📜

(९) ४. इद्धिपादवग्गो

१. सिक्खसुत्तं

८३. ‘‘पञ्चिमानि , भिक्खवे, सिक्खादुब्बल्यानि. कतमानि पञ्च? पाणातिपातो…पे… सुरामेरयमज्जपमादट्ठानं – इमानि खो, भिक्खवे, पञ्च सिक्खादुब्बल्यानि.

‘‘इमेसं खो, भिक्खवे, पञ्चन्नं सिक्खादुब्बल्यानं पहानाय चत्तारो इद्धिपादा भावेतब्बा. कतमे चत्तारो? इध , भिक्खवे, भिक्खु छन्दसमाधिपधानसङ्खारसमन्नागतं इद्धिपादं भावेति, वीरियसमाधि… चित्तसमाधि… वीमंसासमाधिपधानसङ्खारसमन्नागतं इद्धिपादं भावेति. इमेसं खो, भिक्खवे, पञ्चन्नं सिक्खादुब्बल्यानं पहानाय इमे चत्तारो इद्धिपादा भावेतब्बा’’ति. पठमं.

८४-९१. (यथा सतिपट्ठानवग्गे तथा इद्धिपादवसेन वित्थारेतब्बा.)

१०. चेतसोविनिबन्धसुत्तं

९२. ‘‘पञ्चिमे , भिक्खवे, चेतसोविनिबन्धा. कतमे पञ्च? इध, भिक्खवे, भिक्खु कामेसु अवीतरागो होति…पे… इमे खो, भिक्खवे, पञ्च चेतसोविनिबन्धा.

‘‘इमेसं खो, भिक्खवे, पञ्चन्नं चेतसोविनिबन्धानं पहानाय इमे चत्तारो इद्धिपादा भावेतब्बा. कतमे चत्तारो? इध, भिक्खवे, भिक्खु छन्दसमाधिपधानसङ्खारसमन्नागतं इद्धिपादं भावेति, वीरियसमाधि… चित्तसमाधि… वीमंसासमाधिपधानसङ्खारसमन्नागतं इद्धिपादं भावेति. इमेसं खो, भिक्खवे, पञ्चन्नं चेतसोविनिबन्धानं पहानाय इमे चत्तारो इद्धिपादा भावेतब्बा’’ति. दसमं.

इद्धिपादवग्गो चतुत्थो.

यथेव सतिपट्ठाना, पधाना चतुरोपि च;

चत्तारो इद्धिपादा च, तथेव सम्पयोजयेति.