📜

(१०) ५. रागपेय्यालं

९३. ‘‘रागस्स , भिक्खवे, अभिञ्ञाय नव धम्मा भावेतब्बा. कतमे नव? असुभसञ्ञा, मरणसञ्ञा, आहारे पटिकूलसञ्ञा, सब्बलोके अनभिरतसञ्ञा, अनिच्चसञ्ञा, अनिच्चे दुक्खसञ्ञा, दुक्खे अनत्तसञ्ञा, पहानसञ्ञा, विरागसञ्ञा – रागस्स, भिक्खवे अभिञ्ञाय इमे नव धम्मा भावेतब्बा’’ति.

९४. ‘‘रागस्स, भिक्खवे, अभिञ्ञाय नव धम्मा भावेतब्बा. कतमे नव? पठमं झानं, दुतियं झानं, ततियं झानं, चतुत्थं झानं, आकासानञ्चायतनं, विञ्ञाणञ्चायतनं, आकिञ्चञ्ञायतनं, नेवसञ्ञानासञ्ञायतनं, सञ्ञावेदयितनिरोधो – रागस्स, भिक्खवे, अभिञ्ञाय इमे नव धम्मा भावेतब्बा’’ति.

९५-११२. ‘‘रागस्स, भिक्खवे, परिञ्ञाय…पे… परिक्खयाय…पे… पहानाय…पे… खयाय…पे… वयाय…पे… विरागाय…पे… निरोधाय…पे… चागाय…पे… पटिनिस्सग्गाय…पे… इमे नव धम्मा भावेतब्बा’’.

११३-४३२. ‘‘दोसस्स…पे… मोहस्स… कोधस्स… उपनाहस्स… मक्खस्स… पळासस्स… इस्साय… मच्छरियस्स… मायाय… साठेय्यस्स… थम्भस्स… सारम्भस्स… मानस्स… अतिमानस्स… मदस्स… पमादस्स अभिञ्ञाय…पे… परिञ्ञाय… परिक्खयाय… पहानाय… खयाय… वयाय… विरागाय… निरोधाय … चागाय… पटिनिस्सग्गाय…पे… इमे नव धम्मा भावेतब्बा’’ति.

रागपेय्यालं निट्ठितं.

नवकनिपातपाळि निट्ठिता.