📜
५. सामञ्ञवग्गो
१. सम्बाधसुत्तं
४२. एकं ¶ ¶ ¶ समयं आयस्मा आनन्दो कोसम्बियं विहरति घोसितारामे. अथ खो आयस्मा उदायी येनायस्मा आनन्दो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मता आनन्देन सद्धिं सम्मोदि. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो ¶ खो आयस्मा उदायी आयस्मन्तं आनन्दं एतदवोच – ‘‘वुत्तमिदं, आवुसो, पञ्चालचण्डेन देवपुत्तेन –
‘‘सम्बाधे गतं [सम्बाधे वत (सी.)] ओकासं, अविद्वा भूरिमेधसो;
यो झानमबुज्झि बुद्धो, पटिलीननिसभो मुनी’’ति.
‘‘कतमो, आवुसो, सम्बाधो, कतमो सम्बाधे ओकासाधिगमो वुत्तो भगवता’’ति? ‘‘पञ्चिमे, आवुसो, कामगुणा सम्बाधो वुत्तो भगवता. कतमे पञ्च? चक्खुविञ्ञेय्या रूपा इट्ठा कन्ता मनापा पियरूपा कामूपसंहिता रजनीया, सोतविञ्ञेय्या सद्दा…पे… घानविञ्ञेय्या गन्धा… जिव्हाविञ्ञेय्या रसा… कायविञ्ञेय्या फोट्ठब्बा इट्ठा कन्ता मनापा पियरूपा कामूपसंहिता रजनीया. इमे खो, आवुसो, पञ्च कामगुणा सम्बाधो वुत्तो भगवता.
‘‘इधावुसो, भिक्खु विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति. एत्तावतापि खो, आवुसो, सम्बाधे ओकासाधिगमो वुत्तो भगवता परियायेन. तत्रापत्थि सम्बाधो. किञ्च तत्थ सम्बाधो? यदेव ¶ तत्थ वितक्कविचारा अनिरुद्धा होन्ति, अयमेत्थ सम्बाधो.
‘‘पुन चपरं, आवुसो, भिक्खु वितक्कविचारानं वूपसमा…पे… दुतियं झानं उपसम्पज्ज विहरति. एत्तावतापि खो, आवुसो, सम्बाधे ओकासाधिगमो वुत्तो भगवता परियायेन ¶ . तत्रापत्थि सम्बाधो. किञ्च तत्थ सम्बाधो? यदेव तत्थ पीति अनिरुद्धा होति ¶ , अयमेत्थ सम्बाधो.
‘‘पुन ¶ चपरं, आवुसो, भिक्खु पीतिया च विरागा…पे… ततियं झानं उपसम्पज्ज विहरति. एत्तावतापि खो, आवुसो, सम्बाधे ओकासाधिगमो वुत्तो भगवता परियायेन. तत्रापत्थि सम्बाधो. किञ्च तत्थ सम्बाधो? यदेव तत्थ उपेक्खासुखं अनिरुद्धं होति, अयमेत्थ सम्बाधो.
‘‘पुन चपरं, आवुसो, भिक्खु सुखस्स च पहाना…पे… चतुत्थं झानं उपसम्पज्ज विहरति. एत्तावतापि खो, आवुसो, सम्बाधे ओकासाधिगमो वुत्तो भगवता परियायेन. तत्रापत्थि सम्बाधो. किञ्च तत्थ सम्बाधो? यदेव तत्थ रूपसञ्ञा अनिरुद्धा होति, अयमेत्थ सम्बाधो.
‘‘पुन चपरं, आवुसो, भिक्खु सब्बसो रूपसञ्ञानं समतिक्कमा पटिघसञ्ञानं अत्थङ्गमा नानत्तसञ्ञानं अमनसिकारा ‘अनन्तो आकासो’ति आकासानञ्चायतनं उपसम्पज्ज विहरति. एत्तावतापि खो, आवुसो, सम्बाधे ओकासाधिगमो वुत्तो भगवता परियायेन. तत्रापत्थि सम्बाधो. किञ्च तत्थ सम्बाधो? यदेव तत्थ आकासानञ्चायतनसञ्ञा अनिरुद्धा होति, अयमेत्थ सम्बाधो.
‘‘पुन चपरं, आवुसो, भिक्खु सब्बसो आकासानञ्चायतनं समतिक्कम्म ‘अनन्तं विञ्ञाण’न्ति विञ्ञाणञ्चायतनं ¶ उपसम्पज्ज विहरति. एत्तावतापि खो, आवुसो, सम्बाधे ओकासाधिगमो वुत्तो भगवता परियायेन ¶ . तत्रापत्थि सम्बाधो. किञ्च तत्थ सम्बाधो? यदेव तत्थ विञ्ञाणञ्चायतनसञ्ञा अनिरुद्धा होति, अयमेत्थ सम्बाधो.
‘‘पुन चपरं, आवुसो, भिक्खु सब्बसो विञ्ञाणञ्चायतनं समतिक्कम्म ‘नत्थि किञ्ची’ति आकिञ्चञ्ञायतनं उपसम्पज्ज विहरति. एत्तावतापि खो, आवुसो, सम्बाधे ओकासाधिगमो ¶ वुत्तो भगवता परियायेन. तत्रापत्थि सम्बाधो. किञ्च तत्थ सम्बाधो? यदेव तत्थ आकिञ्चञ्ञायतनसञ्ञा अनिरुद्धा होति, अयमेत्थ सम्बाधो.
‘‘पुन चपरं, आवुसो, भिक्खु सब्बसो आकिञ्चञ्ञायतनं समतिक्कम्म नेवसञ्ञानासञ्ञायतनं उपसम्पज्ज विहरति. एत्तावतापि खो, आवुसो, सम्बाधे ओकासाधिगमो वुत्तो भगवता परियायेन. तत्रापत्थि ¶ सम्बाधो. किञ्च तत्थ सम्बाधो? यदेव तत्थ नेवसञ्ञानासञ्ञायतनसञ्ञा अनिरुद्धा होति, अयमेत्थ सम्बाधो.
‘‘पुन चपरं, आवुसो, भिक्खु सब्बसो नेवसञ्ञानासञ्ञायतनं समतिक्कम्म सञ्ञावेदयितनिरोधं उपसम्पज्ज विहरति, पञ्ञाय चस्स दिस्वा आसवा परिक्खीणा होन्ति. एत्तावतापि खो, आवुसो, सम्बाधे ओकासाधिगमो वुत्तो भगवता निप्परियायेना’’ति. पठमं.
२. कायसक्खीसुत्तं
४३. ‘‘‘कायसक्खी कायसक्खी’ति, आवुसो, वुच्चति. कित्तावता नु खो, आवुसो, कायसक्खी वुत्तो भगवता’’ति? ‘‘इधावुसो, भिक्खु विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति. यथा यथा च तदायतनं तथा तथा नं कायेन फुसित्वा विहरति. एत्तावतापि ¶ खो, आवुसो, कायसक्खी वुत्तो भगवता परियायेन.
‘‘पुन ¶ चपरं, आवुसो, भिक्खु वितक्कविचारानं वूपसमा…पे… दुतियं झानं… ततियं झानं… चतुत्थं झानं उपसम्पज्ज विहरति. यथा यथा च तदायतनं तथा तथा नं कायेन फुसित्वा विहरति. एत्तावतापि खो, आवुसो, कायसक्खी वुत्तो भगवता परियायेन.
‘‘पुन चपरं, आवुसो, भिक्खु सब्बसो रूपसञ्ञानं समतिक्कमा पटिघसञ्ञानं अत्थङ्गमा ¶ नानत्तसञ्ञानं अमनसिकारा ‘अनन्तो आकासो’ति आकासानञ्चायतनं उपसम्पज्ज विहरति. यथा यथा च तदायतनं तथा तथा नं कायेन फुसित्वा विहरति. एत्तावतापि खो, आवुसो, कायसक्खी वुत्तो भगवता परियायेन…पे….
‘‘पुन चपरं, आवुसो, भिक्खु सब्बसो नेवसञ्ञानासञ्ञायतनं समतिक्कम्म सञ्ञावेदयितनिरोधं उपसम्पज्ज विहरति, पञ्ञाय चस्स दिस्वा आसवा परिक्खीणा होन्ति. यथा यथा च तदायतनं तथा तथा नं कायेन फुसित्वा विहरति. एत्तावतापि खो, आवुसो, कायसक्खी वुत्तो भगवता निप्परियायेना’’ति. दुतियं.
३. पञ्ञाविमुत्तसुत्तं
४४. ‘‘‘पञ्ञाविमुत्तो ¶ पञ्ञाविमुत्तो’ति, आवुसो, वुच्चति. कित्तावता नु खो, आवुसो, पञ्ञाविमुत्तो वुत्तो भगवता’’ति?
‘‘इधावुसो, भिक्खु विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति, पञ्ञाय च नं पजानाति. एत्तावतापि खो, आवुसो, पञ्ञाविमुत्तो वुत्तो भगवता परियायेन…पे….
‘‘पुन ¶ ¶ चपरं, आवुसो, भिक्खु सब्बसो नेवसञ्ञानासञ्ञायतनं समतिक्कम्म सञ्ञावेदयितनिरोधं उपसम्पज्ज विहरति, पञ्ञाय चस्स दिस्वा आसवा परिक्खीणा होन्ति, पञ्ञाय च नं पजानाति. एत्तावतापि खो, आवुसो, पञ्ञाविमुत्तो वुत्तो भगवता निप्परियायेना’’ति. ततियं.
४. उभतोभागविमुत्तसुत्तं
४५. ‘‘‘उभतोभागविमुत्तो ¶ उभतोभागविमुत्तो’ति, आवुसो, वुच्चति. कित्तावता नु खो, आवुसो, उभतोभागविमुत्तो वुत्तो भगवता’’ति?
‘‘इधावुसो, भिक्खु विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति. यथा यथा च तदायतनं तथा तथा नं कायेन फुसित्वा विहरति, पञ्ञाय च नं पजानाति. एत्तावतापि खो, आवुसो, उभतोभागविमुत्तो वुत्तो भगवता परियायेन…पे….
‘‘पुन ¶ चपरं, आवुसो, भिक्खु सब्बसो नेवसञ्ञानासञ्ञायतनं समतिक्कम्म सञ्ञावेदयितनिरोधं उपसम्पज्ज विहरति, पञ्ञाय चस्स दिस्वा आसवा परिक्खीणा होन्ति. यथा यथा च तदायतनं तथा तथा नं कायेन फुसित्वा विहरति, पञ्ञाय च नं पजानाति. एत्तावतापि खो, आवुसो, उभतोभागविमुत्तो वुत्तो भगवता निप्परियायेना’’ति. चतुत्थं.
५. सन्दिट्ठिकधम्मसुत्तं
४६. ‘‘‘सन्दिट्ठिको धम्मो सन्दिट्ठिको धम्मो’ति, आवुसो, वुच्चति. कित्तावता नु खो, आवुसो, सन्दिट्ठिको धम्मो वुत्तो भगवता’’ति?
‘‘इधावुसो, भिक्खु विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति. एत्तावतापि ¶ खो, आवुसो, सन्दिट्ठिको धम्मो वुत्तो भगवता परियायेन…पे….
‘‘पुन चपरं, आवुसो, भिक्खु सब्बसो नेवसञ्ञानासञ्ञायतनं समतिक्कम्म सञ्ञावेदयितनिरोधं उपसम्पज्ज विहरति, पञ्ञाय चस्स दिस्वा आसवा परिक्खीणा होन्ति. एत्तावतापि खो, आवुसो, सन्दिट्ठिको धम्मो वुत्तो भगवता निप्परियायेना’’ति. पञ्चमं.
६. सन्दिट्ठिकनिब्बानसुत्तं
४७. ‘‘‘सन्दिट्ठिकं ¶ निब्बानं सन्दिट्ठिकं निब्बान’न्ति, आवुसो, वुच्चति. कित्तावता नु खो, आवुसो, सन्दिट्ठिकं निब्बानं वुत्तं भगवता’’ति?
‘‘इधावुसो, भिक्खु विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति. एत्तावतापि खो, आवुसो, सन्दिट्ठिकं निब्बानं वुत्तं भगवता परियायेन…पे….
‘‘पुन चपरं, आवुसो, भिक्खु सब्बसो नेवसञ्ञानासञ्ञायतनं समतिक्कम्म सञ्ञावेदयितनिरोधं उपसम्पज्ज विहरति, पञ्ञाय चस्स दिस्वा आसवा परिक्खीणा होन्ति. एत्तावतापि खो, आवुसो, सन्दिट्ठिकं निब्बानं वुत्तं भगवता निप्परियायेना’’ति. छट्ठं.
७. निब्बानसुत्तं
४८. ‘‘‘निब्बानं ¶ निब्बान’न्ति, आवुसो, वुच्चति…पे…. सत्तमं.
८. परिनिब्बानसुत्तं
४९. ‘‘‘परिनिब्बानं परिनिब्बान’न्ति…पे…. अट्ठमं.
९. तदङ्गनिब्बानसुत्तं
५०. ‘‘‘तदङ्गनिब्बानं ¶ तदङ्गनिब्बान’न्ति, आवुसो, वुच्चति…पे…. नवमं.
१०. दिट्ठधम्मनिब्बानसुत्तं
५१. ‘‘‘दिट्ठधम्मनिब्बानं दिट्ठधम्मनिब्बान’न्ति, आवुसो, वुच्चति. कित्तावता नु खो, आवुसो दिट्ठधम्मनिब्बानं वुत्तं भगवता’’ति?
‘‘इधावुसो, भिक्खु विविच्चेव कामेहि ¶ …पे… पठमं झानं उपसम्पज्ज विहरति. एत्तावतापि खो, आवुसो, दिट्ठधम्मनिब्बानं वुत्तं भगवता परियायेन ¶ …पे….
‘‘पुन चपरं, आवुसो, भिक्खु सब्बसो नेवसञ्ञानासञ्ञायतनं समतिक्कम्म सञ्ञावेदयितनिरोधं उपसम्पज्ज विहरति, पञ्ञाय चस्स दिस्वा आसवा परिक्खीणा होन्ति. एत्तावतापि खो, आवुसो, दिट्ठधम्मनिब्बानं वुत्तं भगवता निप्परियायेना’’ति. दसमं.
सामञ्ञवग्गो पञ्चमो.
तस्सुद्दानं –
सम्बाधो ¶ कायसक्खी पञ्ञा,
उभतोभागो सन्दिट्ठिका द्वे;
निब्बानं परिनिब्बानं,
तदङ्गदिट्ठधम्मिकेन चाति.
पठमपण्णासकं समत्तं.
२. दुतियपण्णासकं