📜

(१२) २. पच्चोरोहणिवग्गो

१. पठमअधम्मसुत्तं

११३. [अ. नि. १०.१७१] ‘‘अधम्मो च, भिक्खवे, वेदितब्बो अनत्थो च; धम्मो च वेदितब्बो अत्थो च. अधम्मञ्च विदित्वा अनत्थञ्च, धम्मञ्च विदित्वा अत्थञ्च यथा धम्मो यथा अत्थो तथा पटिपज्जितब्बं.

‘‘कतमो च, भिक्खवे, अधम्मो च अनत्थो च? मिच्छादिट्ठि, मिच्छासङ्कप्पो, मिच्छावाचा, मिच्छाकम्मन्तो, मिच्छाआजीवो, मिच्छावायामो, मिच्छासति, मिच्छासमाधि, मिच्छाञाणं, मिच्छाविमुत्ति – अयं वुच्चति, भिक्खवे, अधम्मो च अनत्थो च.

‘‘कतमो च, भिक्खवे, धम्मो च अत्थो च? सम्मादिट्ठि, सम्मासङ्कप्पो, सम्मावाचा, सम्माकम्मन्तो, सम्माआजीवो, सम्मावायामो, सम्मासति, सम्मासमाधि, सम्माञाणं, सम्माविमुत्ति – अयं वुच्चति, भिक्खवे, धम्मो च अत्थो च.

‘‘‘अधम्मो च, भिक्खवे, वेदितब्बो अनत्थो च; धम्मो च वेदितब्बो अत्थो च. अधम्मञ्च विदित्वा अनत्थञ्च, धम्मञ्च विदित्वा अत्थञ्च यथा धम्मो यथा अत्थो तथा पटिपज्जितब्ब’न्ति, इति यं तं वुत्तं, इदमेतं पटिच्च वुत्त’’न्ति. पठमं.

२. दुतियअधम्मसुत्तं

११४. ‘‘अधम्मो च, भिक्खवे, वेदितब्बो धम्मो च; अनत्थो च वेदितब्बो अत्थो च. अधम्मञ्च विदित्वा धम्मञ्च, अनत्थञ्च विदित्वा अत्थञ्च यथा धम्मो यथा अत्थो तथा पटिपज्जितब्बं.

‘‘कतमो च, भिक्खवे, अधम्मो, कतमो च धम्मो, कतमो च अनत्थो, कतमो च अत्थो?

‘‘मिच्छादिट्ठि, भिक्खवे, अधम्मो; सम्मादिट्ठि धम्मो; ये च मिच्छादिट्ठिपच्चया अनेके पापका अकुसला धम्मा सम्भवन्ति, अयं अनत्थो; सम्मादिट्ठिपच्चया च अनेके कुसला धम्मा भावनापारिपूरिं गच्छन्ति, अयं अत्थो.

‘‘मिच्छासङ्कप्पो , भिक्खवे, अधम्मो; सम्मासङ्कप्पो धम्मो; ये च मिच्छासङ्कप्पपच्चया अनेके पापका अकुसला धम्मा सम्भवन्ति, अयं अनत्थो; सम्मासङ्कप्पपच्चया च अनेके कुसला धम्मा भावनापारिपूरिं गच्छन्ति, अयं अत्थो.

‘‘मिच्छावाचा, भिक्खवे, अधम्मो; सम्मावाचा धम्मो; ये च मिच्छावाचापच्चया अनेके पापका अकुसला धम्मा सम्भवन्ति, अयं अनत्थो; सम्मावाचापच्चया च अनेके कुसला धम्मा भावनापारिपूरिं गच्छन्ति, अयं अत्थो.

‘‘मिच्छाकम्मन्तो, भिक्खवे, अधम्मो; सम्माकम्मन्तो धम्मो; ये च मिच्छाकम्मन्तपच्चया अनेके पापका अकुसला धम्मा सम्भवन्ति, अयं अनत्थो; सम्माकम्मन्तपच्चया च अनेके कुसला धम्मा भावनापारिपूरिं गच्छन्ति, अयं अत्थो.

‘‘मिच्छाआजीवो, भिक्खवे, अधम्मो; सम्माआजीवो धम्मो; ये च मिच्छाआजीवपच्चया अनेके पापका अकुसला धम्मा सम्भवन्ति, अयं अनत्थो; सम्माआजीवपच्चया च अनेके कुसला धम्मा भावनापारिपूरिं गच्छन्ति, अयं अत्थो.

‘‘मिच्छावायामो, भिक्खवे, अधम्मो; सम्मावायामो धम्मो; ये च मिच्छावायामपच्चया अनेके पापका अकुसला धम्मा सम्भवन्ति, अयं अनत्थो; सम्मावायामपच्चया च अनेके कुसला धम्मा भावनापारिपूरिं गच्छन्ति, अयं अत्थो.

‘‘मिच्छासति, भिक्खवे, अधम्मो; सम्मासति धम्मो; ये च मिच्छासतिपच्चया अनेके पापका अकुसला धम्मा सम्भवन्ति, अयं अनत्थो; सम्मासतिपच्चया च अनेके कुसला धम्मा भावनापारिपूरिं गच्छन्ति, अयं अत्थो.

‘‘मिच्छासमाधि, भिक्खवे, अधम्मो; सम्मासमाधि धम्मो; ये च मिच्छासमाधिपच्चया अनेके पापका अकुसला धम्मा सम्भवन्ति, अयं अनत्थो; सम्मासमाधिपच्चया च अनेके कुसला धम्मा भावनापारिपूरिं गच्छन्ति, अयं अत्थो.

‘‘मिच्छाञाणं, भिक्खवे, अधम्मो; सम्माञाणं धम्मो; ये च मिच्छाञाणपच्चया अनेके पापका अकुसला धम्मा सम्भवन्ति, अयं अनत्थो; सम्माञाणपच्चया च अनेके कुसला धम्मा भावनापारिपूरिं गच्छन्ति, अयं अत्थो.

‘‘मिच्छाविमुत्ति, भिक्खवे, अधम्मो; सम्माविमुत्ति धम्मो; ये च मिच्छाविमुत्तिपच्चया अनेके पापका अकुसला धम्मा सम्भवन्ति, अयं अनत्थो; सम्माविमुत्तिपच्चया च अनेके कुसला धम्मा भावनापारिपूरिं गच्छन्ति, अयं अत्थो.

‘‘‘अधम्मो च, भिक्खवे, वेदितब्बो धम्मो च; अनत्थो च वेदितब्बो अत्थो च. अधम्मञ्च विदित्वा धम्मञ्च, अनत्थञ्च विदित्वा अत्थञ्च यथा धम्मो यथा अत्थो तथा पटिपज्जितब्ब’न्ति, इति यं तं वुत्तं, इदमेतं पटिच्च वुत्त’’न्ति. दुतियं.

३. ततियअधम्मसुत्तं

११५. ‘‘अधम्मो च, भिक्खवे, वेदितब्बो धम्मो च; अनत्थो च वेदितब्बो अत्थो च. अधम्मञ्च विदित्वा धम्मञ्च, अनत्थञ्च विदित्वा अत्थञ्च यथा धम्मो यथा अत्थो तथा पटिपज्जितब्ब’’न्ति. इदमवोच भगवा. इदं वत्वान सुगतो उट्ठायासना विहारं पाविसि.

अथ खो तेसं भिक्खूनं अचिरपक्कन्तस्स भगवतो एतदहोसि – ‘‘इदं खो नो, आवुसो, भगवा संखित्तेन उद्देसं उद्दिसित्वा वित्थारेन अत्थं अविभजित्वा उट्ठायासना विहारं पविट्ठो – ‘अधम्मो च, भिक्खवे, वेदितब्बो धम्मो च; अनत्थो च वेदितब्बो अत्थो च . अधम्मञ्च विदित्वा धम्मञ्च, अनत्थञ्च विदित्वा अत्थञ्च यथा धम्मो यथा अत्थो तथा पटिपज्जितब्ब’न्ति. को नु खो इमस्स भगवता संखित्तेन उद्देसस्स उद्दिट्ठस्स वित्थारेन अत्थं अविभत्तस्स वित्थारेन अत्थं विभजेय्या’’ति?

अथ खो तेसं भिक्खूनं एतदहोसि – ‘‘अयं खो आयस्मा आनन्दो सत्थु चेव संवण्णितो सम्भावितो च विञ्ञूनं सब्रह्मचारीनं. पहोति चायस्मा आनन्दो इमस्स भगवता संखित्तेन उद्देसस्स उद्दिट्ठस्स वित्थारेन अत्थं अविभत्तस्स वित्थारेन अत्थं विभजितुं. यंनून मयं येनायस्मा आनन्दो तेनुपसङ्कमेय्याम; उपसङ्कमित्वा आयस्मन्तं आनन्दं एतमत्थं पटिपुच्छेय्याम [पुच्छेय्याम (सी. स्या. पी.) म. नि. १.२०२ पस्सितब्बं]. यथा नो आयस्मा आनन्दो ब्याकरिस्सति तथा नं धारेस्सामा’’ति.

अथ खो ते भिक्खू येनायस्मा आनन्दो तेनुपसङ्कमिंसु; उपसङ्कमित्वा आयस्मता आनन्देन सद्धिं सम्मोदिंसु. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदिंसु. एकमन्तं निसिन्ना खो ते भिक्खू आयस्मन्तं आनन्दं एतदवोचुं –

‘‘इदं खो नो, आवुसो आनन्द, भगवा संखित्तेन उद्देसं उद्दिसित्वा वित्थारेन अत्थं अविभजित्वा उट्ठायासना विहारं पविट्ठो – ‘अधम्मो च…पे… तथा पटिपज्जितब्ब’न्ति.

‘‘तेसं नो, आवुसो, अम्हाकं अचिरपक्कन्तस्स भगवतो एतदहोसि – ‘इदं खो नो, आवुसो, भगवता संखित्तेन उद्देसं उद्दिसित्वा वित्थारेन अत्थं अविभजित्वा उट्ठायासना विहारं पविट्ठो – अधम्मो च…पे… तथा पटिपज्जितब्बन्ति. को नु खो इमस्स भगवता संखित्तेन उद्देसस्स उद्दिट्ठस्स वित्थारेन अत्थं अविभत्तस्स वित्थारेन अत्थं विभजेय्या’ति?

‘‘तेसं नो, आवुसो, अम्हाकं एतदहोसि – ‘अयं खो आयस्मा आनन्दो सत्थु चेव संवण्णितो सम्भावितो च विञ्ञूनं सब्रह्मचारीनं. पहोति चायस्मा आनन्दो इमस्स भगवता संखित्तेन उद्देसस्स उद्दिट्ठस्स वित्थारेन अत्थं अविभत्तस्स वित्थारेन अत्थं विभजितुं. यंनून मयं येनायस्मा आनन्दो तेनुपसङ्कमेय्याम; उपसङ्कमित्वा आयस्मन्तं आनन्दं एतमत्थं पटिपुच्छेय्याम. यथा नो आयस्मा आनन्दो ब्याकरिस्सति तथा नं धारेस्सामा’ति. विभजतु आयस्मा आनन्दो’’ति.

‘‘सेय्यथापि , आवुसो, पुरिसो सारत्थिको सारगवेसी सारपरियेसनं चरमानो महतो रुक्खस्स तिट्ठतो सारवतो अतिक्कम्मेव मूलं अतिक्कम्म खन्धं साखापलासे सारं परियेसितब्बं मञ्ञेय्य; एवंसम्पदमिदं आयस्मन्तानं सत्थरि सम्मुखीभूते तं भगवन्तं अतिसित्वा अम्हे एतमत्थं पटिपुच्छितब्बं मञ्ञथ. सो हावुसो, भगवा जानं जानाति पस्सं पस्सति, चक्खुभूतो ञाणभूतो धम्मभूतो ब्रह्मभूतो वत्ता पवत्ता अत्थस्स निन्नेता अमतस्स दाता धम्मस्सामी तथागतो. सो चेव पनेतस्स कालो अहोसि यं तुम्हे भगवन्तंयेव उपसङ्कमित्वा एतमत्थं पटिपुच्छेय्याथ. यथा वो भगवा ब्याकरेय्य तथा नं धारेय्याथा’’ति.

‘‘अद्धावुसो आनन्द, भगवा जानं जानाति पस्सं पस्सति चक्खुभूतो ञाणभूतो धम्मभूतो ब्रह्मभूतो वत्ता पवत्ता अत्थस्स निन्नेता अमतस्स दाता धम्मस्सामी तथागतो. सो चेव पनेतस्स कालो अहोसि यं मयं भगवन्तंयेव उपसङ्कमित्वा एतमत्थं पटिपुच्छेय्याम, यथा नो भगवा ब्याकरेय्य तथा नं धारेय्याम. अपि चायस्मा आनन्दो सत्थु चेव संवण्णितो सम्भावितो च विञ्ञूनं सब्रह्मचारीनं. पहोति चायस्मा आनन्दो इमस्स भगवता संखित्तेन उद्देसस्स उद्दिट्ठस्स वित्थारेन अत्थं अविभत्तस्स वित्थारेन अत्थं विभजितुं. विभजतायस्मा आनन्दो अगरुं कत्वा’’ति.

‘‘तेनहावुसो, सुणाथ, साधुकं मनसि करोथ; भासिस्सामी’’ति. ‘‘एवमावुसो’’ति खो ते भिक्खू आयस्मतो आनन्दस्स पच्चस्सोसुं. अथायस्मा आनन्दो एतदवोच –

‘‘यं खो नो, आवुसो, भगवा संखित्तेन उद्देसं उद्दिसित्वा वित्थारेन अत्थं अविभजित्वा उट्ठायासना विहारं पविट्ठो – ‘अधम्मो च, भिक्खवे, वेदितब्बो धम्मो च; अनत्थो च वेदितब्बो अत्थो च. अधम्मञ्च विदित्वा धम्मञ्च, अनत्थञ्च विदित्वा अत्थञ्च यथा धम्मो यथा अत्थो तथा पटिपज्जितब्ब’न्ति.

कतमो चावुसो, अधम्मो, कतमो च धम्मो, कतमो च अनत्थो, कतमो च अत्थो?

‘‘मिच्छादिट्ठि, आवुसो, अधम्मो; सम्मादिट्ठि धम्मो; ये च मिच्छादिट्ठिपच्चया अनेके पापका अकुसला धम्मा सम्भवन्ति, अयं अनत्थो; सम्मादिट्ठिपच्चया च अनेके कुसला धम्मा भावनापारिपूरिं गच्छन्ति, अयं अत्थो.

‘‘मिच्छासङ्कप्पो, आवुसो, अधम्मो; सम्मासङ्कप्पो धम्मो… मिच्छावाचा, आवुसो, अधम्मो; सम्मावाचा धम्मो … मिच्छाकम्मन्तो, आवुसो, अधम्मो; सम्माकम्मन्तो धम्मो… मिच्छाआजीवो, आवुसो, अधम्मो; सम्माआजीवो धम्मो… मिच्छावायामो, आवुसो, अधम्मो; सम्मावायामो धम्मो… मिच्छासति, आवुसो, अधम्मो; सम्मासति धम्मो… मिच्छासमाधि, आवुसो, अधम्मो; सम्मासमाधि धम्मो… मिच्छाञाणं, आवुसो, अधम्मो; सम्माञाणं धम्मो….

मिच्छाविमुत्ति, आवुसो, अधम्मो; सम्माविमुत्ति धम्मो; ये च मिच्छाविमुत्तिपच्चया अनेके पापका अकुसला धम्मा सम्भवन्ति, अयं अनत्थो; सम्माविमुत्तिपच्चया च अनेके कुसला धम्मा भावनापारिपूरिं गच्छन्ति, अयं अत्थो.

‘‘अयं खो नो, आवुसो, भगवा संखित्तेन उद्देसं उद्दिसित्वा वित्थारेन अत्थं अविभजित्वा उट्ठायासना विहारं पविट्ठो – ‘अधम्मो च, भिक्खवे, वेदितब्बो धम्मो च…पे… तथा पटिपज्जितब्ब’न्ति, इमस्स खो अहं, आवुसो, भगवता संखित्तेन उद्देसस्स उद्दिट्ठस्स वित्थारेन अत्थं अविभत्तस्स एवं वित्थारेन अत्थं आजानामि. आकङ्खमाना च पन तुम्हे, आवुसो, भगवन्तंयेव उपसङ्कमित्वा एतमत्थं पटिपुच्छेय्याथ. यथा वो भगवा ब्याकरोति [ब्याकरेय्य (स्या.)] तथा नं धारेय्याथा’’ति.

‘‘एवमावुसो’’ति खो ते भिक्खू आयस्मतो आनन्दस्स भासितं अभिनन्दित्वा अनुमोदित्वा उट्ठायासना येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु. एकमन्तं निसिन्ना खो ते भिक्खू भगवन्तं एतदवोचुं –

‘‘यं खो नो भगवा संखित्तेन उद्देसं उद्दिसित्वा वित्थारेन अत्थं अविभजित्वा उट्ठायासना विहारं पविट्ठो – ‘अधम्मो च, भिक्खवे, वेदितब्बो…पे… तथा पटिज्जितब्ब’न्ति.

‘‘तेसं नो, भन्ते, अम्हाकं अचिरपक्कन्तस्स भगवतो एतदहोसि – ‘इदं खो नो, आवुसो, भगवा संखित्तेन उद्देसं उद्दिसित्वा वित्थारेन अत्थं अविभजित्वा उट्ठायासना विहारं पविट्ठो – अधम्मो च, भिक्खवे, वेदितब्बो…पे… तथा पटिपज्जितब्बन्ति. को नु खो इमस्स भगवता संखित्तेन उद्देसस्स उद्दिट्ठस्स वित्थारेन अत्थं अविभत्तस्स वित्थारेन अत्थं विभजेय्या’ति?

‘‘तेसं नो, भन्ते, अम्हाकं एतदहोसि – ‘अयं खो आयस्मा आनन्दो सत्थु चेव संवण्णितो सम्भावितो च विञ्ञूनं सब्रह्मचारीनं. पहोति चायस्मा आनन्दो इमस्स भगवता संखित्तेन उद्देसस्स उद्दिट्ठस्स वित्थारेन अत्थं अविभत्तस्स वित्थारेन अत्थं विभजितुं. यंनून मयं येनायस्मा आनन्दो तेनुपसङ्कमेय्याम; उपसङ्कमित्वा आयस्मन्तं आनन्दं एतमत्थं पटिपुच्छेय्याम. यथा नो आयस्मा आनन्दो ब्याकरिस्सति तथा नं धारेस्सामा’ति.

‘‘अथ खो मयं, भन्ते, येनायस्मा आनन्दो तेनुपसङ्कमिम्हा; उपसङ्कमित्वा आयस्मन्तं आनन्दं एतमत्थं अपुच्छिम्हा. तेसं नो, भन्ते, आयस्मता आनन्देन इमेहि आकारेहि इमेहि पदेहि इमेहि ब्यञ्जनेहि अत्थो सुविभत्तो’’ति [विभत्तोति (?) एवमेव हि अञ्ञेसु ईदिससुत्तेसु दिस्सति].

‘‘साधु साधु, भिक्खवे! पण्डितो, भिक्खवे, आनन्दो. महापञ्ञो, भिक्खवे, आनन्दो. मं चेपि तुम्हे, भिक्खवे, उपसङ्कमित्वा एतमत्थं पटिपुच्छेय्याथ, अहम्पि चेतं एवमेवं [अहम्पि तं एवमेवं (म. नि. १.२०५)] ब्याकरेय्यं यथा तं आनन्देन ब्याकतं. एसो चेव तस्स [एसो चेवेतस्स (म. नि. १.२०५)] अत्थो एवञ्च नं धारेय्याथा’’ति. ततियं.

४. अजितसुत्तं

११६. अथ खो अजितो परिब्बाजको येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवता सद्धिं सम्मोदि. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि . एकमन्तं निसिन्नो खो अजितो परिब्बाजको भगवन्तं एतदवोच –

‘‘अम्हाकं , भो गोतम, पण्डितो नाम सब्रह्मचारी. तेन पञ्चमत्तानि चित्तट्ठानसतानि चिन्तितानि, येहि अञ्ञतित्थिया उपारद्धाव जानन्ति [उपारद्धा पजानन्ति (सी.)] उपारद्धस्मा’’ति [उपारद्धम्हाति (सी. पी.)].

अथ खो भगवा भिक्खू आमन्तेसि – ‘‘धारेथ नो तुम्हे, भिक्खवे, पण्डितवत्थूनी’’ति? ‘‘एतस्स, भगवा, कालो एतस्स, सुगत, कालो यं भगवा भासेय्य, भगवतो सुत्वा भिक्खू धारेस्सन्ती’’ति.

‘‘तेन हि, भिक्खवे, सुणाथ, साधुकं मनसि करोथ; भासिस्सामी’’ति. ‘‘एवं, भन्ते’’ति खो ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच –

‘‘इध, भिक्खवे, एकच्चो अधम्मिकेन वादेन अधम्मिकं वादं अभिनिग्गण्हाति अभिनिप्पीळेति, तेन च अधम्मिकं परिसं रञ्जेति. तेन सा अधम्मिका परिसा उच्चासद्दमहासद्दा होति – ‘पण्डितो वत, भो, पण्डितो वत, भो’ति.

‘‘इध पन, भिक्खवे, एकच्चो अधम्मिकेन वादेन धम्मिकं वादं अभिनिग्गण्हाति अभिनिप्पीळेति, तेन च अधम्मिकं परिसं रञ्जेति. तेन सा अधम्मिका परिसा उच्चासद्दमहासद्दा होति – ‘पण्डितो वत, भो, पण्डितो वत, भो’ति.

‘‘इध पन, भिक्खवे, एकच्चो अधम्मिकेन वादेन धम्मिकञ्च वादं अधम्मिकञ्च वादं अभिनिग्गण्हाति अभिनिप्पीळेति, तेन च अधम्मिकं परिसं रञ्जेति. तेन सा अधम्मिका परिसा उच्चासद्दमहासद्दा होति – ‘पण्डितो वत, भो, पण्डितो वत, भो’ति.

‘‘अधम्मो च, भिक्खवे, वेदितब्बो धम्मो च; अनत्थो च वेदितब्बो अत्थो च. अधम्मञ्च विदित्वा धम्मञ्च, अनत्थञ्च विदित्वा अत्थञ्च यथा धम्मो यथा अत्थो तथा पटिपज्जितब्बं.

‘‘कतमो च, भिक्खवे, अधम्मो, कतमो च धम्मो, कतमो च अनत्थो, कतमो च अत्थो? मिच्छादिट्ठि, भिक्खवे, अधम्मो; सम्मादिट्ठि धम्मो; ये च मिच्छादिट्ठिपच्चया अनेके पापका अकुसला धम्मा सम्भवन्ति, अयं अनत्थो; सम्मादिट्ठिपच्चया च अनेके कुसला धम्मा भावनापारिपूरिं गच्छन्ति, अयं अत्थो.

‘‘मिच्छासङ्कप्पो, भिक्खवे, अधम्मो; सम्मासङ्कप्पो धम्मो… मिच्छावाचा, भिक्खवे, अधम्मो; सम्मावाचा धम्मो… मिच्छाकम्मन्तो, भिक्खवे, अधम्मो; सम्माकम्मन्तो धम्मो… मिच्छाआजीवो, भिक्खवे, अधम्मो; सम्माआजीवो धम्मो … मिच्छावायामो, भिक्खवे, अधम्मो; सम्मावायामो धम्मो… मिच्छासति, भिक्खवे, अधम्मो; सम्मासति धम्मो… मिच्छासमाधि, भिक्खवे अधम्मो; सम्मासमाधि धम्मो… मिच्छाञाणं, भिक्खवे, अधम्मो; सम्माञाणं धम्मो .

‘‘मिच्छाविमुत्ति, भिक्खवे, अधम्मो; सम्माविमुत्ति धम्मो; ये च मिच्छाविमुत्तिपच्चया अनेके पापका अकुसला धम्मा सम्भवन्ति, अयं अनत्थो; सम्माविमुत्तिपच्चया च अनेके कुसला धम्मा भावनापारिपूरिं गच्छन्ति, अयं अत्थो.

‘‘‘अधम्मो च, भिक्खवे, वेदितब्बो धम्मो च; अनत्थो च वेदितब्बो अत्थो च. अधम्मञ्च विदित्वा धम्मञ्च , अनत्थञ्च विदित्वा अत्थञ्च यथा धम्मो यथा अत्थो तथा पटिपज्जितब्ब’न्ति, इति यं तं वुत्तं, इदमेतं पटिच्च वुत्त’’न्ति. चतुत्थं.

५. सङ्गारवसुत्तं

११७. [अ. नि. १०.१६९] अथ खो सङ्गारवो ब्राह्मणो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवता सद्धिं सम्मोदि. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो सङ्गारवो ब्राह्मणो भगवन्तं एतदवोच – ‘‘किं नु खो, भो गोतम, ओरिमं तीरं, किं पारिमं तीर’’न्ति? ‘‘मिच्छादिट्ठि खो, ब्राह्मण, ओरिमं तीरं, सम्मादिट्ठि पारिमं तीरं; मिच्छासङ्कप्पो ओरिमं तीरं, सम्मासङ्कप्पो पारिमं तीरं; मिच्छावाचा ओरिमं तीरं, सम्मावाचा पारिमं तीरं; मिच्छाकम्मन्तो ओरिमं तीरं, सम्माकम्मन्तो पारिमं तीरं; मिच्छाआजीवो ओरिमं तीरं, सम्माआजीवो पारिमं तीरं; मिच्छावायामो ओरिमं तीरं, सम्मावायामो पारिमं तीरं; मिच्छासति ओरिमं तीरं, सम्मासति पारिमं तीरं; मिच्छासमाधि ओरिमं तीरं, सम्मासमाधि पारिमं तीरं; मिच्छाञाणं ओरिमं तीरं, सम्माञाणं पारिमं तीरं; मिच्छाविमुत्ति ओरिमं तीरं, सम्माविमुत्ति पारिमं तीरन्ति. इदं खो, ब्राह्मण, ओरिमं तीरं, इदं पारिमं तीरन्ति.

‘‘अप्पका ते मनुस्सेसु, ये जना पारगामिनो;

अथायं इतरा पजा, तीरमेवानुधावति.

‘‘ये च खो सम्मदक्खाते, धम्मे धम्मानुवत्तिनो;

ते जना पारमेस्सन्ति, मच्चुधेय्यं सुदुत्तरं.

‘‘कण्हं धम्मं विप्पहाय, सुक्कं भावेथ पण्डितो;

ओका अनोकमागम्म, विवेके यत्थ दूरमं.

‘‘तत्राभिरतिमिच्छेय्य, हित्वा कामे अकिञ्चनो;

परियोदपेय्य अत्तानं, चित्तक्लेसेहि पण्डितो.

‘‘येसं सम्बोधियङ्गेसु, सम्मा चित्तं सुभावितं;

आदानपटिनिस्सग्गे, अनुपादाय ये रता;

खीणासवा जुतिमन्तो [जुतीमन्तो (सी.)], ते लोके परिनिब्बुता’’ति. पञ्चमं;

६. ओरिमतीरसुत्तं

११८. ‘‘ओरिमञ्च, भिक्खवे, तीरं देसेस्सामि पारिमञ्च तीरं. तं सुणाथ, साधुकं मनसि करोथ; भासिस्सामी’’ति. ‘‘एवं, भन्ते’’ति खो ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच –

‘‘कतमञ्च, भिक्खवे, ओरिमं तीरं, कतमञ्च पारिमं तीरं? मिच्छादिट्ठि ओरिमं तीरं , सम्मादिट्ठि पारिमं तीरं…पे… मिच्छाविमुत्ति ओरिमं तीरं, सम्माविमुत्ति पारिमं तीरं. इदं खो, भिक्खवे, ओरिमं तीरं, इदं पारिमं तीरन्ति.

‘‘अप्पका ते मनुस्सेसु, ये जना पारगामिनो;

अथायं इतरा पजा, तीरमेवानुधावति.

‘‘ये च खो सम्मदक्खाते, धम्मे धम्मानुवत्तिनो;

ते जना पारमेस्सन्ति, मच्चुधेय्यं सुदुत्तरं.

‘‘कण्हं धम्मं विप्पहाय, सुक्कं भावेथ पण्डितो;

ओका अनोक मागम्म, विवेके यत्थ दूरमं.

‘‘तत्राभिरतिमिच्छेय्य, हित्वा कामे अकिञ्चनो;

परियोदपेय्य अत्तानं, चित्तक्लेसेहि पण्डितो.

‘‘येसं सम्बोधियङ्गेसु, सम्मा चित्तं सुभावितं;

आदानपटिनिस्सग्गे, अनुपादाय ये रता;

खीणासवा जुतिमन्तो, ते लोके परिनिब्बुता’’ति. छट्ठं;

७. पठमपच्चोरोहणीसुत्तं

११९. तेन खो पन समयेन जाणुस्सोणि [जानुस्सोनि (क. सी.), जानुस्सोणि (क. सी.), जाणुसोणि (क.)] ब्राह्मणो तदहुपोसथे सीसंन्हातो [सीसंनहातो (सी. पी.), सीसन्हातो (स्या.)] नवं खोमयुगं निवत्थो अल्लकुसमुट्ठिं आदाय भगवतो अविदूरे एकमन्तं ठितो होति.

अद्दसा खो भगवा जाणुस्सोणिं ब्राह्मणं तदहुपोसथे सीसंन्हातं नवं खोमयुगं निवत्थं अल्लकुसमुट्ठिं आदाय एकमन्तं ठितं. दिस्वान जाणुस्सोणिं ब्राह्मणं एतदवोच – ‘‘किं नु त्वं, ब्राह्मण, तदहुपोसथे सीसंन्हातो नवं खोमयुगं निवत्थो अल्लकुसमुट्ठिं आदाय एकमन्तं ठितो ? किं न्वज्ज [किं नु अज्ज (स्या.), किं नु खो अज्ज (पी.), किं नु ख्वज्ज (क.)] ब्राह्मणकुलस्सा’’ति [ब्राह्मण ब्रह्मकुसलस्साति (क.)]? ‘‘पच्चोरोहणी, भो गोतम, अज्ज ब्राह्मणकुलस्सा’’ति [ब्रह्मकुसलस्साति (क.)].

‘‘यथा कथं पन, ब्राह्मण, ब्राह्मणानं पच्चोरोहणी होती’’ति? ‘‘इध, भो गोतम, ब्राह्मणा तदहुपोसथे सीसंन्हाता नवं खोमयुगं निवत्था अल्लेन गोमयेन पथविं ओपुञ्जित्वा हरितेहि कुसेहि पत्थरित्वा [पवित्थारेत्वा (क.)] अन्तरा च वेलं अन्तरा च अग्यागारं सेय्यं कप्पेन्ति. ते तं रत्तिं तिक्खत्तुं पच्चुट्ठाय पञ्जलिका अग्गिं नमस्सन्ति – ‘पच्चोरोहाम भवन्तं, पच्चोरोहाम भवन्त’न्ति. बहुकेन च सप्पितेलनवनीतेन अग्गिं सन्तप्पेन्ति. तस्सा च रत्तिया अच्चयेन पणीतेन खादनीयेन भोजनीयेन ब्राह्मणे सन्तप्पेन्ति. एवं, भो गोतम, ब्राह्मणानं पच्चोरोहणी होती’’ति.

‘‘अञ्ञथा खो, ब्राह्मण, ब्राह्मणानं पच्चोरोहणी होति, अञ्ञथा च पन अरियस्स विनये पच्चोरोहणी होती’’ति. ‘‘यथा कथं पन, भो गोतम, अरियस्स विनये पच्चोरोहणी होति? साधु मे भवं गोतमो तथा धम्मं देसेतु यथा अरियस्स विनये पच्चोरोहणी होती’’ति.

‘‘तेन हि, ब्राह्मण, सुणाहि, साधुकं मनसि करोहि; भासिस्सामी’’ति. ‘‘एवं, भो’’ति खो जाणुस्सोणि ब्राह्मणो भगवतो पच्चस्सोसि. भगवा एतदवोच –

‘‘इध , ब्राह्मण, अरियसावको इति पटिसञ्चिक्खति – ‘मिच्छादिट्ठिया खो पापको विपाको दिट्ठे चेव धम्मे अभिसम्परायञ्चा’ ति. सो इति पटिसङ्खाय मिच्छादिट्ठिं पजहति; मिच्छादिट्ठिया पच्चोरोहति.

… मिच्छासङ्कप्पस्स खो पापको विपाको – दिट्ठे चेव धम्मे अभिसम्परायञ्चाति. सो इति पटिसङ्खाय मिच्छासङ्कप्पं पजहति; मिच्छासङ्कप्पा पच्चोरोहति.

… मिच्छावाचाय खो पापको विपाको – दिट्ठे चेव धम्मे अभिसम्परायञ्चाति. सो इति पटिसङ्खाय मिच्छावाचं पजहति; मिच्छावाचाय पच्चोरोहति.

…मिच्छाकम्मन्तस्स खो पापको विपाको – दिट्ठे चेव धम्मे अभिसम्परायञ्चाति. सो इति पटिसङ्खाय मिच्छाकम्मन्तं पजहति; मिच्छाकम्मन्ता पच्चोरोहति.

…मिच्छाआजीवस्स खो पापको विपाको – दिट्ठे चेव धम्मे अभिसम्परायञ्चाति. सो इति पटिसङ्खाय मिच्छाआजीवं पजहति; मिच्छाआजीवा पच्चोरोहति.

…मिच्छावायामस्स खो पापको विपाको – दिट्ठे चेव धम्मे अभिसम्परायञ्चाति. सो इति पटिसङ्खाय मिच्छावायामं पजहति; मिच्छावायामा पच्चोरोहति.

…मिच्छासतिया खो पापको विपाको – दिट्ठे चेव धम्मे अभिसम्परायञ्चाति. सो इति पटिसङ्खाय मिच्छासतिं पजहति; मिच्छासतिया पच्चोरोहति.

…मिच्छासमाधिस्स खो पापको विपाको – दिट्ठे चेव धम्मे अभिसम्परायञ्चाति. सो इति पटिसङ्खाय मिच्छासमाधिं पजहति; मिच्छासमाधिम्हा पच्चोरोहति.

…मिच्छाञाणस्स खो पापको विपाको – दिट्ठे चेव धम्मे अभिसम्परायञ्चाति. सो इति पटिसङ्खाय मिच्छाञाणं पजहति; मिच्छाञाणम्हा पच्चोरोहति.

‘मिच्छाविमुत्तिया खो पापको विपाको – दिट्ठे चेव धम्मे अभिसम्परायञ्चा’ति. सो इति पटिसङ्खाय मिच्छाविमुत्तिं पजहति; मिच्छाविमुत्तिया पच्चोरोहति. एवं खो, ब्राह्मण, अरियस्स विनये पच्चोरोहणी होती’’ति.

‘‘अञ्ञथा, भो गोतम, ब्राह्मणानं पच्चोरोहणी, अञ्ञथा च पन अरियस्स विनये पच्चोरोहणी होति. इमिस्सा च, भो गोतम, अरियस्स विनये पच्चोरोहणिया ब्राह्मणानं पच्चोरोहणी कलं नाग्घति सोळसिं. अभिक्कन्तं , भो गोतम…पे… उपासकं मं भवं गोतमो धारेतु अज्जतग्गे पाणुपेतं सरणं गत’’न्ति. सत्तमं.

८. दुतियपच्चोरोहणीसुत्तं

१२०. ‘‘अरियं वो, भिक्खवे, पच्चोरोहणिं देसेस्सामि. तं सुणाथ… कतमा च, भिक्खवे, अरिया पच्चोरोहणी? इध, भिक्खवे, अरियसावको इति पटिसञ्चिक्खति – ‘मिच्छादिट्ठिया खो पापको विपाको – दिट्ठे चेव धम्मे अभिसम्परायञ्चा’ति. सो इति पटिसङ्खाय मिच्छादिट्ठिं पजहति; मिच्छादिट्ठिया पच्चोरोहति. मिच्छासङ्कप्पस्स खो पापको विपाको… मिच्छावाचाय खो… मिच्छाकम्मन्तस्स खो… मिच्छाआजीवस्स खो… मिच्छावायामस्स खो… मिच्छासतिया खो… मिच्छासमाधिस्स खो… मिच्छाञाणस्स खो… मिच्छाविमुत्तिया खो पापको विपाको – दिट्ठे चेव धम्मे अभिसम्परायञ्चाति. सो इति पटिसङ्खाय मिच्छाविमुत्तिं पजहति; मिच्छाविमुत्तिया पच्चोरोहति. अयं वुच्चति, भिक्खवे, अरिया पच्चोरोहणी’’ति. अट्ठमं.

९. पुब्बङ्गमसुत्तं

१२१. ‘‘सूरियस्स, भिक्खवे, उदयतो एतं पुब्बङ्गमं एतं पुब्बनिमित्तं, यदिदं – अरुणुग्गं. एवमेवं खो, भिक्खवे, कुसलानं धम्मानं एतं पुब्बङ्गमं एतं पुब्बनिमित्तं, यदिदं – सम्मादिट्ठि. सम्मादिट्ठिकस्स, भिक्खवे, सम्मासङ्कप्पो पहोति, सम्मासङ्कप्पस्स सम्मावाचा पहोति, सम्माकम्मन्तो पहोति, सम्माकम्मन्तस्स सम्माआजीवो पहोति, सम्माआजीवस्स सम्मावायामो पहोति, सम्मावायामस्स सम्मासति पहोति, सम्मासतिस्स सम्मासमाधि पहोति , सम्मासमाधिस्स सम्माञाणं पहोति, सम्माञाणिस्स सम्माविमुत्ति पहोती’’ति. नवमं.

१०. आसवक्खयसुत्तं

१२२. ‘‘दसयिमे, भिक्खवे, धम्मा भाविता बहुलीकता आसवानं खयाय संवत्तन्ति. कतमे दस? सम्मादिट्ठि, सम्मासङ्कप्पो, सम्मावाचा, सम्माकम्मन्तो, सम्माआजीवो, सम्मावायामो, सम्मासति, सम्मासमाधि, सम्माञाणं , सम्माविमुत्ति – इमे खो , भिक्खवे, दस धम्मा भाविता बहुलीकता आसवानं खयाय संवत्तन्ती’’ति. दसमं.

पच्चोरोहणिवग्गो दुतियो.

तस्सुद्दानं –

तयो अधम्मा अजितो, सङ्गारवो च ओरिमं;

द्वे चेव पच्चोरोहणी, पुब्बङ्गमं आसवक्खयोति.