📜

(८) ३. सम्मप्पधानवग्गो

१. सिक्खसुत्तं

७३. ‘‘पञ्चिमानि , भिक्खवे, सिक्खादुब्बल्यानि. कतमानि पञ्च? पाणातिपातो …पे… सुरामेरयमज्जपमादट्ठानं – इमानि खो, भिक्खवे, पञ्च सिक्खादुब्बल्यानि.

‘‘इमेसं खो, भिक्खवे, पञ्चन्नं सिक्खादुब्बल्यानं पहानाय चत्तारो सम्मप्पधाना भावेतब्बा. कतमे चत्तारो? इध, भिक्खवे, भिक्खु अनुप्पन्नानं पापकानं अकुसलानं धम्मानं अनुप्पादाय छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति; उप्पन्नानं पापकानं अकुसलानं धम्मानं पहानाय छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति; अनुप्पन्नानं कुसलानं धम्मानं उप्पादाय छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति; उप्पन्नानं कुसलानं धम्मानं ठितिया असम्मोसाय भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति. इमेसं खो, भिक्खवे, पञ्चन्नं सिक्खादुब्बल्यानं पहानाय इमे चत्तारो सम्मप्पधाना भावेतब्बा’’ति. पठमं.

७४-८१. (यथा सतिपट्ठानवग्गे तथा सम्मप्पधानवसेन वित्थारेतब्बा.)

१०. चेतसोविनिबन्धसुत्तं

८२. ‘‘पञ्चिमे , भिक्खवे, चेतसोविनिबन्धा. कतमे पञ्च? इध, भिक्खवे, भिक्खु कामेसु अवीतरागो होति…पे… इमे खो, भिक्खवे, पञ्च चेतसोविनिबन्धा.

‘‘इमेसं खो, भिक्खवे, पञ्चन्नं चेतसोविनिबन्धानं पहानाय चत्तारो सम्मप्पधाना भावेतब्बा . कतमे चत्तारो? इध, भिक्खवे, भिक्खु अनुप्पन्नानं पापकानं अकुसलानं धम्मानं अनुप्पादाय छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति; उप्पन्नानं पापकानं अकुसलानं धम्मानं पहानाय… अनुप्पन्नानं कुसलानं धम्मानं उप्पादाय… उप्पन्नानं कुसलानं धम्मानं ठितिया असम्मोसाय भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति . इमेसं खो, भिक्खवे, पञ्चन्नं चेतसोविनिबन्धानं पहानाय इमे चत्तारो सम्मप्पधाना भावेतब्बा’’ति. दसमं.

सम्मप्पधानवग्गो ततियो.