📜
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
अङ्गुत्तरनिकायो
दसकनिपातपाळि
१. पठमपण्णासकं
१. आनिसंसवग्गो
१. किमत्थियसुत्तं
१. एवं ¶ ¶ ¶ ¶ मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. अथ खो आयस्मा आनन्दो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो आयस्मा आनन्दो भगवन्तं एतदवोच –
‘‘किमत्थियानि ¶ , भन्ते, कुसलानि सीलानि किमानिसंसानी’’ति? ‘‘अविप्पटिसारत्थानि खो, आनन्द, कुसलानि सीलानि अविप्पटिसारानिसंसानी’’ति.
‘‘अविप्पटिसारो पन, भन्ते, किमत्थियो किमानिसंसो’’ति? ‘‘अविप्पटिसारो खो, आनन्द, पामोज्जत्थो पामोज्जानिसंसो’’ति [पामुज्जत्थो पामुज्जानिसंसोति (सी. स्या. पी.) अ. नि. ११.१].
‘‘पामोज्जं पन, भन्ते, किमत्थियं किमानिसंस’’न्ति? ‘‘पामोज्जं खो, आनन्द, पीतत्थं पीतानिसंस’’न्ति.
‘‘पीति पन, भन्ते, किमत्थिया किमानिसंसा’’ति? ‘‘पीति खो, आनन्द, पस्सद्धत्था पस्सद्धानिसंसा’’ति.
‘‘पस्सद्धि ¶ पन, भन्ते, किमत्थिया किमानिसंसा’’ति? ‘‘पस्सद्धि खो ¶ , आनन्द, सुखत्था सुखानिसंसा’’ति.
‘‘सुखं पन, भन्ते, किमत्थियं किमानिसंस’’न्ति? ‘‘सुखं खो, आनन्द, समाधत्थं समाधानिसंस’’न्ति ¶ .
‘‘समाधि पन, भन्ते, किमत्थियो किमानिसंसो’’ति? ‘‘समाधि खो, आनन्द, यथाभूतञाणदस्सनत्थो यथाभूतञाणदस्सनानिसंसो’’ति.
‘‘यथाभूतञाणदस्सनं पन, भन्ते, किमत्थियं किमानिसंस’’न्ति? ‘‘यथाभूतञाणदस्सनं खो, आनन्द, निब्बिदाविरागत्थं निब्बिदाविरागानिसंस’’न्ति.
‘‘निब्बिदाविरागो पन, भन्ते किमत्थियो किमानिसंसो’’ति? ‘‘निब्बिदाविरागो खो, आनन्द, विमुत्तिञाणदस्सनत्थो विमुत्तिञाणदस्सनानिसंसो [… निसंसोति (सी. क.)].
‘‘इति खो, आनन्द, कुसलानि सीलानि अविप्पटिसारत्थानि अविप्पटिसारानिसंसानि; अविप्पटिसारो ¶ पामोज्जत्थो पामोज्जानिसंसो; पामोज्जं पीतत्थं पीतानिसंसं; पीति पस्सद्धत्था पस्सद्धानिसंसा; पस्सद्धि सुखत्था सुखानिसंसा; सुखं समाधत्थं समाधानिसंसं; समाधि यथाभूतञाणदस्सनत्थो यथाभूतञाणदस्सनानिसंसो; यथाभूतञाणदस्सनं निब्बिदाविरागत्थं निब्बिदाविरागानिसंसं; निब्बिदाविरागो विमुत्तिञाणदस्सनत्थो विमुत्तिञाणदस्सनानिसंसो. इति खो, आनन्द, कुसलानि सीलानि अनुपुब्बेन अग्गाय परेन्ती’’ति [अरहत्ताय पूरेन्तीति (स्या.)]. पठमं.
२. चेतनाकरणीयसुत्तं
२. [अ. नि. ११.२] ‘‘सीलवतो, भिक्खवे, सीलसम्पन्नस्स न चेतनाय करणीयं – ‘अविप्पटिसारो मे उप्पज्जतू’ति. धम्मता एसा, भिक्खवे, यं सीलवतो सीलसम्पन्नस्स अविप्पटिसारो उप्पज्जति. अविप्पटिसारिस्स, भिक्खवे, न चेतनाय करणीयं – ‘पामोज्जं मे उप्पज्जतू’ति. धम्मता एसा, भिक्खवे, यं अविप्पटिसारिस्स पामोज्जं जायति. पमुदितस्स, भिक्खवे, न चेतनाय ¶ करणीयं – ‘पीति मे उप्पज्जतू’ति. धम्मता एसा, भिक्खवे, यं पमुदितस्स पीति ¶ उप्पज्जति. पीतिमनस्स, भिक्खवे, न चेतनाय करणीयं – ‘कायो मे पस्सम्भतू’ति. धम्मता एसा, भिक्खवे, यं पीतिमनस्स ¶ कायो पस्सम्भति. पस्सद्धकायस्स, भिक्खवे, न चेतनाय करणीयं – ‘सुखं वेदियामी’ति. धम्मता एसा, भिक्खवे, यं पस्सद्धकायो सुखं वेदियति. सुखिनो, भिक्खवे, न चेतनाय करणीयं – ‘चित्तं मे समाधियतू’ति. धम्मता एसा, भिक्खवे, यं सुखिनो चित्तं समाधियति. समाहितस्स, भिक्खवे, न चेतनाय करणीयं – ‘यथाभूतं जानामि पस्सामी’ति. धम्मता एसा, भिक्खवे, यं समाहितो यथाभूतं जानाति पस्सति. यथाभूतं, भिक्खवे, जानतो पस्सतो न चेतनाय करणीयं – ‘निब्बिन्दामि विरज्जामी’ति. धम्मता एसा, भिक्खवे, यं यथाभूतं जानं पस्सं निब्बिन्दति विरज्जति. निब्बिन्नस्स [निब्बिन्दस्स (सी. क.)], भिक्खवे, विरत्तस्स न चेतनाय करणीयं – ‘विमुत्तिञाणदस्सनं सच्छिकरोमी’ति. धम्मता एसा, भिक्खवे, यं निब्बिन्नो [निब्बिन्दो (सी. क.)] विरत्तो विमुत्तिञाणदस्सनं सच्छिकरोति.
‘‘इति खो, भिक्खवे, निब्बिदाविरागो विमुत्तिञाणदस्सनत्थो विमुत्तिञाणदस्सनानिसंसो; यथाभूतञाणदस्सनं निब्बिदाविरागत्थं निब्बिदाविरागानिसंसं; समाधि यथाभूतञाणदस्सनत्थो यथाभूतञाणदस्सनानिसंसो; सुखं समाधत्थं समाधानिसंसं; पस्सद्धि सुखत्था ¶ सुखानिसंसा; पीति पस्सद्धत्था पस्सद्धानिसंसा; पामोज्जं पीतत्थं पीतानिसंसं; अविप्पटिसारो पामोज्जत्थो पामोज्जानिसंसो; कुसलानि सीलानि अविप्पटिसारत्थानि अविप्पटिसारानिसंसानि ¶ . इति खो, भिक्खवे, धम्मा धम्मे ¶ अभिसन्देन्ति, धम्मा धम्मे परिपूरेन्ति अपारा पारं गमनाया’’ति. दुतियं.
३. पठमउपनिससुत्तं
३. [अ. नि. ५.२४; ११.३] ‘‘दुस्सीलस्स, भिक्खवे, सीलविपन्नस्स हतूपनिसो होति अविप्पटिसारो; अविप्पटिसारे असति अविप्पटिसारविपन्नस्स हतूपनिसं होति पामोज्जं; पामोज्जे असति पामोज्जविपन्नस्स हतूपनिसा होति पीति; पीतिया असति पीतिविपन्नस्स हतूपनिसा होति पस्सद्धि; पस्सद्धिया असति पस्सद्धिविपन्नस्स हतूपनिसं होति सुखं; सुखे असति सुखविपन्नस्स हतूपनिसो होति सम्मासमाधि; सम्मासमाधिम्हि असति सम्मासमाधिविपन्नस्स हतूपनिसं होति यथाभूतञाणदस्सनं; यथाभूतञाणदस्सने असति यथाभूतञाणदस्सनविपन्नस्स हतूपनिसो होति निब्बिदाविरागो ¶ ; निब्बिदाविरागे असति निब्बिदाविरागविपन्नस्स हतूपनिसं होति विमुत्तिञाणदस्सनं. सेय्यथापि, भिक्खवे, रुक्खो साखापलासविपन्नो. तस्स पपटिकापि न पारिपूरिं गच्छति, तचोपि… फेग्गुपि… सारोपि न पारिपूरिं गच्छति. एवमेवं खो, भिक्खवे, दुस्सीलस्स सीलविपन्नस्स हतूपनिसो होति अविप्पटिसारो; अविप्पटिसारे असति अविप्पटिसारविपन्नस्स हतूपनिसं होति…पे… विमुत्तिञाणदस्सनं.
‘‘सीलवतो, भिक्खवे, सीलसम्पन्नस्स उपनिससम्पन्नो होति अविप्पटिसारो; अविप्पटिसारे सति अविप्पटिसारसम्पन्नस्स उपनिससम्पन्नं होति पामोज्जं; पामोज्जे सति पामोज्जसम्पन्नस्स उपनिससम्पन्ना होति पीति; पीतिया सति पीतिसम्पन्नस्स उपनिससम्पन्ना होति पस्सद्धि; पस्सद्धिया सति पस्सद्धिसम्पन्नस्स ¶ उपनिससम्पन्नं होति सुखं; सुखे सति सुखसम्पन्नस्स उपनिससम्पन्नो होति सम्मासमाधि ¶ ; सम्मासमाधिम्हि सति सम्मासमाधिसम्पन्नस्स उपनिससम्पन्नं होति यथाभूतञाणदस्सनं; यथाभूतञाणदस्सने सति यथाभूतञाणदस्सनसम्पन्नस्स उपनिससम्पन्नो होति निब्बिदाविरागो; निब्बिदाविरागे सति निब्बिदाविरागसम्पन्नस्स उपनिससम्पन्नं होति विमुत्तिञाणदस्सनं. सेय्यथापि, भिक्खवे, रुक्खो साखापलाससम्पन्नो. तस्स पपटिकापि पारिपूरिं गच्छति, तचोपि… फेग्गुपि… सारोपि पारिपूरिं ¶ गच्छति. एवमेवं खो, भिक्खवे, सीलवतो सीलसम्पन्नस्स उपनिससम्पन्नो होति अविप्पटिसारो; अविप्पटिसारे सति अविप्पटिसारसम्पन्नस्स उपनिससम्पन्नं होति…पे… विमुत्तिञाणदस्सन’’न्ति. ततियं.
४. दुतियउपनिससुत्तं
४. [अ. नि. ११.४] तत्र खो आयस्मा सारिपुत्तो भिक्खू आमन्तेसि – ‘‘दुस्सीलस्स, आवुसो, सीलविपन्नस्स हतूपनिसो होति अविप्पटिसारो; अविप्पटिसारे असति अविप्पटिसारविपन्नस्स हतूपनिसं होति…पे… विमुत्तिञाणदस्सनं. सेय्यथापि, आवुसो, रुक्खो साखापलासविपन्नो. तस्स पपटिकापि न पारिपूरिं गच्छति, तचोपि… फेग्गुपि… सारोपि न पारिपूरिं गच्छति. एवमेवं खो, आवुसो, दुस्सीलस्स सीलविपन्नस्स हतूपनिसो होति अविप्पटिसारो; अविप्पटिसारे असति अविप्पटिसारविपन्नस्स हतूपनिसं होति…पे… विमुत्तिञाणदस्सनं.
‘‘सीलवतो ¶ , आवुसो, सीलसम्पन्नस्स उपनिससम्पन्नो होति अविप्पटिसारो; अविप्पटिसारे सति अविप्पटिसारसम्पन्नस्स उपनिससम्पन्नं होति…पे. ¶ … विमुत्तिञाणदस्सनं. सेय्यथापि, आवुसो, रुक्खो साखापलाससम्पन्नो. तस्स पपटिकापि पारिपूरिं गच्छति, तचोपि… फेग्गुपि… सारोपि पारिपूरिं गच्छति. एवमेवं खो, आवुसो, सीलवतो सीलसम्पन्नस्स उपनिससम्पन्नो होति अविप्पटिसारो; अविप्पटिसारे सति अविप्पटिसारसम्पन्नस्स उपनिससम्पन्नं होति…पे… विमुत्तिञाणदस्सन’’न्ति. चतुत्थं.
५. ततियउपनिससुत्तं
५. [अ. नि. ११.५] तत्र ¶ ¶ खो आयस्मा आनन्दो भिक्खू आमन्तेसि – ‘‘दुस्सीलस्स, आवुसो, सीलविपन्नस्स हतूपनिसो होति अविप्पटिसारो; अविप्पटिसारे असति अविप्पटिसारविपन्नस्स हतूपनिसं होति पामोज्जं; पामोज्जे असति पामोज्जविपन्नस्स हतूपनिसा होति पीति; पीतिया असति पीतिविपन्नस्स हतूपनिसा होति पस्सद्धि; पस्सद्धिया असति पस्सद्धिविपन्नस्स हतूपनिसं होति सुखं; सुखे असति सुखविपन्नस्स हतूपनिसो होति सम्मासमाधि; सम्मासमाधिम्हि असति सम्मासमाधिविपन्नस्स हतूपनिसं होति यथाभूतञाणदस्सनं; यथाभूतञाणदस्सने असति यथाभूतञाणदस्सनविपन्नस्स हतूपनिसो होति निब्बिदाविरागो; निब्बिदाविरागे असति निब्बिदाविरागविपन्नस्स हतूपनिसं होति विमुत्तिञाणदस्सनं. सेय्यथापि, आवुसो, रुक्खो साखापलासविपन्नो. तस्स पपटिकापि न पारिपूरिं गच्छति, तचोपि… फेग्गुपि… सारोपि न पारिपूरिं गच्छति. एवमेवं खो, आवुसो, दुस्सीलस्स सीलविपन्नस्स हतूपनिसो होति अविप्पटिसारो; अविप्पटिसारे असति अविप्पटिसारविपन्नस्स हतूपनिसं होति…पे… विमुत्तिञाणदस्सनं.
‘‘सीलवतो, आवुसो, सीलसम्पन्नस्स उपनिससम्पन्नो होति अविप्पटिसारो; अविप्पटिसारे सति अविप्पटिसारसम्पन्नस्स उपनिससम्पन्नं होति पामोज्जं; पामोज्जे सति पामोज्जसम्पन्नस्स उपनिससम्पन्ना होति पीति; पीतिया सति पीतिसम्पन्नस्स उपनिससम्पन्ना होति पस्सद्धि; पस्सद्धिया सति पस्सद्धिसम्पन्नस्स उपनिससम्पन्नं होति सुखं; सुखे सति सुखसम्पन्नस्स उपनिससम्पन्नो होति सम्मासमाधि ¶ ; सम्मासमाधिम्हि सति सम्मासमाधिसम्पन्नस्स उपनिससम्पन्नं होति यथाभूतञाणदस्सनं ¶ ; यथाभूतञाणदस्सने ¶ सति यथाभूतञाणदस्सनसम्पन्नस्स उपनिससम्पन्नो होति निब्बिदाविरागो; निब्बिदाविरागे सति निब्बिदाविरागसम्पन्नस्स उपनिससम्पन्नं होति विमुत्तिञाणदस्सनं. सेय्यथापि, आवुसो, रुक्खो साखापलाससम्पन्नो ¶ . तस्स पपटिकापि पारिपूरिं गच्छति, तचोपि… फेग्गुपि… सारोपि पारिपूरिं गच्छति. एवमेवं खो, आवुसो, सीलवतो सीलसम्पन्नस्स उपनिससम्पन्नो होति अविप्पटिसारो; अविप्पटिसारे सति अविप्पटिसारसम्पन्नस्स उपनिससम्पन्नं होति…पे… विमुत्तिञाणदस्सन’’न्ति. पञ्चमं.
६. समाधिसुत्तं
६. [अ. नि. ११.१८] अथ खो आयस्मा आनन्दो येन भगवा तेनुपसङ्कमि…पे… एकमन्तं निसिन्नो खो आयस्मा आनन्दो भगवन्तं एतदवोच – ‘‘सिया नु खो, भन्ते, भिक्खुनो तथारूपो समाधिपटिलाभो यथा नेव पथवियं पथविसञ्ञी [पठविसञ्ञी (सी.), पठवीसञ्ञी (स्या.)] अस्स, न आपस्मिं आपोसञ्ञी अस्स, न तेजस्मिं तेजोसञ्ञी अस्स, न वायस्मिं वायोसञ्ञी अस्स, न आकासानञ्चायतने आकासानञ्चायतनसञ्ञी अस्स, न विञ्ञाणञ्चायतने विञ्ञाणञ्चायतनसञ्ञी अस्स, न आकिञ्चञ्ञायतने आकिञ्चञ्ञायतनसञ्ञी अस्स, न नेवसञ्ञानासञ्ञायतने नेवसञ्ञानासञ्ञायतनसञ्ञी अस्स, न इधलोके इधलोकसञ्ञी अस्स, न परलोके परलोकसञ्ञी अस्स ¶ ; सञ्ञी च पन अस्सा’’ति? ‘‘सिया, आनन्द, भिक्खुनो तथारूपो समाधिपटिलाभो ¶ यथा नेव पथवियं पथविसञ्ञी अस्स, न आपस्मिं आपोसञ्ञी अस्स, न तेजस्मिं तेजोसञ्ञी अस्स, न वायस्मिं वायोसञ्ञी अस्स, न आकासानञ्चायतने आकासानञ्चायतनसञ्ञी अस्स, न विञ्ञाणञ्चायतने विञ्ञाणञ्चायतनसञ्ञी अस्स, न आकिञ्चञ्ञायतने आकिञ्चञ्ञायतनसञ्ञी अस्स, न नेवसञ्ञानासञ्ञायतने नेवसञ्ञानासञ्ञायतनसञ्ञी अस्स, न इधलोके इधलोकसञ्ञी अस्स, न परलोके परलोकसञ्ञी अस्स; सञ्ञी च पन अस्सा’’ति.
‘‘यथा कथं पन, भन्ते, सिया भिक्खुनो तथारूपो समाधिपटिलाभो यथा नेव पथवियं पथविसञ्ञी अस्स, न आपस्मिं आपोसञ्ञी अस्स न तेजस्मिं तेजोसञ्ञी अस्स ¶ , न वायस्मिं वायोसञ्ञी अस्स, न आकासानञ्चायतने आकासानञ्चायतनसञ्ञी अस्स, न ¶ विञ्ञाणञ्चायतने विञ्ञाणञ्चायतनसञ्ञी अस्स, न आकिञ्चञ्ञायत्तने आकिञ्चञ्ञायतनसञ्ञी अस्स, न नेवसञ्ञानासञ्ञायतने नेवसञ्ञानासञ्ञायतनसञ्ञी अस्स, न इधलोके इधलोकसञ्ञी अस्स, न परलोके परलोकसञ्ञी अस्स; सञ्ञी च पन अस्सा’’ति?
‘‘इधानन्द, भिक्खु एवंसञ्ञी होति – ‘एतं सन्तं एतं पणीतं यदिदं सब्बसङ्खारसमथो सब्बूपधिपटिनिस्सग्गो तण्हाक्खयो विरागो निरोधो निब्बान’न्ति. एवं खो, आनन्द, सिया भिक्खुनो तथारूपो समाधिपटिलाभो यथा नेव पथवियं पथविसञ्ञी अस्स, न आपस्मिं आपोसञ्ञी अस्स, न तेजस्मिं तेजोसञ्ञी अस्स, न वायस्मिं ¶ वायोसञ्ञी अस्स, न आकासानञ्चायतने आकासानञ्चायतनसञ्ञी अस्स, न विञ्ञाणञ्चायतने विञ्ञाणञ्चायतनसञ्ञी अस्स, न आकिञ्चञ्ञायतने आकिञ्चञ्ञायतनसञ्ञी अस्स, न नेवसञ्ञानासञ्ञायतने नेवसञ्ञानासञ्ञायतनसञ्ञी अस्स, न इधलोके इधलोकसञ्ञी अस्स, न परलोके परलोकसञ्ञी अस्स; सञ्ञी च पन अस्सा’’ति. छट्ठं.
७. सारिपुत्तसुत्तं
७. अथ खो आयस्मा आनन्दो येनायस्मा सारिपुत्तो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मता ¶ सारिपुत्तेन सद्धिं सम्मोदि. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो आयस्मा आनन्दो आयस्मन्तं सारिपुत्तं एतदवोच –
‘‘सिया नु खो, आवुसो सारिपुत्त, भिक्खुनो तथारूपो समाधिपटिलाभो यथा नेव पथवियं पथविसञ्ञी अस्स, न आपस्मिं आपोसञ्ञी अस्स, न तेजस्मिं तेजोसञ्ञी अस्स, न वायस्मिं वायोसञ्ञी अस्स, न आकासानञ्चायतने आकासानञ्चायतनसञ्ञी ¶ अस्स, न विञ्ञाणञ्चायतने विञ्ञाणञ्चायतनसञ्ञी अस्स, न आकिञ्चञ्ञायतने आकिञ्चञ्ञायतनसञ्ञी अस्स, न नेवसञ्ञानासञ्ञायतने नेवसञ्ञानासञ्ञायतनसञ्ञी अस्स, न इधलोके इधलोकसञ्ञी अस्स, न परलोके परलोकसञ्ञी अस्स; सञ्ञी च पन अस्सा’’ति?
‘‘सिया ¶ , आवुसो आनन्द, भिक्खुनो तथारूपो समाधिपटिलाभो यथा नेव पथवियं पथविसञ्ञी अस्स…पे… न परलोके परलोकसञ्ञी अस्स; सञ्ञी ¶ च पन अस्सा’’ति.
‘‘यथा कथं पन, आवुसो सारिपुत्त, सिया भिक्खुनो तथारूपो समाधिपटिलाभो यथा नेव पथवियं पथविसञ्ञी अस्स…पे… सञ्ञी च पन अस्सा’’ति? ‘‘एकमिदाहं, आवुसो आनन्द, समयं इधेव सावत्थियं विहरामि अन्धवनस्मिं. तत्थाहं [अथाहं (क.)] तथारूपं समाधिं समापज्जिं [पटिलभामि (क.)] यथा नेव पथवियं पथविसञ्ञी अहोसिं, न आपस्मिं आपोसञ्ञी अहोसिं, न तेजस्मिं तेजोसञ्ञी अहोसिं, न वायस्मिं वायोसञ्ञी अहोसिं, न आकासानञ्चायतने आकासानञ्चायतनसञ्ञी अहोसिं, न विञ्ञाणञ्चायतने विञ्ञाणञ्चायतनसञ्ञी अहोसिं, न आकिञ्चञ्ञायतने आकिञ्चञ्ञायतनसञ्ञी अहोसिं, न नेवसञ्ञानासञ्ञायतने नेवसञ्ञानासञ्ञायतनसञ्ञी अहोसिं, न इधलोके इधलोकसञ्ञी अहोसिं, न परलोके परलोकसञ्ञी अहोसिं; सञ्ञी च पन अहोसि’’न्ति.
‘‘किंसञ्ञी पनायस्मा सारिपुत्तो [किं सञ्ञी पनावुसो सारिपुत्त (क.)] तस्मिं समये अहोसी’’ति? ‘‘भवनिरोधो निब्बानं भवनिरोधो निब्बान’’न्ति खो मे, आवुसो, अञ्ञाव सञ्ञा उप्पज्जति अञ्ञाव सञ्ञा निरुज्झति. सेय्यथापि, आवुसो, सकलिकग्गिस्स झायमानस्स अञ्ञाव अच्चि उप्पज्जति अञ्ञाव अच्चि निरुज्झति; एवमेवं खो, आवुसो, ‘भवनिरोधो निब्बानं भवनिरोधो निब्बान’न्ति ¶ अञ्ञाव सञ्ञा उप्पज्जति ¶ अञ्ञाव सञ्ञा निरुज्झति. ‘भवनिरोधो निब्बान’न्ति [निब्बानं (सी. क.)] सञ्ञी च पनाहं, आवुसो, तस्मिं समये अहोसि’’न्ति. सत्तमं.
८. झानसुत्तं
८. ‘‘सद्धो च [इमस्मिं वाक्ये अयं च कारो नत्थि स्यामपोत्थके], भिक्खवे, भिक्खु होति, नो च [नो (स्या.) एवमुपरिपि. अ. नि. ८.७१] सीलवा; एवं सो तेनङ्गेन ¶ अपरिपूरो होति. तेन तं अङ्गं परिपूरेतब्बं – ‘किन्ताहं सद्धो च अस्सं, सीलवा चा’ति! यतो च खो, भिक्खवे, भिक्खु सद्धो च होति सीलवा च, एवं सो तेनङ्गेन परिपूरो होति.
‘‘सद्धो ¶ च, भिक्खवे, भिक्खु होति सीलवा च, नो च बहुस्सुतो…पे… बहुस्सुतो च, नो च धम्मकथिको… धम्मकथिको च, नो च परिसावचरो… परिसावचरो च, नो च विसारदो परिसाय धम्मं देसेति… विसारदो च परिसाय धम्मं देसेति, नो च विनयधरो… विनयधरो च, नो च आरञ्ञिको [आरञ्ञको (क.)] पन्तसेनासनो… आरञ्ञिको च पन्तसेनासनो, नो च चतुन्नं झानानं आभिचेतसिकानं दिट्ठधम्मसुखविहारानं निकामलाभी होति अकिच्छलाभी अकसिरलाभी… चतुन्नञ्च झानानं आभिचेतसिकानं दिट्ठधम्मसुखविहारानं निकामलाभी होति अकिच्छलाभी अकसिरलाभी, नो च आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरति. एवं सो तेनङ्गेन अपरिपूरो होति. तेन तं अङ्गं परिपूरेतब्बं – ‘किन्ताहं सद्धो च अस्सं, सीलवा च, बहुस्सुतो च, धम्मकथिको च, परिसावचरो च, विसारदो च परिसाय धम्मं देसेय्यं, विनयधरो च, आरञ्ञिको च पन्तसेनासनो, चतुन्नञ्च झानानं आभिचेतसिकानं ¶ दिट्ठधम्मसुखविहारानं निकामलाभी अस्सं अकिच्छलाभी अकसिरलाभी, आसवानञ्च खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरेय्य’न्ति.
‘‘यतो च खो, भिक्खवे, भिक्खु सद्धो च होति, सीलवा च, बहुस्सुतो ¶ च, धम्मकथिको च, परिसावचरो च, विसारदो च परिसाय धम्मं देसेति, विनयधरो च, आरञ्ञिको च पन्तसेनासनो, चतुन्नञ्च झानानं आभिचेतसिकानं दिट्ठधम्मसुखविहारानं निकामलाभी ¶ होति अकिच्छलाभी अकसिरलाभी, आसवानञ्च खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरति; एवं सो तेनङ्गेन परिपूरो होति. इमेहि खो, भिक्खवे, दसहि धम्मेहि समन्नागतो भिक्खु समन्तपासादिको च होति सब्बाकारपरिपूरो चा’’ति. अट्ठमं.
९. सन्तविमोक्खसुत्तं
९. ‘‘सद्धो च, भिक्खवे, भिक्खु होति, नो च सीलवा…पे… सीलवा च, नो च बहुस्सुतो… बहुस्सुतो च, नो च धम्मकथिको… धम्मकथिको च, नो ¶ च परिसावचरो… परिसावचरो च, नो च विसारदो परिसाय धम्मं देसेति… विसारदो च परिसाय धम्मं देसेति, नो च विनयधरो… विनयधरो च, नो च आरञ्ञिको पन्तसेनासनो… आरञ्ञिको च पन्तसेनासनो, नो च ये ते सन्ता विमोक्खा अतिक्कम्म रूपे आरुप्पा ते कायेन फुसित्वा विहरति… ये ते सन्ता विमोक्खा अतिक्कम्म रूपे आरुप्पा ¶ ते च कायेन फुसित्वा विहरति, नो च आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरति. एवं सो तेनङ्गेन अपरिपूरो होति. तेन तं अङ्गं परिपूरेतब्बं – ‘किन्ताहं सद्धो च अस्सं, सीलवा च, बहुस्सुतो च, धम्मकथिको च, परिसावचरो च, विसारदो च परिसाय धम्मं देसेय्यं, विनयधरो च, आरञ्ञिको च पन्तसेनासनो, ये ¶ ते सन्ता विमोक्खा अतिक्कम्म रूपे आरुप्पा ते च कायेन फुसित्वा विहरेय्यं, आसवानञ्च खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरेय्य’न्ति.
‘‘यतो च खो, भिक्खवे, भिक्खु सद्धो च होति, सीलवा च, बहुस्सुतो च, धम्मकथिको च, परिसावचरो च, विसारदो च परिसाय धम्मं देसेति, विनयधरो च, आरञ्ञिको च पन्तसेनासनो, ये ते सन्ता विमोक्खा अतिक्कम्म रूपे आरुप्पा ते च कायेन फुसित्वा विहरति, आसवानञ्च खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरति; एवं सो तेनङ्गेन परिपूरो होति. इमेहि खो, भिक्खवे, दसहि धम्मेहि समन्नागतो भिक्खु समन्तपासादिको च होति सब्बाकारपरिपूरो चा’’ति. नवमं.
१०. विज्जासुत्तं
१०. ‘‘सद्धो ¶ च, भिक्खवे, भिक्खु होति, नो च सीलवा. एवं सो तेनङ्गेन अपरिपूरो होति. तेन तं अङ्गं परिपूरेतब्बं – ‘किन्ताहं सद्धो च अस्सं सीलवा चा’ति. यतो ¶ च खो, भिक्खवे, भिक्खु सद्धो च होति, सीलवा च, एवं सो तेनङ्गेन परिपूरो होति.
‘‘सद्धो च, भिक्खवे, भिक्खु होति सीलवा च, नो च बहुस्सुतो बहुस्सुतो च, नो च धम्मकथिको धम्मकथिको च, नो च परिसावचरो परिसावचरो च, नो च विसारदो परिसाय धम्मं देसेति विसारदो ¶ च परिसाय धम्मं देसेति, नो च विनयधरो विनयधरो च, नो च अनेकविहितं पुब्बेनिवासं अनुस्सरति, सेय्यथिदं एकम्पि जातिं द्वेपि जातियो…पे… इति ¶ साकारं सउद्देसं अनेकविहितं पुब्बेनिवासं अनुस्सरति. अनेकविहितञ्च…पे… पुब्बेनिवासं अनुस्सरति, नो च दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन…पे… यथाकम्मूपगे सत्ते पजानाति दिब्बेन च चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन…पे… यथाकम्मूपगे सत्ते पजानाति, नो च आसवानं खया…पे… सच्छिकत्वा उपसम्पज्ज विहरति. एवं सो तेनङ्गेन अपरिपूरो होति. तेन तं अङ्गं परिपूरेतब्बं – ‘किन्ताहं सद्धो च अस्सं, सीलवा च, बहुस्सुतो च, धम्मकथिको च, परिसावचरो च, विसारदो च परिसाय धम्मं देसेय्यं, विनयधरो च, अनेकविहितञ्च पुब्बेनिवासं अनुस्सरेय्यं, सेय्यथिदं, एकम्पि जातिं द्वेपि जातियो…पे… इति साकारं सउद्देसं अनेकविहितं पुब्बेनिवासं अनुस्सरेय्यं, दिब्बेन च चक्खुना विसुद्धेन ¶ अतिक्कन्तमानुसकेन…पे… यथाकम्मूपगे सत्ते पजानेय्यं, आसवानञ्च खया…पे… सच्छिकत्वा उपसम्पज्ज विहरेय्य’न्ति.
‘‘यतो च खो, भिक्खवे, भिक्खु सद्धो च होति, सीलवा च, बहुस्सुतो च, धम्मकथिको च, परिसावचरो च, विसारदो च परिसाय धम्मं देसेति, विनयधरो च, अनेकविहितञ्च पुब्बेनिवासं अनुस्सरति, सेय्यथिदं – एकम्पि जातिं द्वेपि जातियो…पे… इति साकारं सउद्देसं अनेकविहितं पुब्बेनिवासं अनुस्सरति, दिब्बेन च चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन…पे… यथाकम्मूपगे सत्ते पजानाति, आसवानञ्च खया अनासवं चेतोविमुत्तिं ¶ ¶ पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरति. एवं सो तेनङ्गेन परिपूरो होति. इमेहि, खो, भिक्खवे, दसहि धम्मेहि समन्नागतो भिक्खु समन्तपासादिको च होति सब्बाकारपरिपूरो चा’’ति. दसमं.
आनिसंसवग्गो पठमो.
तस्सुद्दानं –
किमत्थियं चेतना च, तयो उपनिसापि च;
समाधि सारिपुत्तो च, झानं सन्तेन विज्जयाति.