📜

(१४) ४. साधुवग्गो

१. साधुसुत्तं

१३४. [अ. नि. १०.१७८] ‘‘साधुञ्च वो, भिक्खवे, देसेस्सामि असाधुञ्च. तं सुणाथ, साधुकं मनसि करोथ; भासिस्सामी’’ति. ‘‘एवं, भन्ते’’ति खो ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच –

‘‘कतमञ्च, भिक्खवे, असाधु? मिच्छादिट्ठि, मिच्छासङ्कप्पो, मिच्छावाचा, मिच्छाकम्मन्तो, मिच्छाआजीवो, मिच्छावायामो, मिच्छासति, मिच्छासमाधि, मिच्छाञाणं, मिच्छाविमुत्ति – इदं वुच्चति, भिक्खवे, असाधु. कतमञ्च, भिक्खवे, साधु? सम्मादिट्ठि , सम्मासङ्कप्पो, सम्मावाचा सम्माकम्मन्तो, सम्माआजीवो, सम्मावायामो, सम्मासति, सम्मासमाधि, सम्माञाणं, सम्माविमुत्ति – इदं वुच्चति, भिक्खवे, साधू’’ति. पठमं.

२. अरियधम्मसुत्तं

१३५. ‘‘अरियधम्मञ्च वो, भिक्खवे, देसेस्सामि अनरियधम्मञ्च. तं सुणाथ…पे… कतमो च, भिक्खवे, अनरियो धम्मो? मिच्छादिट्ठि…पे… मिच्छाविमुत्ति – अयं वुच्चति, भिक्खवे, अनरियो धम्मो. कतमो च, भिक्खवे, अरियो धम्मो? सम्मादिट्ठि…पे… सम्माविमुत्ति – अयं वुच्चति, भिक्खवे, अरियो धम्मो’’ति. दुतियं.

३. अकुसलसुत्तं

१३६. ‘‘अकुसलञ्च वो, भिक्खवे, देसेस्सामि कुसलञ्च. तं सुणाथ …पे… कतमञ्च, भिक्खवे, अकुसलं? मिच्छादिट्ठि…पे… मिच्छाविमुत्ति – इदं वुच्चति, भिक्खवे , अकुसलं. कतमञ्च, भिक्खवे, कुसलं? सम्मादिट्ठि…पे… सम्माविमुत्ति – इदं वुच्चति, भिक्खवे, कुसल’’न्ति. ततियं.

४. अत्थसुत्तं

१३७. ‘‘अत्थञ्च वो, भिक्खवे, देसेस्सामि अनत्थञ्च. तं सुणाथ…पे… कतमो च, भिक्खवे, अनत्थो? मिच्छादिट्ठि …पे… मिच्छाविमुत्ति – अयं वुच्चति, भिक्खवे, अनत्थो. कतमो च, भिक्खवे, अत्थो? सम्मादिट्ठि…पे… सम्माविमुत्ति – अयं वुच्चति, भिक्खवे, अत्थो’’ति. चतुत्थं.

५. धम्मसुत्तं

१३८. ‘‘धम्मञ्च वो, भिक्खवे, देसेस्सामि अधम्मञ्च. तं सुणाथ…पे… कतमो च, भिक्खवे, अधम्मो? मिच्छादिट्ठि…पे… मिच्छाविमुत्ति – अयं वुच्चति, भिक्खवे, अधम्मो. कतमो च, भिक्खवे, धम्मो? सम्मादिट्ठि…पे… सम्माविमुत्ति – अयं वुच्चति, भिक्खवे, धम्मो’’ति. पञ्चमं.

६. सासवसुत्तं

१३९. ‘‘सासवञ्च वो, भिक्खवे, धम्मं देसेस्सामि अनासवञ्च. तं सुणाथ…पे… कतमो च, भिक्खवे, सासवो धम्मो? मिच्छादिट्ठि…पे… मिच्छाविमुत्ति – अयं वुच्चति, भिक्खवे, सासवो धम्मो. कतमो च, भिक्खवे, अनासवो धम्मो? सम्मादिट्ठि…पे… सम्माविमुत्ति – अयं वुच्चति, भिक्खवे, अनासवो धम्मो’’ति. छट्ठं.

७. सावज्जसुत्तं

१४०. ‘‘सावज्जञ्च वो, भिक्खवे, धम्मं देसेस्सामि अनवज्जञ्च. तं सुणाथ…पे… कतमो च, भिक्खवे, सावज्जो धम्मो? मिच्छादिट्ठि…पे… मिच्छाविमुत्ति – अयं वुच्चति, भिक्खवे, सावज्जो धम्मो. कतमो च, भिक्खवे, अनवज्जो धम्मो? सम्मादिट्ठि…पे… सम्माविमुत्ति – अयं वुच्चति, भिक्खवे, अनवज्जो धम्मो’’ति. सत्तमं.

८. तपनीयसुत्तं

१४१. ‘‘तपनीयञ्च वो, भिक्खवे, धम्मं देसेस्सामि अतपनीयञ्च. तं सुणाथ…पे… कतमो च, भिक्खवे, तपनीयो धम्मो? मिच्छादिट्ठि…पे… मिच्छाविमुत्ति – अयं वुच्चति, भिक्खवे, तपनीयो धम्मो. कतमो च, भिक्खवे, अतपनीयो धम्मो? सम्मादिट्ठि…पे… सम्माविमुत्ति – अयं वुच्चति, भिक्खवे, अतपनीयो धम्मो’’ति. अट्ठमं.

९. आचयगामिसुत्तं

१४२. ‘‘आचयगामिञ्च वो, भिक्खवे, धम्मं देसेस्सामि अपचयगामिञ्च. तं सुणाथ…पे… कतमो च, भिक्खवे , आचयगामी धम्मो? मिच्छादिट्ठि…पे… मिच्छाविमुत्ति – अयं वुच्चति, भिक्खवे, आचयगामी धम्मो. कतमो च, भिक्खवे , अपचयगामी धम्मो? सम्मादिट्ठि…पे… सम्माविमुत्ति – अयं वुच्चति, भिक्खवे, अपचयगामी धम्मो’’ति. नवमं.

१०. दुक्खुद्रयसुत्तं

१४३. ‘‘दुक्खुद्रयञ्च वो, भिक्खवे, धम्मं देसेस्सामि सुखुद्रयञ्च. तं सुणाथ…पे… कतमो च, भिक्खवे, दुक्खुद्रयो धम्मो? मिच्छादिट्ठि…पे… मिच्छाविमुत्ति – अयं वुच्चति, भिक्खवे, दुक्खुद्रयो धम्मो. कतमो च, भिक्खवे, सुखुद्रयो धम्मो? सम्मादिट्ठि…पे… सम्माविमुत्ति – अयं वुच्चति, भिक्खवे, सुखुद्रयो धम्मो’’ति. दसमं.

११. दुक्खविपाकसुत्तं

१४४. ‘‘दुक्खविपाकञ्च वो, भिक्खवे, धम्मं देसेस्सामि सुखविपाकञ्च. तं सुणाथ…पे… कतमो च, भिक्खवे, दुक्खविपाको धम्मो? मिच्छादिट्ठि…पे… मिच्छाविमुत्ति – अयं वुच्चति, भिक्खवे, दुक्खविपाको धम्मो. कतमो च, भिक्खवे, सुखविपाको धम्मो? सम्मादिट्ठि…पे… सम्माविमुत्ति – अयं वुच्चति, भिक्खवे, सुखविपाको धम्मो’’ति. एकादसमं.

साधुवग्गो चतुत्थो.