📜

(७) २. सतिपट्ठानवग्गो

१. सिक्खादुब्बल्यसुत्तं

६३. ‘‘पञ्चिमानि , भिक्खवे, सिक्खादुब्बल्यानि. कतमानि पञ्च? पाणातिपातो, अदिन्नादानं, कामेसुमिच्छाचारो, मुसावादो, सुरामेरयमज्जपमादट्ठानं – इमानि खो, भिक्खवे, पञ्च सिक्खादुब्बल्यानि.

‘‘इमेसं खो, भिक्खवे, पञ्चन्नं सिक्खादुब्बल्यानं पहानाय चत्तारो सतिपट्ठाना भावेतब्बा. कतमे चत्तारो? इध, भिक्खवे, भिक्खु काये कायानुपस्सी विहरति आतापी सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सं; वेदनासु…पे… चित्ते…पे… धम्मेसु धम्मानुपस्सी विहरति आतापी सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सं. इमेसं खो, भिक्खवे, पञ्चन्नं सिक्खादुब्बल्यानं पहानाय इमे चत्तारो सतिपट्ठाना भावेतब्बा’’ति. पठमं.

२. नीवरणसुत्तं

६४. ‘‘पञ्चिमानि, भिक्खवे, नीवरणानि. कतमानि पञ्च? कामच्छन्दनीवरणं, ब्यापादनीवरणं, थिनमिद्धनीवरणं , उद्धच्चकुक्कुच्चनीवरणं, विचिकिच्छानीवरणं – इमानि खो, भिक्खवे, पञ्च नीवरणानि.

‘‘इमेसं खो, भिक्खवे, पञ्चन्नं नीवरणानं पहानाय चत्तारो सतिपट्ठाना भावेतब्बा. कतमे चत्तारो? इध, भिक्खवे, भिक्खु काये कायानुपस्सी विहरति आतापी सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सं; वेदनासु…पे… चित्ते…पे… धम्मेसु धम्मानुपस्सी विहरति आतापी सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सं. इमेसं खो, भिक्खवे, पञ्चन्नं नीवरणानं पहानाय इमे चत्तारो सतिपट्ठाना भावेतब्बा’’ति. दुतियं.

३. कामगुणसुत्तं

६५. ‘‘पञ्चिमे, भिक्खवे, कामगुणा. कतमे पञ्च? चक्खुविञ्ञेय्या रूपा इट्ठा कन्ता मनापा पियरूपा कामूपसंहिता रजनीया, सोतविञ्ञेय्या सद्दा…पे… घानविञ्ञेय्या गन्धा… जिव्हाविञ्ञेय्या रसा… कायविञ्ञेय्या फोट्ठब्बा इट्ठा कन्ता मनापा पियरूपा कामूपसंहिता रजनीया. इमे खो, भिक्खवे, पञ्च कामगुणा.

‘‘इमेसं खो, भिक्खवे, पञ्चन्नं कामगुणानं पहानाय…पे… इमे चत्तारो सतिपट्ठाना भावेतब्बा’’ति. ततियं.

४. उपादानक्खन्धसुत्तं

६६. ‘‘पञ्चिमे, भिक्खवे, उपादानक्खन्धा. कतमे पञ्च? रूपुपादानक्खन्धो, वेदनुपादानक्खन्धो, सञ्ञुपादानक्खन्धो, सङ्खारुपादानक्खन्धो, विञ्ञाणुपादानक्खन्धो – इमे खो, भिक्खवे, पञ्चुपादानक्खन्धा.

‘‘इमेसं खो, भिक्खवे, पञ्चन्नं उपादानक्खन्धानं पहानाय…पे… इमे चत्तारो सतिपट्ठाना भावेतब्बा’’ति. चतुत्थं.

५. ओरम्भागियसुत्तं

६७. ‘‘पञ्चिमानि, भिक्खवे, ओरम्भागियानि संयोजनानि. कतमानि पञ्च? सक्कायदिट्ठि, विचिकिच्छा, सीलब्बतपरामासो, कामच्छन्दो, ब्यापादो – इमानि खो, भिक्खवे, पञ्चोरम्भागियानि संयोजनानि.

‘‘इमेसं खो, भिक्खवे, पञ्चन्नं ओरम्भागियानं संयोजनानं पहानाय…पे… इमे चत्तारो सतिपट्ठाना भावेतब्बा’’ति. पञ्चमं.

६. गतिसुत्तं

६८. ‘‘पञ्चिमा, भिक्खवे, गतियो. कतमा पञ्च? निरयो, तिरच्छानयोनि , पेत्तिविसयो, मनुस्सा, देवा – इमा खो, भिक्खवे, पञ्च गतियो.

‘‘इमासं खो, भिक्खवे, पञ्चन्नं गतीनं पहानाय…पे… इमे चत्तारो सतिपट्ठाना भावेतब्बा’’ति. छट्ठं.

७. मच्छरियसुत्तं

६९. ‘‘पञ्चिमानि, भिक्खवे, मच्छरियानि. कतमानि पञ्च? आवासमच्छरियं, कुलमच्छरियं, लाभमच्छरियं, वण्णमच्छरियं, धम्ममच्छरियं – इमानि खो, भिक्खवे, पञ्च मच्छरियानि.

‘‘इमेसं खो, भिक्खवे, पञ्चन्नं मच्छरियानं पहानाय…पे… इमे चत्तारो सतिपट्ठाना भावेतब्बा’’ति. सत्तमं.

८. उद्धम्भागियसुत्तं

७०. ‘‘पञ्चिमानि , भिक्खवे, उद्धम्भागियानि संयोजनानि. कतमानि पञ्च? रूपरागो, अरूपरागो, मानो, उद्धच्चं, अविज्जा – इमानि खो, भिक्खवे, पञ्चुद्धम्भागियानि संयोजनानि.

‘‘इमेसं खो, भिक्खवे, पञ्चन्नं उद्धम्भागियानं संयोजनानं पहानाय…पे… इमे चत्तारो सतिपट्ठाना भावेतब्बा’’ति. अट्ठमं.

९. चेतोखिलसुत्तं

७१. [अ. नि. ५.२०५; दी. नि. ३.३१९; म. नि. १.१८५] ‘‘पञ्चिमे , भिक्खवे, चेतोखिला [चेतोखीला (क.)]. कतमे पञ्च? इध भिक्खवे, भिक्खु सत्थरि कङ्खति विचिकिच्छति नाधिमुच्चति न सम्पसीदति. यो सो, भिक्खवे, भिक्खु सत्थरि कङ्खति विचिकिच्छति नाधिमुच्चति न सम्पसीदति, तस्स चित्तं न नमति आतप्पाय अनुयोगाय सातच्चाय पधानाय. यस्स चित्तं न नमति आतप्पाय अनुयोगाय सातच्चाय पधानाय , अयं पठमो चेतोखिलो.

‘‘पुन चपरं, भिक्खवे, भिक्खु धम्मे कङ्खति…पे… सङ्घे कङ्खति… सिक्खाय कङ्खति… सब्रह्मचारीसु कुपितो होति अनत्तमनो आहतचित्तो खिलजातो. यो सो, भिक्खवे, भिक्खु सब्रह्मचारीसु कुपितो होति अनत्तमनो आहतचित्तो खिलजातो, तस्स चित्तं न नमति आतप्पाय अनुयोगाय सातच्चाय पधानाय. यस्स चित्तं न नमति आतप्पाय अनुयोगाय सातच्चाय पधानाय, अयं पञ्चमो चेतोखिलो.

‘‘इमेसं, खो, भिक्खवे, पञ्चन्नं चेतोखिलानं पहानाय…पे… इमे चत्तारो सतिपट्ठाना भावेतब्बा’’ति. नवमं.

१०. चेतसोविनिबन्धसुत्तं

७२. ‘‘पञ्चिमे , भिक्खवे, चेतसोविनिबन्धा [चेतोविनिबद्धा (सारत्थदीपनीटीका) अ. नि. ५.२०६; दी. नि. ३.३२०]. कतमे पञ्च? इध, भिक्खवे, भिक्खु कामेसु अवीतरागो होति अविगतच्छन्दो अविगतपेमो अविगतपिपासो अविगतपरिळाहो अविगततण्हो. यो सो, भिक्खवे, भिक्खु कामेसु अवीतरागो होति अविगतच्छन्दो अविगतपेमो अविगतपिपासो अविगतपरिळाहो अविगततण्हो, तस्स चित्तं न नमति आतप्पाय अनुयोगाय सातच्चाय पधानाय. यस्स चित्तं न नमति आतप्पाय अनुयोगाय सातच्चाय पधानाय, अयं पठमो चेतसोविनिबन्धो.

‘‘पुन चपरं, भिक्खवे, भिक्खु काये अवीतरागो होति…पे… रूपे अवीतरागो होति… यावदत्थं उदरावदेहकं भुञ्जित्वा सेय्यसुखं पस्ससुखं मिद्धसुखं अनुयुत्तो विहरति … अञ्ञतरं देवनिकायं पणिधाय ब्रह्मचरियं चरति – ‘इमिनाहं सीलेन वा वतेन वा तपेन वा ब्रह्मचरियेन वा देवो वा भविस्सामि देवञ्ञतरो वा’ति. यो सो, भिक्खवे, भिक्खु अञ्ञतरं देवनिकायं पणिधाय ब्रह्मचरियं चरति – ‘इमिनाहं सीलेन वा वतेन वा तपेन वा ब्रह्मचरियेन वा देवो वा भविस्सामि देवञ्ञतरो वा’ति, तस्स चित्तं न नमति आतप्पाय अनुयोगाय सातच्चाय पधानाय. यस्स चित्तं न नमति आतप्पाय अनुयोगाय सातच्चाय पधानाय, अयं पञ्चमो चेतसोविनिबन्धो. इमे खो, भिक्खवे, पञ्च चेतसोविनिबन्धा.

‘‘इमेसं खो, भिक्खवे, पञ्चन्नं चेतसोविनिबन्धानं पहानाय चत्तारो सतिपट्ठाना भावेतब्बा. कतमे चत्तारो? इध, भिक्खवे, भिक्खु काये कायानुपस्सी विहरति आतापी सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सं; वेदनासु…पे… चित्ते…पे… धम्मेसु धम्मानुपस्सी विहरति आतापी सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सं. इमेसं खो, भिक्खवे, पञ्चन्नं चेतसोविनिबन्धानं पहानाय इमे चत्तारो सतिपट्ठाना भावेतब्बा’’ति. दसमं.

सतिपट्ठानवग्गो दुतियो.

तस्सुद्दानं –

सिक्खा नीवरणाकामा, खन्धा च ओरम्भागिया गति;

मच्छेरं उद्धम्भागिया अट्ठमं, चेतोखिला विनिबन्धाति.