस्सासन्तेवासी वा तिणपुरिसरूपके वा मत्तिकापुञ्जे वा योग्गं करित्वा, सो अपरेन समयेन दूरेपाती च होति अक्खणवेधी च महतो च कायस्स पदालेता [पदालिता (क.) अ. नि. ३.१३४; ४.१८१]; एवमेवं खो , भिक्खवे, भिक्खु विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति. सो यदेव तत्थ होति रूपगतं वेदनागतं सञ्ञागतं सङ्खारगतं विञ्ञाणगतं, ते धम्मे अनिच्चतो दुक्खतो रोगतो गण्डतो सल्लतो अघतो आबाधतो परतो पलोकतो सुञ्ञतो अनत्ततो समनुपस्सति. सो तेहि धम्मेहि चित्तं पटिवापेति . सो तेहि धम्मेहि चित्तं पटिवापेत्वा अमताय धातुया चित्तं उपसंहरति – ‘एतं सन्तं एतं पणीतं यदिदं सब्बसङ्खारसमथो सब्बूपधिपटिनिस्सग्गो तण्हाक्खयो विरागो निरोधो निब्बान’न्ति. सो तत्थ ठितो आसवानं खयं पापुणाति. नो चे आसवानं खयं पापुणाति, तेनेव धम्मरागेन ताय धम्मनन्दिया पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया ओपपातिको होति तत्थ परिनिब्बायी अनावत्तिधम्मो तस्मा लोका. ‘पठमम्पाहं , भिक्खवे, झानं निस्साय आसवानं खयं वदामी’ति, इति यं तं वुत्तं, इदमेतं पटिच्च वुत्तं.

‘‘दुतियम्पाहं, भिक्खवे, झानं निस्साय…पे… ततियम्पाहं, भिक्खवे, झानं निस्साय… ‘चतुत्थम्पाहं, भिक्खवे, झानं निस्साय आसवानं खयं वदामी’ति, इति खो पनेतं वुत्तं. किञ्चेतं पटिच्च वुत्तं? इध, भिक्खवे, भिक्खु सुखस्स च पहाना दुक्खस्स च पहाना पुब्बेव सोमनस्सदोमनस्सानं अत्थङ्गमा अदुक्खमसुखं उपेक्खासतिपारिसुद्धिं चतुत्थं झानं उपसम्पज्ज विहरति. सो यदेव तत्थ होति रूपगतं वेदनागतं सञ्ञागतं सङ्खारगतं विञ्ञाणगतं, ते धम्मे अनिच्चतो दुक्खतो रोगतो गण्डतो सल्लतो अघतो आबाधतो परतो पलोकतो सुञ्ञतो अनत्ततो समनुपस्सति. सो तेहि धम्मेहि चित्तं पटिवापेति. सो तेहि धम्मेहि चित्तं पटिवापेत्वा अमताय धातुया चित्तं उपसंहरति – ‘एतं सन्तं एतं पणीतं यदिदं सब्बसङ्खारसमथो सब्बूपधिपटिनिस्सग्गो तण्हाक्खयो विरागो निरोधो निब्बान’न्ति. सो तत्थ ठितो आसवानं खयं पापुणाति. नो चे आसवानं खयं पापुणाति, तेनेव धम्मरागेन ताय धम्मनन्दिया पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया ओपपातिको होति तत्थ परिनिब्बायी अनावत्तिधम्मो तस्मा लोका.

‘‘सेय्यथापि , भिक्खवे, इस्सासो वा इस्सासन्तेवासी वा तिणपुरिसरूपके वा मत्तिकापुञ्जे वा योग्गं करित्वा, सो अपरेन समयेन दूरेपाती च होति अक्खणवेधी च महतो च कायस्स पदालेता ; एवमेवं खो, भिक्खवे, भिक्खु सुखस्स च पहाना, दुक्खस्स च पहाना, पुब्बेव सोमनस्सदोमनस्सानं अत्थङ्गमा अदुक्खमसुखं उपेक्खासतिपारिसुद्धिं चतुत्थं झानं उपसम्पज्ज विहरति. सो यदेव तत्थ होति रूपगतं वेदनागतं…पे… अनावत्तिधम्मो तस्मा लोका. ‘चतुत्थम्पाहं , भिक्खवे, झानं निस्साय आसवानं खयं वदामी’ति, इति यं तं वुत्तं, इदमेतं पटिच्च वुत्तं.

‘‘‘आकासानञ्चायतनम्पाहं, भिक्खवे, झानं निस्साय आसवानं खयं वदामी’ति, इति खो पनेतं वुत्तं. किञ्चेतं पटिच्च वुत्तं? इध, भिक्खवे, भिक्खु सब्बसो रूपसञ्ञानं समतिक्कमा पटिघसञ्ञानं अत्थङ्गमा नानत्तसञ्ञानं अमनसिकारा ‘अनन्तो आकासो’ति आकासानञ्चायतनं उपसम्पज्ज विहरति. सो यदेव तत्थ होति वेदनागतं सञ्ञागतं सङ्खारगतं विञ्ञाणगतं, ते धम्मे अनिच्चतो दुक्खतो रोगतो गण्डतो सल्लतो अघतो आबाधतो परतो पलोकतो सुञ्ञतो अनत्ततो समनुपस्सति. सो तेहि धम्मेहि चित्तं पटिवापेति. सो तेहि धम्मेहि चित्तं पटिवापेत्वा अमताय धातुया चित्तं उपसंहरति – ‘एतं सन्तं एतं पणीतं यदिदं सब्बसङ्खारसमथो सब्बूपधिपटिनिस्सग्गो तण्हाक्खयो विरागो निरोधो निब्बान’न्ति. सो तत्थ ठितो आसवानं खयं पापुणाति. नो चे आसवानं खयं पापुणाति, तेनेव धम्मरागेन ताय धम्मनन्दिया पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया ओपपातिको होति तत्थ परिनिब्बायी अनावत्तिधम्मो तस्मा लोका.

‘‘सेय्यथापि, भिक्खवे, इस्सासो वा इस्सासन्तेवासी वा तिणपुरिसरूपके वा मत्तिकापुञ्जे वा योग्गं करित्वा, सो अपरेन समयेन दूरेपाती च होति अक्खणवेधी च महतो च कायस्स पदालेता; एवमेवं खो, भिक्खवे, भिक्खु सब्बसो रूपसञ्ञानं समतिक्कमा पटिघसञ्ञानं अत्थङ्गमा नानत्तसञ्ञानं अमनसिकारा ‘अनन्तो आकासो’ति आकासानञ्चायतनं उपसम्पज्ज विहरति. सो यदेव तत्थ होति वेदनागतं सञ्ञागतं…पे… अनावत्तिधम्मो तस्मा लोका. ‘आकासानञ्चायतनम्पाहं, भिक्खवे, निस्साय आसवानं खयं वदामी’ति, इति यं तं वुत्तं, इदमेतं पटिच्च वुत्तं.

‘‘‘विञ्ञाणञ्चायतनम्पाहं , भिक्खवे, निस्साय…पे… आकिञ्चञ्ञायतनम्पाहं, भिक्खवे, निस्साय आसवानं खयं वदामी’ति, इति खो पनेतं वुत्तं . किञ्चेतं पटिच्च वुत्तं? इध , भिक्खवे, भिक्खु सब्बसो विञ्ञाणञ्चायतनं समतिक्कम्म ‘नत्थि किञ्ची’ति आकिञ्चञ्ञायतनं उपसम्पज्ज विहरति. सो यदेव तत्थ होति वेदनागतं सञ्ञागतं सङ्खारगतं विञ्ञाणगतं, ते धम्मे अनिच्चतो दुक्खतो रोगतो गण्डतो सल्लतो अघतो आबाधतो परतो पलोकतो सुञ्ञतो अनत्ततो समनुपस्सति. सो तेहि धम्मेहि चित्तं पटिवापेति. सो तेहि धम्मेहि चित्तं पटिवापेत्वा अमताय धातुया चित्तं उपसंहरति – ‘एतं सन्तं एतं पणीतं यदिदं सब्बसङ्खारसमथो सब्बूपधिपटिनिस्सग्गो तण्हाक्खयो विरागो निरोधो निब्बान’न्ति. सो तत्थ ठितो आसवानं खयं पापुणाति. नो चे आसवानं खयं पापुणाति, तेनेव धम्मरागेन ताय धम्मनन्दिया पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया ओपपातिको होति तत्थ परिनिब्बायी अनावत्तिधम्मो तस्मा लोका.

‘‘सेय्यथापि, भिक्खवे, इस्सासो वा इस्सासन्तेवासी वा तिणपुरिसरूपके वा मत्तिकापुञ्जे वा योग्गं करित्वा, सो अपरेन समयेन दूरेपाती च होति अक्खणवेधी च महतो च कायस्स पदालेता; एवमेवं खो, भिक्खवे, भिक्खु सब्बसो विञ्ञाणञ्चायतनं समतिक्कम्म ‘नत्थि किञ्ची’ति आकिञ्चञ्ञायतनं उपसम्पज्ज विहरति. सो यदेव तत्थ होति वेदनागतं सञ्ञागतं सङ्खारगतं विञ्ञाणगतं, ते धम्मे अनिच्चतो दुक्खतो रोगतो गण्डतो सल्लतो अघतो आबाधतो परतो पलोकतो सुञ्ञतो अनत्ततो समनुपस्सति. सो तेहि धम्मेहि चित्तं पटिवापेति. सो तेहि धम्मेहि चित्तं पटिवापेत्वा अमताय धातुया चित्तं उपसंहरति – ‘एतं सन्तं एतं पणीतं यदिदं सब्बसङ्खारसमथो सब्बूपधिपटिनिस्सग्गो तण्हाक्खयो विरागो निरोधो निब्बान’न्ति. सो तत्थ ठितो आसवानं खयं पापुणाति. नो चे आसवानं खयं पापुणाति, तेनेव धम्मरागेन ताय धम्मनन्दिया पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया ओपपातिको होति तत्थ परिनिब्बायी अनावत्तिधम्मो तस्मा लोका. ‘आकिञ्चञ्ञायतनम्पाहं, निस्साय आसवानं खयं वदामी’ति, इति यं तं वुत्तं, इदमेतं पटिच्च वुत्तं.

‘‘इति खो, भिक्खवे, यावता सञ्ञासमापत्ति तावता अञ्ञापटिवेधो. यानि च खो इमानि, भिक्खवे, निस्साय द्वे आयतनानि – नेवसञ्ञानासञ्ञायतनसमापत्ति च सञ्ञावेदयितनिरोधो च, झायीहेते , भिक्खवे, समापत्तिकुसलेहि समापत्तिवुट्ठानकुसलेहि समापज्जित्वा वुट्ठहित्वा सम्मा अक्खातब्बानीति वदामी’’ति. पञ्चमं.

६. आनन्दसुत्तं

३७. एकं समयं आयस्मा आनन्दो कोसम्बियं विहरति घोसितारामे. तत्र खो आयस्मा आनन्दो भिक्खू आमन्तेसि – ‘‘आवुसो भिक्खवे’’ति. ‘‘आवुसो’’ति खो ते भिक्खू आयस्मतो आनन्दस्स पच्चस्सोसुं. आयस्मा आनन्दो एतदवोच –

‘‘अच्छरियं, आवुसो, अब्भुतं, आवुसो! यावञ्चिदं तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन सम्बाधे ओकासाधिगमो अनुबुद्धो सत्तानं विसुद्धिया सोकपरिदेवानं समतिक्कमाय दुक्खदोमनस्सानं अत्थङ्गमाय ञायस्स अधिगमाय निब्बानस्स सच्छिकिरियाय. तदेव नाम चक्खुं भविस्सति ते रूपा तञ्चायतनं नो पटिसंवेदिस्सति [पटिसंवेदयति (क.)]. तदेव नाम सोतं भविस्सति ते सद्दा तञ्चायतनं नो पटिसंवेदिस्सति. तदेव नाम घानं भविस्सति ते गन्धा तञ्चायतनं नो पटिसंवेदिस्सति. साव नाम जिव्हा भविस्सति ते रसा तञ्चायतनं नो पटिसंवेदिस्सति. सोव नाम कायो भविस्सति ते फोट्ठब्बा तञ्चायतनं नो पटिसंवेदिस्सती’’ति.

एवं वुत्ते आयस्मा उदायी आयस्मन्तं आनन्दं एतदवोच – ‘‘सञ्ञीमेव नु खो, आवुसो आनन्द, तदायतनं नो पटिसंवेदेति उदाहु असञ्ञी’’ति? ‘‘सञ्ञीमेव खो, आवुसो, तदायतनं नो पटिसंवेदेति, नो असञ्ञी’’ति.

‘‘किंसञ्ञी पनावुसो, तदायतनं नो पटिसंवेदेती’’ति? ‘‘इधावुसो, भिक्खु, सब्बसो रूपसञ्ञानं समतिक्कमा पटिघसञ्ञानं अत्थङ्गमा नानत्तसञ्ञानं अमनसिकारा ‘अनन्तो आकासो’ति आकासानञ्चायतनं उपसम्पज्ज विहरति. एवंसञ्ञीपि खो, आवुसो, तदायतनं नो पटिसंवेदेति.

‘‘पुन चपरं, आवुसो, भिक्खु सब्बसो आकासानञ्चायतनं समतिक्कम्म ‘अनन्तं विञ्ञाण’न्ति विञ्ञाणञ्चायतनं उपसम्पज्ज विहरति. एवंसञ्ञीपि खो, आवुसो, तदायतनं नो पटिसंवेदेति.

‘‘पुन चपरं, आवुसो, भिक्खु सब्बसो विञ्ञाणञ्चायतनं समतिक्कम्म ‘नत्थि किञ्ची’ति आकिञ्चञ्ञायतनं उपसम्पज्ज विहरति. एवंसञ्ञीपि खो , आवुसो, तदायतनं नो पटिसंवेदेती’’ति.

‘‘एकमिदाहं, आवुसो, समयं साकेते विहरामि अञ्जनवने मिगदाये. अथ खो, आवुसो, जटिलवासिका [जटिलगाहिया (सी. पी.), जडिलभागिका (स्या.)] भिक्खुनी येनाहं तेनुपसङ्कमि; उपसङ्कमित्वा मं अभिवादेत्वा एकमन्तं अट्ठासि. एकमन्तं ठिता खो, आवुसो, जटिलवासिका भिक्खुनी मं एतदवोच – ‘यायं, भन्ते आनन्द, समाधि न चाभिनतो न चापनतो न च ससङ्खारनिग्गय्हवारितगतो [ससङ्खारनिग्गय्हवारितवतो (सी. स्या. कं. पी.), ससङ्खारनिग्गय्हवारिवावटो (क.) अ. नि. ३.१०२; ५.२७; दी. नि. ३.३५५], विमुत्तत्ता ठितो, ठितत्ता सन्तुसितो, सन्तुसितत्ता नो परितस्सति. अयं, भन्ते आनन्द, समाधि किंफलो वुत्तो भगवता’’’ति?

‘‘एवं वुत्ते, सोहं, आवुसो, जटिलवासिकं भिक्खुनिं एतदवोचं – ‘यायं, भगिनि, समाधि न चाभिनतो न चापनतो न च ससङ्खारनिग्गय्हवारितगतो, विमुत्तत्ता ठितो, ठितत्ता सन्तुसितो, सन्तुसितत्ता नो परितस्सति. अयं, भगिनि, समाधि अञ्ञाफलो वुत्तो भगवता’ति. एवंसञ्ञीपि खो, आवुसो, तदायतनं नो पटिसंवेदेती’’ति. छट्ठं.

७. लोकायतिकसुत्तं

३८. अथ खो द्वे लोकायतिका ब्राह्मणा येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवता सद्धिं सम्मोदिंसु. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदिंसु. एकमन्तं निसिन्ना खो ते ब्राह्मणा भगवन्तं एतदवोचुं –

‘‘पूरणो, भो गोतम, कस्सपो सब्बञ्ञू सब्बदस्सावी अपरिसेसं ञाणदस्सनं पटिजानाति – ‘चरतो च मे तिट्ठतो च सुत्तस्स च जागरस्स च सततं समितं ञाणदस्सनं पच्चुपट्ठित’न्ति. सो एवमाह – ‘अहं अनन्तेन ञाणेन अनन्तं लोकं जानं पस्सं विहरामी’ति. अयम्पि [अयम्पि हि (स्या. क.)], भो गोतम, निगण्ठो नाटपुत्तो सब्बञ्ञू सब्बदस्सावी अपरिसेसं ञाणदस्सनं पटिजानाति – ‘चरतो च मे तिट्ठतो च सुत्तस्स च जागरस्स च सततं समितं ञाणदस्सनं पच्चुपट्ठित’न्ति. सो [सोपि (?)] एवमाह – ‘अहं अनन्तेन ञाणेन अनन्तं लोकं जानं पस्सं विहरामी’ति. इमेसं, भो गोतम, उभिन्नं ञाणवादानं उभिन्नं अञ्ञमञ्ञं विपच्चनीकवादानं को सच्चं आह को मुसा’’ति?

‘‘अलं, ब्राह्मणा! तिट्ठतेतं – ‘इमेसं उभिन्नं ञाणवादानं उभिन्नं अञ्ञमञ्ञं विपच्चनीकवादानं को सच्चं आह को मुसा’ति. धम्मं वो, ब्राह्मणा, देसेस्सामि, तं सुणाथ, साधुकं मनसि करोथ; भासिस्सामी’’ति. ‘‘एवं, भो’’ति खो ते ब्राह्मणा भगवतो पच्चस्सोसुं. भगवा एतदवोच –

‘‘सेय्यथापि, ब्राह्मणा, चत्तारो पुरिसा चतुद्दिसा ठिता परमेन जवेन च समन्नागता परमेन च पदवीतिहारेन. ते एवरूपेन जवेन समन्नागता अस्सु, सेय्यथापि नाम दळ्हधम्मा [दळ्हधम्मो (सब्बत्थ) अ. नि. ४.४५; म. नि. १.११६ च, तंसंवण्णनाटीकायो च मोग्गल्लानब्याकरणञ्च ओलोकेतब्बा] धनुग्गहो सिक्खितो कतहत्थो कतूपासनो लहुकेन असनेन अप्पकसिरेन तिरियं तालच्छायं [तालच्छातिं (सी. स्या. पी.), तालच्छादिं (क.) अ. नि. ४.४५; म. नि. १.१६१ पस्सितब्बं] अतिपातेय्य; एवरूपेन च पदवीतिहारेन, सेय्यथापि नाम पुरत्थिमा समुद्दा पच्छिमो समुद्दो अथ पुरत्थिमाय दिसाय ठितो पुरिसो एवं वदेय्य – ‘अहं गमनेन लोकस्स अन्तं पापुणिस्सामी’ति. सो अञ्ञत्रेव असितपीतखायितसायिता अञ्ञत्र उच्चारपस्सावकम्मा अञ्ञत्र निद्दाकिलमथपटिविनोदना वस्ससतायुको वस्ससतजीवी वस्ससतं गन्त्वा अप्पत्वाव लोकस्स अन्तं अन्तरा कालं करेय्य. अथ पच्छिमाय दिसाय…पे… अथ उत्तराय दिसाय… अथ दक्खिणाय दिसाय ठितो पुरिसो एवं वदेय्य – ‘अहं गमनेन लोकस्स अन्तं पापुणिस्सामी’ति. सो अञ्ञत्रेव असितपीतखायितसायिता अञ्ञत्र उच्चारपस्सावकम्मा अञ्ञत्र निद्दाकिलमथपटिविनोदना वस्ससतायुको वस्ससतजीवी वस्ससतं गन्त्वा अप्पत्वाव लोकस्स अन्तं अन्तरा कालं करेय्य. तं किस्स हेतु? नाहं, ब्राह्मणा, एवरूपाय सन्धावनिकाय लोकस्स अन्तं ञातेय्यं दट्ठेय्यं पत्तेय्यन्ति वदामि. न चाहं, ब्राह्मणा, अप्पत्वाव लोकस्स अन्तं दुक्खस्स अन्तकिरियं वदामि.

‘‘पञ्चिमे, ब्राह्मणा, कामगुणा अरियस्स विनये लोकोति वुच्चति. कतमे पञ्च? चक्खुविञ्ञेय्या रूपा इट्ठा कन्ता मनापा पियरूपा कामूपसंहिता रजनीया; सोतविञ्ञेय्या सद्दा…पे… घानविञ्ञेय्या गन्धा… जिव्हाविञ्ञेय्या रसा… कायविञ्ञेय्या फोट्ठब्बा इट्ठा कन्ता मनापा पियरूपा कामूपसंहिता रजनीया; इमे खो, ब्राह्मणा, पञ्च कामगुणा अरियस्स विनये लोकोति वुच्चति.

‘‘इध, ब्राह्मणा, भिक्खु विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहरति. अयं वुच्चति, ब्राह्मणा, ‘भिक्खु लोकस्स अन्तमागम्म, लोकस्स अन्ते विहरति’. तमञ्ञे एवमाहंसु – ‘अयम्पि लोकपरियापन्नो, अयम्पि अनिस्सटो लोकम्हा’ति. अहम्पि हि [अहम्पि (सी. पी.)], ब्राह्मणा, एवं वदामि – ‘अयम्पि लोकपरियापन्नो, अयम्पि अनिस्सटो लोकम्हा’’’ति.

‘‘पुन चपरं, ब्राह्मणा, भिक्खु वितक्कविचारानं वूपसमा…पे… दुतियं झानं… ततियं झानं… चतुत्थं झानं उपसम्पज्ज विहरति. अयं वुच्चति, ब्राह्मणा, ‘भिक्खु लोकस्स अन्तमागम्म लोकस्स अन्ते विहरति’. तमञ्ञे एवमाहंसु – ‘अयम्पि लोकपरियापन्नो, अयम्पि अनिस्सटो लोकम्हा’ति. अहम्पि हि, ब्राह्मणा, एवं वदामि – ‘अयम्पि लोकपरियापन्नो, अयम्पि अनिस्सटो लोकम्हा’’’ति.

‘‘पुन चपरं, ब्राह्मणा, भिक्खु सब्बसो रूपसञ्ञानं समतिक्कमा पटिघसञ्ञानं अत्थङ्गमा नानत्तसञ्ञानं अमनसिकारा ‘अनन्तो आकासो’ति आकासानञ्चायतनं उपसम्पज्ज विहरति. अयं वुच्चति, ब्राह्मणा, ‘भिक्खु लोकस्स अन्तमागम्म लोकस्स अन्ते विहरति’. तमञ्ञे एवमाहंसु – ‘अयम्पि लोकपरियापन्नो, अयम्पि अनिस्सटो लोकम्हा’ति . अहम्पि हि, ब्राह्मणा, एवं वदामि – ‘अयम्पि लोकपरियापन्नो, अयम्पि अनिस्सटो लोकम्हा’’’ति.

‘‘पुन चपरं, ब्राह्मणा, भिक्खु सब्बसो आकासानञ्चायतनं समतिक्कम्म ‘अनन्तं विञ्ञाण’न्ति विञ्ञाणञ्चायतनं उपसम्पज्ज विहरति…पे… सब्बसो विञ्ञाणञ्चायतनं समतिक्कम्म ‘नत्थि किञ्ची’ति आकिञ्चञ्ञायतनं उपसम्पज्ज विहरति…पे… सब्बसो आकिञ्चञ्ञायतनं समतिक्कम्म नेवसञ्ञानासञ्ञायतनं उपसम्पज्ज विहरति. अयं वुच्चति, ब्राह्मणा , ‘भिक्खु लोकस्स अन्तमागम्म लोकस्स अन्ते विहरति’. तमञ्ञे एवमाहंसु – ‘अयम्पि लोकपरियापन्नो, अयम्पि अनिस्सटो लोकम्हा’ति. अहम्पि हि, ब्राह्मणा, एवं वदामि – ‘अयम्पि लोकपरियापन्नो, अयम्पि अनिस्सटो लोकम्हा’’’ति.

‘‘पुन चपरं, ब्राह्मणा, भिक्खु सब्बसो नेवसञ्ञानासञ्ञायतनं समतिक्कम्म सञ्ञावेदयितनिरोधं उपसम्पज्ज विहरति, पञ्ञाय चस्स दिस्वा आसवा परिक्खीणा होन्ति. अयं वुच्चति, ब्राह्मणा, ‘भिक्खु लोकस्स अन्तमागम्म लोकस्स अन्ते विहरति तिण्णो लोके विसत्तिक’’’न्ति. सत्तमं.

८. देवासुरसङ्गामसुत्तं

३९. ‘‘भूतपुब्बं, भिक्खवे, देवासुरसङ्गामो समुपब्यूळ्हो [समुपब्बूळ्हो (सी. पी.)] अहोसि. तस्मिं खो पन, भिक्खवे, सङ्गामे असुरा जिनिंसु, देवा पराजयिंसु [पराजियिंसु (सी. स्या. क.)]. पराजिता च, भिक्खवे, देवा [देवा भीता (पी.)] अपयिंसुयेव [अपयंस्वेव (सी.)] उत्तरेनाभिमुखा, अभियिंसु [अभियंसु (सी.)] असुरा. अथ खो, भिक्खवे, देवानं एतदहोसि – ‘अभियन्तेव खो असुरा. यंनून मयं दुतियम्पि असुरेहि सङ्गामेय्यामा’ति. दुतियम्पि खो, भिक्खवे, देवा असुरेहि सङ्गामेसुं. दुतियम्पि खो, भिक्खवे, असुराव जिनिंसु, देवा पराजयिंसु. पराजिता च, भिक्खवे, देवा अपयिंसुयेव उत्तरेनाभिमुखा, अभियिंसु असुरा’’.

अथ खो, भिक्खवे, देवानं एतदहोसि – ‘अभियन्तेव खो असुरा. यंनून मयं ततियम्पि असुरेहि सङ्गामेय्यामा’ति. ततियम्पि खो, भिक्खवे, देवा असुरेहि सङ्गामेसुं. ततियम्पि खो , भिक्खवे, असुराव जिनिंसु, देवा पराजयिंसु. पराजिता च, भिक्खवे, देवा भीता देवपुरंयेव पविसिंसु. देवपुरगतानञ्च पन [पुन (क.)], भिक्खवे, देवानं एतदहोसि – ‘भीरुत्तानगतेन खो दानि मयं एतरहि अत्तना विहराम अकरणीया असुरेही’ति. असुरानम्पि, भिक्खवे, एतदहोसि – ‘भीरुत्तानगतेन खो दानि देवा एतरहि अत्तना विहरन्ति अकरणीया अम्हेही’ति.

‘‘भूतपुब्बं , भिक्खवे, देवासुरसङ्गामो समुपब्यूळ्हो अहोसि. तस्मिं खो पन, भिक्खवे, सङ्गामे देवा जिनिंसु, असुरा पराजयिंसु. पराजिता च, भिक्खवे, असुरा अपयिंसुयेव दक्खिणेनाभिमुखा, अभियिंसु देवा. अथ खो, भिक्खवे, असुरानं एतदहोसि – ‘अभियन्तेव खो देवा. यंनून मयं दुतियम्पि देवेहि सङ्गामेय्यामा’ति. दुतियम्पि खो, भिक्खवे, असुरा देवेहि सङ्गामेसुं. दुतियम्पि खो, भिक्खवे, देवा जिनिंसु, असुरा पराजयिंसु. पराजिता च, भिक्खवे, असुरा अपयिंसुयेव दक्खिणेनाभिमुखा, अभियिंसु देवा’’.

अथ खो, भिक्खवे, असुरानं एतदहोसि – ‘अभियन्तेव खो देवा. यंनून मयं ततियम्पि देवेहि सङ्गामेय्यामा’ति. ततियम्पि खो, भिक्खवे, असुरा देवेहि सङ्गामेसुं. ततियम्पि खो, भिक्खवे, देवा जिनिंसु, असुरा पराजयिंसु. पराजिता च, भिक्खवे, असुरा भीता असुरपुरंयेव पविसिंसु. असुरपुरगतानञ्च पन, भिक्खवे, असुरानं एतदहोसि – ‘भीरुत्तानगतेन खो दानि मयं एतरहि अत्तना विहराम अकरणीया देवेही’ति. देवानम्पि, भिक्खवे, एतदहोसि – ‘भीरुत्तानगतेन खो दानि असुरा एतरहि अत्तना विहरन्ति अकरणीया अम्हेही’ति.

‘‘एवमेवं खो, भिक्खवे, यस्मिं समये भिक्खु विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहरति, तस्मिं, भिक्खवे, समये भिक्खुस्स एवं होति – ‘भीरुत्तानगतेन खो दानाहं एतरहि अत्तना विहरामि अकरणीयो मारस्सा’ति . मारस्सापि, भिक्खवे, पापिमतो एवं होति – ‘भीरुत्तानगतेन खो दानि भिक्खु एतरहि अत्तना विहरति अकरणीयो मय्ह’’’न्ति.

‘‘यस्मिं, भिक्खवे, समये भिक्खु वितक्कविचारानं वूपसमा…पे… दुतियं झानं… ततियं झानं… चतुत्थं झानं उपसम्पज्ज विहरति, तस्मिं, भिक्खवे, समये भिक्खुस्स एवं होति – ‘भीरुत्तानगतेन खो दानाहं एतरहि अत्तना विहरामि अकरणीयो मारस्सा’ति. मारस्सापि, भिक्खवे, पापिमतो एवं होति – ‘भीरुत्तानगतेन खो दानि भिक्खु एतरहि अत्तना विहरति, अकरणीयो मय्ह’’’न्ति.

‘‘यस्मिं, भिक्खवे, समये भिक्खु सब्बसो रूपसञ्ञानं समतिक्कमा पटिघसञ्ञानं अत्थङ्गमा नानत्तसञ्ञानं अमनसिकारा ‘अनन्तो आकासो’ति आकासानञ्चायतनं उपसम्पज्ज विहरति. अयं वुच्चति, भिक्खवे, ‘भिक्खु अन्तमकासि मारं, अपदं वधित्वा मारचक्खुं अदस्सनं गतो पापिमतो तिण्णो लोके विसत्तिक’’’न्ति.

‘‘यस्मिं, भिक्खवे, समये भिक्खु सब्बसो आकासानञ्चायतनं समतिक्कम्म ‘अनन्तं विञ्ञाण’न्ति विञ्ञाणञ्चायतनं उपसम्पज्ज विहरति… सब्बसो विञ्ञाणञ्चायतनं समतिक्कम्म ‘नत्थि किञ्ची’ति आकिञ्चञ्ञायतनं उपसम्पज्ज विहरति… सब्बसो आकिञ्चञ्ञायतनं समतिक्कम्म नेवसञ्ञानासञ्ञायतनं उपसम्पज्ज विहरति… सब्बसो नेवसञ्ञानासञ्ञायतनं समतिक्कम्म सञ्ञावेदयितनिरोधं उपसम्पज्ज विहरति, पञ्ञाय चस्स दिस्वा आसवा परिक्खीणा होन्ति. अयं वुच्चति, भिक्खवे, ‘भिक्खु अन्तमकासि मारं, अपदं वधित्वा मारचक्खुं अदस्सनं गतो पापिमतो तिण्णो लोके विसत्तिक’’’न्ति. अट्ठमं.

९. नागसुत्तं

४०. ‘‘यस्मिं , भिक्खवे, समये आरञ्ञिकस्स नागस्स गोचरपसुतस्स हत्थीपि हत्थिनियोपि हत्थिकलभापि हत्थिच्छापापि पुरतो पुरतो गन्त्वा तिणग्गानि छिन्दन्ति, तेन, भिक्खवे, आरञ्ञिको नागो अट्टीयति हरायति जिगुच्छति. यस्मिं, भिक्खवे, समये आरञ्ञिकस्स नागस्स गोचरपसुतस्स हत्थीपि हत्थिनियोपि हत्थिकलभापि हत्थिच्छापापि ओभग्गोभग्गं साखाभङ्गं खादन्ति, तेन, भिक्खवे, आरञ्ञिको नागो अट्टीयति हरायति जिगुच्छति. यस्मिं , भिक्खवे, समये आरञ्ञिकस्स नागस्स ओगाहं ओतिण्णस्स हत्थीपि हत्थिनियोपि हत्थिकलभापि हत्थिच्छापापि पुरतो पुरतो गन्त्वा सोण्डाय उदकं आलोळेन्ति, तेन, भिक्खवे, आरञ्ञिको नागो अट्टीयति हरायति जिगुच्छति. यस्मिं, भिक्खवे, समये आरञ्ञिकस्स नागस्स ओगाहा उत्तिण्णस्स हत्थिनियो कायं उपनिघंसन्तियो गच्छन्ति, तेन, भिक्खवे, आरञ्ञिको नागो अट्टीयति हरायति जिगुच्छति.

‘‘तस्मिं, भिक्खवे, समये आरञ्ञिकस्स नागस्स एवं होति – ‘अहं खो एतरहि आकिण्णो विहरामि हत्थीहि हत्थिनीहि हत्थिकलभेहि हत्थिच्छापेहि . छिन्नग्गानि चेव तिणानि खादामि, ओभग्गोभग्गञ्च मे साखाभङ्गं खादन्ति [खादितं (स्या. क.) महाव. ४६७ पस्सितब्बं], आविलानि च पानीयानि पिवामि, ओगाहा च [ओगाहापि च (स्या. क.) महाव. ४६७ पस्सितब्बं] मे उत्तिण्णस्स हत्थिनियो कायं उपनिघंसन्तियो गच्छन्ति. यंनूनाहं एको गणस्मा वूपकट्ठो विहरेय्य’न्ति. सो अपरेन समयेन एको गणस्मा वूपकट्ठो विहरति, अच्छिन्नग्गानि चेव तिणानि खादति, ओभग्गोभग्गञ्चस्स साखाभङ्गं न खादन्ति [न ओभग्गोभग्गञ्च साखाभङ्ग खादति (स्या. क.)], अनाविलानि च पानीयानि पिवति, ओगाहा चस्स उत्तिण्णस्स न हत्थिनियो कायं उपनिघंसन्तियो गच्छन्ति.

‘‘तस्मिं, भिक्खवे, समये आरञ्ञिकस्स नागस्स एवं होति – ‘अहं खो पुब्बे आकिण्णो विहासिं हत्थीहि हत्थिनीहि हत्थिकलभेहि हत्थिच्छापेहि, छिन्नग्गानि चेव तिणानि खादिं, ओभग्गोभग्गञ्च मे साखाभङ्गं खादिंसु, आविलानि च पानीयानि अपायिं, ओगाहा [एत्थ पिसद्दो सब्बत्थपि नत्थि] च मे उत्तिण्णस्स हत्थिनियो कायं उपनिघंसन्तियो अगमंसु. सोहं एतरहि एको गणस्मा वूपकट्ठो विहरामि, अच्छिन्नग्गानि चेव तिणानि खादामि, ओभग्गोभग्गञ्च मे साखाभङ्गं न खादन्ति, अनाविलानि च पानीयानि पिवामि, ओगाहा च मे उत्तिण्णस्स न हत्थिनियो कायं उपनिघंसन्तियो गच्छन्ती’ति. सो सोण्डाय साखाभङ्गं भञ्जित्वा साखाभङ्गेन कायं परिमज्जित्वा अत्तमनो सोण्डं संहरति [कण्डुं संहन्ति (सी. पी.) कण्डुं संहनति (स्या.), एत्थ कण्डुवनदुक्खं विनेतीति अत्थो],.

‘‘एवमेवं खो, भिक्खवे, यस्मिं समये भिक्खु आकिण्णो विहरति भिक्खूहि भिक्खुनीहि उपासकेहि उपासिकाहि रञ्ञा राजमहामत्तेहि तित्थियेहि तित्थियसावकेहि, तस्मिं, भिक्खवे, समये भिक्खुस्स एवं होति – ‘अहं खो एतरहि आकिण्णो विहरामि भिक्खूहि भिक्खुनीहि उपासकेहि उपासिकाहि रञ्ञा राजमहामत्तेहि तित्थियेहि तित्थियसावकेहि. यंनूनाहं एको गणस्मा वूपकट्ठो विहरेय्य’न्ति. सो विवित्तं सेनासनं भजति अरञ्ञं रुक्खमूलं पब्बतं कन्दरं गिरिगुहं सुसानं वनपत्थं अब्भोकासं पलालपुञ्जं . सो अरञ्ञगतो वा रुक्खमूलगतो वा सुञ्ञागारगतो वा निसीदति पल्लङ्कं आभुजित्वा उजुं कायं पणिधाय परिमुखं सतिं उपट्ठपेत्वा.

‘‘सो अभिज्झं लोके पहाय विगताभिज्झेन चेतसा विहरति, अभिज्झाय चित्तं परिसोधेति; ब्यापादपदोसं पहाय अब्यापन्नचित्तो विहरति सब्बपाणभूतहितानुकम्पी, ब्यापादपदोसा चित्तं परिसोधेति; थिनमिद्धं पहाय विगतथिनमिद्धो विहरति आलोकसञ्ञी सतो सम्पजानो, थिनमिद्धा चित्तं परिसोधेति; उद्धच्चकुक्कुच्चं पहाय अनुद्धतो विहरति अज्झत्तं वूपसन्तचित्तो, उद्धच्चकुक्कुच्चा चित्तं परिसोधेति; विचिकिच्छं पहाय तिण्णविचिकिच्छो विहरति अकथंकथी कुसलेसु धम्मेसु, विचिकिच्छाय चित्तं परिसोधेति. सो इमे पञ्च नीवरणे पहाय चेतसो उपक्किलेसे पञ्ञाय दुब्बलीकरणे विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहरति. सो अत्तमनो सोण्डं संहरति [कण्डुं संहन्ति (सी. पी.), कण्डुं संहनति (स्या.), एत्थ कण्डुवनसदिसं झानपटिपक्खं किलेसदुक्खं विनेतीति अत्थो]. वितक्कविचारानं वूपसमा…पे… दुतियं झानं… ततियं झानं… चतुत्थं झानं उपसम्पज्ज विहरति. सो अत्तमनो सोण्डं संहरति.

‘‘सब्बसो रूपसञ्ञानं समतिक्कमा पटिघसञ्ञानं अत्थङ्गमा नानत्तसञ्ञानं अमनसिकारा ‘अनन्तो आकासो’ति आकासानञ्चायतनं उपसम्पज्ज विहरति. सो अत्तमनो सोण्डं संहरति. सब्बसो आकासानञ्चायतनं समतिक्कम्म ‘अनन्तं विञ्ञाण’न्ति विञ्ञाणञ्चायतनं उपसम्पज्ज विहरति… सब्बसो विञ्ञाणञ्चायतनं समतिक्कम्म ‘नत्थि किञ्ची’ति आकिञ्चञ्ञायतनं उपसम्पज्ज विहरति… सब्बसो आकिञ्चञ्ञायतनं समतिक्कम्म नेवसञ्ञानासञ्ञायतनं उपसम्पज्ज विहरति… सब्बसो नेवसञ्ञानासञ्ञायतनं समतिक्कम्म सञ्ञावेदयितनिरोधं उपसम्पज्ज विहरति, पञ्ञाय चस्स दिस्वा आसवा परिक्खीणा होन्ति. सो अत्तमनो सोण्डं संहरती’’ति. नवमं.

१०. तपुस्ससुत्तं

४१. एकं समयं भगवा मल्लेसु विहरति उरुवेलकप्पं नाम मल्लानं निगमो. अथ खो भगवा पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय उरुवेलकप्पं पिण्डाय पाविसि. उरुवेलकप्पे पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातपटिक्कन्तो आयस्मन्तं आनन्दं आमन्तेसि – ‘‘इधेव ताव त्वं, आनन्द, होहि, यावाहं महावनं अज्झोगाहामि दिवाविहाराया’’ति. ‘‘एवं, भन्ते’’ति खो आयस्मा आनन्दो भगवतो पच्चस्सोसि. अथ खो भगवा महावनं अज्झोगाहेत्वा अञ्ञतरस्मिं रुक्खमूले दिवाविहारं निसीदि.

अथ खो तपुस्सो गहपति येनायस्मा आनन्दो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तं आनन्दं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो तपुस्सो गहपति आयस्मन्तं आनन्दं एतदवोच –

‘‘मयं, भन्ते आनन्द, गिही कामभोगिनो कामारामा कामरता कामसम्मुदिता. तेसं नो, भन्ते, अम्हाकं गिहीनं कामभोगीनं कामारामानं कामरतानं कामसम्मुदितानं पपातो विय खायति, यदिदं नेक्खम्मं. सुतं मेतं, भन्ते, ‘इमस्मिं धम्मविनये दहरानं दहरानं भिक्खूनं नेक्खम्मे चित्तं पक्खन्दति पसीदति सन्तिट्ठति विमुच्चति एतं सन्तन्ति पस्सतो’ [पस्सतं (?)]. तयिदं, भन्ते, इमस्मिं धम्मविनये भिक्खूनं बहुना जनेन विसभागो, यदिदं नेक्खम्म’’न्ति.

‘‘अत्थि खो एतं, गहपति, कथापाभतं भगवन्तं दस्सनाय. आयाम, गहपति, येन भगवा तेनुपसङ्कमिस्साम; उपसङ्कमित्वा भगवतो एतमत्थं आरोचेस्साम. यथा नो भगवा ब्याकरिस्सति तथा नं धारेस्सामा’’ति.

‘‘एवं, भन्ते’’ति खो तपुस्सो गहपति आयस्मतो आनन्दस्स पच्चस्सोसि. अथ खो आयस्मा आनन्दो तपुस्सेन गहपतिना सद्धिं येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो आयस्मा आनन्दो भगवन्तं एतदवोच –

‘‘अयं , भन्ते, तपुस्सो गहपति एवमाह – ‘मयं, भन्ते आनन्द, गिही कामभोगिनो कामारामा कामरता कामसम्मुदिता, तेसं नो भन्ते, अम्हाकं गिहीनं कामभोगीनं कामारामानं कामरतानं कामसम्मुदितानं पपातो विय खायति, यदिदं नेक्खम्मं’. सुतं मेतं, भन्ते, ‘इमस्मिं धम्मविनये दहरानं दहरानं भिक्खूनं नेक्खम्मे चित्तं पक्खन्दति पसीदति सन्तिट्ठति विमुच्चति एतं सन्तन्ति पस्सतो. तयिदं, भन्ते, इमस्मिं धम्मविनये भिक्खूनं बहुना जनेन विसभागो यदिदं नेक्खम्म’’’न्ति.

‘‘एवमेतं, आनन्द, एवमेतं, आनन्द! मय्हम्पि खो, आनन्द, पुब्बेव सम्बोधा अनभिसम्बुद्धस्स बोधिसत्तस्सेव सतो एतदहोसि – ‘साधु नेक्खम्मं , साधु पविवेको’ति. तस्स मय्हं, आनन्द, नेक्खम्मे चित्तं न पक्खन्दति नप्पसीदति न सन्तिट्ठति न विमुच्चति एतं सन्तन्ति पस्सतो. तस्स मय्हं, आनन्द, एतदहोसि – ‘को नु खो हेतु को पच्चयो, येन मे नेक्खम्मे चित्तं न पक्खन्दति नप्पसीदति न सन्तिट्ठति न विमुच्चति एतं सन्तन्ति पस्सतो’? तस्स मय्हं, आनन्द, एतदहोसि – ‘कामेसु खो मे आदीनवो अदिट्ठो, सो च मे अबहुलीकतो, नेक्खम्मे च आनिसंसो अनधिगतो, सो च मे अनासेवितो . तस्मा मे नेक्खम्मे चित्तं न पक्खन्दति नप्पसीदति न सन्तिट्ठति न विमुच्चति एतं सन्तन्ति पस्सतो’. तस्स मय्हं, आनन्द, एतदहोसि – ‘सचे खो अहं कामेसु आदीनवं दिस्वा तं बहुलं करेय्यं [बहुलीकरेय्यं (सी. स्या. पी.)], नेक्खम्मे आनिसंसं अधिगम्म तमासेवेय्यं, ठानं खो पनेतं विज्जति यं मे नेक्खम्मे चित्तं पक्खन्देय्य पसीदेय्य सन्तिट्ठेय्य विमुच्चेय्य एतं सन्तन्ति पस्सतो’. सो खो अहं, आनन्द, अपरेन समयेन कामेसु आदीनवं दिस्वा तं बहुलमकासिं, नेक्खम्मे आनिसंसं अधिगम्म तमासेविं. तस्स मय्हं, आनन्द, नेक्खम्मे चित्तं पक्खन्दति पसीदति सन्तिट्ठति विमुच्चति एतं सन्तन्ति पस्सतो. सो खो अहं, आनन्द, विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहरामि. तस्स मय्हं, आनन्द, इमिना विहारेन विहरतो कामसहगता सञ्ञामनसिकारा समुदाचरन्ति. स्वस्स मे होति आबाधो . सेय्यथापि, आनन्द, सुखिनो दुक्खं उप्पज्जेय्य यावदेव आबाधाय; एवमेवस्स मे कामसहगता सञ्ञामनसिकारा समुदाचरन्ति. स्वस्स मे होति आबाधो.

‘‘तस्स मय्हं, आनन्द, एतदहोसि – ‘यंनूनाहं वितक्कविचारानं वूपसमा…पे… दुतियं झानं उपसम्पज्ज विहरेय्य’न्ति. तस्स मय्हं, आनन्द, अवितक्के चित्तं न पक्खन्दति नप्पसीदति न सन्तिट्ठति न विमुच्चति एतं सन्तन्ति पस्सतो. तस्स मय्हं, आनन्द, एतदहोसि – ‘को नु खो हेतु को पच्चयो, येन मे अवितक्के चित्तं न पक्खन्दति नप्पसीदति न सन्तिट्ठति न विमुच्चति एतं सन्तन्ति पस्सतो’? तस्स मय्हं, आनन्द, एतदहोसि – ‘वितक्केसु खो मे आदीनवो अदिट्ठो, सो च मे अबहुलीकतो, अवितक्के च आनिसंसो अनधिगतो, सो च मे अनासेवितो. तस्मा मे अवितक्के चित्तं न पक्खन्दति नप्पसीदति न सन्तिट्ठति न विमुच्चति एतं सन्तन्ति पस्सतो’. तस्स मय्हं, आनन्द, एतदहोसि – ‘सचे खो अहं वितक्केसु आदीनवं दिस्वा तं बहुलं करेय्यं, अवितक्के आनिसंसं अधिगम्म तमासेवेय्यं, ठानं खो पनेतं विज्जति यं मे अवितक्के चित्तं पक्खन्देय्य पसीदेय्य सन्तिट्ठेय्य विमुच्चेय्य एतं सन्तन्ति पस्सतो’. सो खो अहं, आनन्द, अपरेन समयेन वितक्केसु आदीनवं दिस्वा तं बहुलमकासिं, अवितक्के आनिसंसं अधिगम्म तमासेविं. तस्स मय्हं, आनन्द, अवितक्के चित्तं पक्खन्दति पसीदति सन्तिट्ठति विमुच्चति एतं सन्तन्ति पस्सतो. सो खो अहं, आनन्द, वितक्कविचारानं वूपसमा…पे… दुतियं झानं उपसम्पज्ज विहरामि. तस्स मय्हं, आनन्द, इमिना विहारेन विहरतो वितक्कसहगता सञ्ञामनसिकारा समुदाचरन्ति. स्वस्स मे होति आबाधो. सेय्यथापि, आनन्द, सुखिनो दुक्खं उप्पज्जेय्य यावदेव आबाधाय; एवमेवस्स मे वितक्कसहगता सञ्ञामनसिकारा समुदाचरन्ति. स्वस्स मे होति आबाधो.

‘‘तस्स मय्हं, आनन्द, एतदहोसि – ‘यंनूनाहं पीतिया च विरागा उपेक्खको च विहरेय्यं सतो च सम्पजानो सुखञ्च कायेन पटिसंवेदेय्यं यं तं अरिया आचिक्खन्ति – उपेक्खको सतिमा सुखविहारीति ततियं झानं उपसम्पज्ज विहरेय्य’न्ति. तस्स मय्हं, आनन्द, निप्पीतिके चित्तं न पक्खन्दति नप्पसीदति न सन्तिट्ठति न विमुच्चति एतं सन्तन्ति पस्सतो. तस्स मय्हं, आनन्द, एतदहोसि – ‘को नु खो हेतु को पच्चयो , येन मे निप्पीतिके चित्तं न पक्खन्दति नप्पसीदति न सन्तिट्ठति न विमुच्चति एतं सन्तन्ति पस्सतो’? तस्स मय्हं, आनन्द, एतदहोसि – ‘पीतिया खो मे आदीनवो अदिट्ठो, सो च मे अबहुलीकतो, निप्पीतिके च आनिसंसो अनधिगतो, सो च मे अनासेवितो. तस्मा मे निप्पीतिके चित्तं न पक्खन्दति नप्पसीदति न सन्तिट्ठति न विमुच्चति एतं सन्तन्ति पस्सतो’. तस्स मय्हं, आनन्द, एतदहोसि – ‘सचे खो अहं पीतिया आदीनवं दिस्वा तं बहुलं करेय्यं, निप्पीतिके आनिसंसं अधिगम्म तमासेवेय्यं, ठानं खो पनेतं विज्जति यं मे निप्पीतिके चित्तं पक्खन्देय्य पसीदेय्य सन्तिट्ठेय्य विमुच्चेय्य एतं सन्तन्ति पस्सतो’. सो खो अहं, आनन्द, अपरेन समयेन पीतिया आदीनवं दिस्वा तं बहुलमकासिं, निप्पीतिके आनिसंसं अधिगम्म तमासेविं. तस्स मय्हं, आनन्द, निप्पीतिके चित्तं पक्खन्दति पसीदति सन्तिट्ठति विमुच्चति एतं सन्तन्ति पस्सतो. सो खो अहं, आनन्द, पीतिया च विरागा…पे… ततियं झानं उपसम्पज्ज विहरामि. तस्स मय्हं, आनन्द, इमिना विहारेन विहरतो पीतिसहगता सञ्ञामनसिकारा समुदाचरन्ति. स्वस्स मे होति आबाधो. सेय्यथापि, आनन्द, सुखिनो दुक्खं उप्पज्जेय्य यावदेव आबाधाय; एवमेवस्स मे पीतिसहगता सञ्ञामनसिकारा समुदाचरन्ति. स्वस्स मे होति आबाधो.

‘‘तस्स मय्हं, आनन्द, एतदहोसि – ‘यंनूनाहं सुखस्स च पहाना दुक्खस्स च पहाना पुब्बेव सोमनस्सदोमनस्सानं अत्थङ्गमा अदुक्खमसुखं उपेक्खासतिपारिसुद्धिं चतुत्थं झानं उपसम्पज्ज विहरेय्य’न्ति. तस्स मय्हं, आनन्द, अदुक्खमसुखे चित्तं न पक्खन्दति नप्पसीदति न सन्तिट्ठति न विमुच्चति एतं सन्तन्ति पस्सतो. तस्स मय्हं, आनन्द, एतदहोसि – ‘को नु खो हेतु को पच्चयो, येन मे अदुक्खमसुखे चित्तं न पक्खन्दति नप्पसीदति न सन्तिट्ठति न विमुच्चति एतं सन्तन्ति पस्सतो’? तस्स मय्हं, आनन्द, एतदहोसि – ‘उपेक्खासुखे खो मे आदीनवो अदिट्ठो, सो च मे अबहुलीकतो, अदुक्खमसुखे च आनिसंसो अनधिगतो, सो च मे अनासेवितो. तस्मा मे अदुक्खमसुखे चित्तं न पक्खन्दति नप्पसीदति न सन्तिट्ठति न विमुच्चति एतं सन्तन्ति पस्सतो’. तस्स मय्हं, आनन्द, एतदहोसि – ‘सचे खो अहं उपेक्खासुखे आदीनवं दिस्वा तं बहुलं करेय्यं, अदुक्खमसुखे आनिसंसं अधिगम्म तमासेवेय्यं, ठानं खो पनेतं विज्जति यं मे अदुक्खमसुखे चित्तं पक्खन्देय्य पसीदेय्य सन्तिट्ठेय्य विमुच्चेय्य एतं सन्तन्ति पस्सतो’. सो खो अहं, आनन्द, अपरेन समयेन उपेक्खासुखे आदीनवं दिस्वा तं बहुलमकासिं अदुक्खमसुखे आनिसंसं अधिगम्म तमासेविं. तस्स मय्हं, आनन्द, अदुक्खमसुखे चित्तं पक्खन्दति पसीदति सन्तिट्ठति विमुच्चति एतं सन्तन्ति पस्सतो. सो खो अहं, आनन्द, सुखस्स च पहाना…पे… चतुत्थं झानं उपसम्पज्ज विहरामि. तस्स मय्हं, आनन्द, इमिना विहारेन विहरतो उपेक्खासहगता सञ्ञामनसिकारा समुदाचरन्ति. स्वस्स मे होति आबाधो. सेय्यथापि, आनन्द, सुखिनो दुक्खं उप्पज्जेय्य यावदेव आबाधाय; एवमेवस्स मे उपेक्खासहगता सञ्ञामनसिकारा समुदाचरन्ति. स्वस्स मे होति आबाधो.

‘‘तस्स मय्हं, आनन्द, एतदहोसि – ‘यंनूनाहं सब्बसो रूपसञ्ञानं समतिक्कमा पटिघसञ्ञानं अत्थङ्गमा नानत्तसञ्ञानं अमनसिकारा ‘‘अनन्तो आकासो’’ति आकासानञ्चायतनं उपसम्पज्ज विहरेय्य’न्ति. तस्स मय्हं, आनन्द, आकासानञ्चायतने चित्तं न पक्खन्दति नप्पसीदति न सन्तिट्ठति न विमुच्चति एतं सन्तन्ति पस्सतो. तस्स मय्हं, आनन्द, एतदहोसि – ‘को नु खो हेतु को पच्चयो, येन मे आकासानञ्चायतने चित्तं न पक्खन्दति नप्पसीदति न सन्तिट्ठति न विमुच्चति एतं सन्तन्ति पस्सतो’? तस्स मय्हं, आनन्द, एतदहोसि – ‘रूपेसु खो मे आदीनवो अदिट्ठो, सो च अबहुलीकतो, आकासानञ्चायतने च आनिसंसो अनधिगतो, सो च मे अनासेवितो. तस्मा मे आकासानञ्चायतने चित्तं न पक्खन्दति नप्पसीदति न सन्तिट्ठति न विमुच्चति एतं सन्तन्ति पस्सतो’. तस्स मय्हं, आनन्द, एतदहोसि – ‘सचे खो अहं रूपेसु आदीनवं दिस्वा तं बहुलं करेय्यं, आकासानञ्चायतने आनिसंसं अधिगम्म तमासेवेय्यं, ठानं खो पनेतं विज्जति यं मे आकासानञ्चायतने चित्तं पक्खन्देय्य पसीदेय्य सन्तिट्ठेय्य विमुच्चेय्य एतं सन्तन्ति पस्सतो’. सो खो अहं, आनन्द, अपरेन समयेन रूपेसु आदीनवं दिस्वा तं बहुलमकासिं, आकासानञ्चायतने आनिसंसं अधिगम्म तमासेविं. तस्स मय्हं, आनन्द, आकासानञ्चायतने चित्तं पक्खन्दति पसीदति सन्तिट्ठति विमुच्चति एतं सन्तन्ति पस्सतो. सो खो अहं, आनन्द, सब्बसो रूपसञ्ञानं समतिक्कमा पटिघसञ्ञानं अत्थङ्गमा नानत्तसञ्ञानं अमनसिकारा ‘अनन्तो आकासो’ति आकासानञ्चायतनं उपसम्पज्ज विहरामि. तस्स मय्हं, आनन्द, इमिना विहारेन विहरतो रूपसहगता सञ्ञामनसिकारा समुदाचरन्ति. स्वस्स मे होति आबाधो. सेय्यथापि, आनन्द, सुखिनो दुक्खं उप्पज्जेय्य यावदेव आबाधाय; एवमेवस्स मे रूपसहगता सञ्ञामनसिकारा समुदाचरन्ति. स्वस्स मे होति आबाधो.

‘‘तस्स मय्हं, आनन्द, एतदहोसि – ‘यंनूनाहं सब्बसो आकासानञ्चायतनं समतिक्कम्म ‘‘अनन्तं विञ्ञाण’’न्ति विञ्ञाणञ्चायतनं उपसम्पज्ज विहरेय्य’न्ति. तस्स मय्हं, आनन्द, विञ्ञाणञ्चायतने चित्तं न पक्खन्दति नप्पसीदति न सन्तिट्ठति न विमुच्चति एतं सन्तन्ति पस्सतो. तस्स मय्हं, आनन्द, एतदहोसि – ‘को नु खो हेतु को पच्चयो, येन मे विञ्ञाणञ्चायतने चित्तं न पक्खन्दति नप्पसीदति न सन्तिट्ठति न विमुच्चति एतं सन्तन्ति पस्सतो’? तस्स मय्हं, आनन्द, एतदहोसि – ‘आकासानञ्चायतने खो मे आदीनवो अदिट्ठो, सो च अबहुलीकतो, विञ्ञाणञ्चायतने च आनिसंसो अनधिगतो, सो च मे अनासेवितो. तस्मा मे विञ्ञाणञ्चायतने चित्तं न पक्खन्दति नप्पसीदति न सन्तिट्ठति न विमुच्चति एतं सन्तन्ति पस्सतो’. तस्स मय्हं, आनन्द, एतदहोसि – ‘सचे खो अहं आकासानञ्चायतने आदीनवं दिस्वा तं बहुलं करेय्यं, विञ्ञाणञ्चायतने आनिसंसं अधिगम्म तमासेवेय्यं, ठानं खो पनेतं विज्जति यं मे विञ्ञाणञ्चायतने चित्तं पक्खन्देय्य पसीदेय्य सन्तिट्ठेय्य विमुच्चेय्य एतं सन्तन्ति पस्सतो’. सो खो अहं, आनन्द, अपरेन समयेन आकासानञ्चायतने आदीनवं दिस्वा तं बहुलमकासिं, विञ्ञाणञ्चायतने आनिसंसं अधिगम्म तमासेविं. तस्स मय्हं, आनन्द, विञ्ञाणञ्चायतने चित्तं पक्खन्दति पसीदति सन्तिट्ठति विमुच्चति एतं सन्तन्ति पस्सतो. सो खो अहं, आनन्द, सब्बसो आकासानञ्चायतनं समतिक्कम्म ‘अनन्तं विञ्ञाण’न्ति विञ्ञाणञ्चायतनं उपसम्पज्ज विहरामि. तस्स मय्हं, आनन्द, इमिना विहारेन विहरतो आकासानञ्चायतनसहगता सञ्ञामनसिकारा समुदाचरन्ति. स्वस्स मे होति आबाधो. सेय्यथापि, आनन्द, सुखिनो दुक्खं उप्पज्जेय्य यावदेव आबाधाय ; एवमेवस्स मे आकासानञ्चायतनसहगता सञ्ञामनसिकारा समुदाचरन्ति. स्वस्स मे होति आबाधो.

‘‘तस्स मय्हं, आनन्द, एतदहोसि – ‘यंनूनाहं सब्बसो विञ्ञाणञ्चायतनं समतिक्कम्म नत्थि किञ्चीति आकिञ्चञ्ञायतनं उपसम्पज्ज विहरेय्य’न्ति. तस्स मय्हं, आनन्द, आकिञ्चञ्ञायतने चित्तं न पक्खन्दति नप्पसीदति न सन्तिट्ठति न विमुच्चति एतं सन्तन्ति पस्सतो. तस्स मय्हं, आनन्द, एतदहोसि – ‘को नु खो हेतु को पच्चयो, येन मे आकिञ्चञ्ञायतने चित्तं न पक्खन्दति नप्पसीदति न सन्तिट्ठति न विमुच्चति एतं सन्तन्ति पस्सतो’? तस्स मय्हं, आनन्द, एतदहोसि – ‘विञ्ञाणञ्चायतने खो मे आदीनवो अदिट्ठो, सो च मे अबहुलीकतो, आकिञ्चञ्ञायतने च आनिसंसो अनधिगतो, सो च मे अनासेवितो. तस्मा मे आकिञ्चञ्ञायतने चित्तं न पक्खन्दति नप्पसीदति न सन्तिट्ठति न विमुच्चति एतं सन्तन्ति पस्सतो’. तस्स मय्हं, आनन्द, एतदहोसि – ‘सचे खो अहं विञ्ञाणञ्चायतने आदीनवं दिस्वा तं बहुलं करेय्यं, आकिञ्चञ्ञायतने आनिसंसं अधिगम्म तमासेवेय्यं, ठानं खो पनेतं विज्जति यं मे आकिञ्चञ्ञायतने चित्तं पक्खन्देय्य पसीदेय्य सन्तिट्ठेय्य विमुच्चेय्य एतं सन्तन्ति पस्सतो’. सो खो अहं, आनन्द, अपरेन समयेन विञ्ञाणञ्चायतने आदीनवं दिस्वा तं बहुलमकासिं, आकिञ्चञ्ञायतने आनिसंसं अधिगम्म तमासेविं. तस्स मय्हं, आनन्द, आकिञ्चञ्ञायतने चित्तं पक्खन्दति पसीदति सन्तिट्ठति विमुच्चति एतं सन्तन्ति पस्सतो. सो खो अहं, आनन्द, सब्बसो विञ्ञाणञ्चायतनं समतिक्कम्म ‘नत्थि किञ्ची’ति आकिञ्चञ्ञायतनं उपसम्पज्ज विहरामि. तस्स मय्हं, आनन्द, इमिना विहारेन विहरतो विञ्ञाणञ्चायतनसहगता सञ्ञामनसिकारा समुदाचरन्ति. स्वस्स मे होति आबाधो. सेय्यथापि, आनन्द, सुखिनो दुक्खं उप्पज्जेय्य यावदेव आबाधाय; एवमेवस्स मे विञ्ञाणञ्चायतनसहगता सञ्ञामनसिकारा समुदाचरन्ति. स्वस्स मे होति आबाधो.

‘‘तस्स मय्हं, आनन्द, एतदहोसि – ‘यंनूनाहं सब्बसो आकिञ्चञ्ञायतनं समतिक्कम्म नेवसञ्ञानासञ्ञायतनं उपसम्पज्ज विहरेय्य’न्ति. तस्स मय्हं, आनन्द, नेवसञ्ञानासञ्ञायतने चित्तं न पक्खन्दति नप्पसीदति न सन्तिट्ठति न विमुच्चति एतं सन्तन्ति पस्सतो. तस्स मय्हं, आनन्द, एतदहोसि – ‘को नु खो हेतु को पच्चयो, येन मे नेवसञ्ञानासञ्ञायतने चित्तं न पक्खन्दति नप्पसीदति न सन्तिट्ठति न विमुच्चति एतं सन्तन्ति पस्सतो’? तस्स मय्हं, आनन्द, एतदहोसि – ‘आकिञ्चञ्ञायतने खो मे आदीनवो अदिट्ठो, सो च मे अबहुलीकतो, नेवसञ्ञानासञ्ञायतने च आनिसंसो अनधिगतो, सो च मे अनासेवितो. तस्मा मे नेवसञ्ञानासञ्ञायतने चित्तं न पक्खन्दति नप्पसीदति न सन्तिट्ठति न विमुच्चति एतं सन्तन्ति पस्सतो’. तस्स मय्हं, आनन्द, एतदहोसि – ‘सचे खो अहं आकिञ्चञ्ञायतने आदीनवं दिस्वा तं बहुलं करेय्यं, नेवसञ्ञानासञ्ञायतने आनिसंसं अधिगम्म तमासेवेय्यं, ठानं खो पनेतं विज्जति यं मे नेवसञ्ञानासञ्ञायतने चित्तं पक्खन्देय्य पसीदेय्य सन्तिट्ठेय्य विमुच्चेय्य एतं सन्तन्ति पस्सतो’. सो खो अहं, आनन्द, अपरेन समयेन आकिञ्चञ्ञायतने आदीनवं दिस्वा तं बहुलमकासिं, नेवसञ्ञानासञ्ञायतने आनिसंसं अधिगम्म तमासेविं. तस्स मय्हं, आनन्द, नेवसञ्ञानासञ्ञायतने चित्तं पक्खन्दति पसीदति सन्तिट्ठति विमुच्चति एतं सन्तन्ति पस्सतो. सो खो अहं, आनन्द, सब्बसो आकिञ्चञ्ञायतनं समतिक्कम्म नेवसञ्ञानासञ्ञायतनं उपसम्पज्ज विहरामि. तस्स मय्हं, आनन्द, इमिना विहारेन विहरतो आकिञ्चञ्ञायतनसहगता सञ्ञामनसिकारा समुदाचरन्ति. स्वस्स मे होति आबाधो. सेय्यथापि, आनन्द, सुखिनो दुक्खं उप्पज्जेय्य यावदेव आबाधाय; एवमेवस्स मे आकिञ्चञ्ञायतनसहगता सञ्ञामनसिकारा समुदाचरन्ति. स्वस्स मे होति आबाधो.

‘‘तस्स मय्हं, आनन्द, एतदहोसि – ‘यंनूनाहं नेवसञ्ञानासञ्ञायतनं समतिक्कम्म सञ्ञावेदयितनिरोधं उपसम्पज्ज विहरेय्य’न्ति. तस्स मय्हं, आनन्द, सञ्ञावेदयितनिरोधे चित्तं न पक्खन्दति नप्पसीदति न सन्तिट्ठति न विमुच्चति एतं सन्तन्ति पस्सतो. तस्स मय्हं, आनन्द, एतदहोसि – ‘को नु खो हेतु, को पच्चयो, येन मे सञ्ञावेदयितनिरोधे चित्तं न पक्खन्दति नप्पसीदति न सन्तिट्ठति न विमुच्चति एतं सन्तन्ति पस्सतो’? तस्स मय्हं, आनन्द, एतदहोसि – ‘नेवसञ्ञानासञ्ञायतने खो मे आदीनवो अदिट्ठो, सो च मे अबहुलीकतो, सञ्ञावेदयितनिरोधे च आनिसंसो अनधिगतो, सो च मे अनासेवितो. तस्मा मे सञ्ञावेदयितनिरोधे चित्तं न पक्खन्दति नप्पसीदति न सन्तिट्ठति न विमुच्चति एतं सन्तन्ति पस्सतो’. तस्स मय्हं, आनन्द, एतदहोसि – ‘सचे खो अहं नेवसञ्ञानासञ्ञायतने आदीनवं दिस्वा तं बहुलं करेय्यं, सञ्ञावेदयितनिरोधे आनिसंसं अधिगम्म तमासेवेय्यं, ठानं खो पनेतं विज्जति यं मे सञ्ञावेदयितनिरोधे चित्तं पक्खन्देय्य पसीदेय्य सन्तिट्ठेय्य विमुच्चेय्य एतं सन्तन्ति पस्सतो’. सो खो अहं, आनन्द, अपरेन समयेन नेवसञ्ञानासञ्ञायतने आदीनवं दिस्वा तं बहुलमकासिं , सञ्ञावेदयितनिरोधे आनिसंसं अधिगम्म तमासेविं. तस्स मय्हं, आनन्द, सञ्ञावेदयितनिरोधे चित्तं पक्खन्दति पसीदति सन्तिट्ठति विमुच्चति एतं सन्तन्ति पस्सतो. सो खो अहं, आनन्द, सब्बसो नेवसञ्ञानासञ्ञायतनं समतिक्कम्म सञ्ञावेदयितनिरोधं उपसम्पज्ज विहरामि, पञ्ञाय च मे दिस्वा आसवा परिक्खयं अगमंसु.

‘‘यावकीवञ्चाहं , आनन्द, इमा नव अनुपुब्बविहारसमापत्तियो न एवं अनुलोमपटिलोमं समापज्जिम्पि वुट्ठहिम्पि, नेव तावाहं, आनन्द, सदेवके लोके समारके सब्रह्मके सस्समणब्राह्मणिया पजाय सदेवमनुस्साय ‘अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धो’ति पच्चञ्ञासिं. यतो च खो अहं, आनन्द, इमा नव अनुपुब्बविहारसमापत्तियो एवं अनुलोमपटिलोमं समापज्जिम्पि वुट्ठहिम्पि, अथाहं, आनन्द, सदेवके लोके समारके सब्रह्मके सस्समणब्राह्मणिया पजाय सदेवमनुस्साय ‘अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धो’ति पच्चञ्ञासिं. ञाणञ्च पन मे दस्सनं उदपादि – ‘अकुप्पा मे चेतोविमुत्ति [विमुत्ति (क. सी. क.)], अयमन्तिमा जाति, नत्थि दानि पुनब्भवो’’’ति. दसमं.

महावग्गो चतुत्थो.

तस्सुद्दानं –

द्वे विहारा च निब्बानं, गावी झानेन पञ्चमं;

आनन्दो ब्राह्मणा देवो, नागेन तपुस्सेन चाति.