📜
(१५) ५. अरियवग्गो
१. अरियमग्गसुत्तं
१४५. ‘‘अरियमग्गञ्च ¶ ¶ वो, भिक्खवे, धम्मं देसेस्सामि अनरियमग्गञ्च. तं सुणाथ…पे… कतमो च, भिक्खवे, अनरियो मग्गो? मिच्छादिट्ठि…पे… मिच्छाविमुत्ति – अयं वुच्चति, भिक्खवे, अनरियो मग्गो. कतमो च, भिक्खवे, अरियो मग्गो? सम्मादिट्ठि…पे… सम्माविमुत्ति – अयं वुच्चति, भिक्खवे, अरियो मग्गो’’ति. पठमं.
२. कण्हमग्गसुत्तं
१४६. ‘‘कण्हमग्गञ्च वो, भिक्खवे, धम्मं देसेस्सामि सुक्कमग्गञ्च. तं सुणाथ…पे… कतमो ¶ च, भिक्खवे, कण्हमग्गो? मिच्छादिट्ठि…पे… मिच्छाविमुत्ति – अयं ¶ वुच्चति, भिक्खवे, कण्हमग्गो. कतमो च, भिक्खवे, सुक्कमग्गो? सम्मादिट्ठि…पे… सम्माविमुत्ति – अयं वुच्चति, भिक्खवे, सुक्कमग्गो’’ति. दुतियं.
३. सद्धम्मसुत्तं
१४७. ‘‘सद्धम्मञ्च वो, भिक्खवे, धम्मं देसेस्सामि असद्धम्मञ्च. तं सुणाथ…पे… कतमो च, भिक्खवे, असद्धम्मो? मिच्छादिट्ठि…पे… मिच्छाविमुत्ति – अयं वुच्चति, भिक्खवे, असद्धम्मो. कतमो च, भिक्खवे, सद्धम्मो? सम्मादिट्ठि…पे… सम्माविमुत्ति – अयं वुच्चति, भिक्खवे, सद्धम्मो’’ति. ततियं.
४. सप्पुरिसधम्मसुत्तं
१४८. ‘‘सप्पुरिसधम्मञ्च वो, भिक्खवे, देसेस्सामि असप्पुरिसधम्मञ्च. तं ¶ सुणाथ ¶ …पे… कतमो च, भिक्खवे, असप्पुरिसधम्मो? मिच्छादिट्ठि…पे… मिच्छाविमुत्ति – अयं वुच्चति, भिक्खवे, असप्पुरिसधम्मो. कतमो च, भिक्खवे, सप्पुरिसधम्मो? सम्मादिट्ठि…पे… सम्माविमुत्ति – अयं वुच्चति, भिक्खवे, सप्पुरिसधम्मो’’ति. चतुत्थं.
५. उप्पादेतब्बसुत्तं
१४९. ‘‘उप्पादेतब्बञ्च वो, भिक्खवे, धम्मं देसेस्सामि न उप्पादेतब्बञ्च. तं सुणाथ…पे… कतमो च, भिक्खवे, न उप्पादेतब्बो धम्मो? मिच्छादिट्ठि…पे… मिच्छाविमुत्ति – अयं वुच्चति, भिक्खवे, न उप्पादेतब्बो धम्मो. कतमो ¶ च, भिक्खवे, उप्पादेतब्बो धम्मो? सम्मादिट्ठि…पे… सम्माविमुत्ति – अयं वुच्चति, भिक्खवे, उप्पादेतब्बो धम्मो’’ति. पञ्चमं.
६. आसेवितब्बसुत्तं
१५०. ‘‘आसेवितब्बञ्च वो, भिक्खवे, धम्मं देसेस्सामि न आसेवितब्बञ्च. तं सुणाथ…पे… कतमो च, भिक्खवे, न आसेवितब्बो धम्मो? मिच्छादिट्ठि…पे… मिच्छाविमुत्ति – अयं वुच्चति, भिक्खवे, न आसेवितब्बो धम्मो. कतमो च, भिक्खवे, आसेवितब्बो धम्मो? सम्मादिट्ठि…पे… सम्माविमुत्ति – अयं वुच्चति, भिक्खवे, आसेवितब्बो धम्मो’’ति. छट्ठं.
७. भावेतब्बसुत्तं
१५१. ‘‘भावेतब्बञ्च ¶ वो, भिक्खवे, धम्मं देसेस्सामि न भावेतब्बञ्च ¶ . तं सुणाथ…पे… कतमो च, भिक्खवे, न भावेतब्बो धम्मो? मिच्छादिट्ठि…पे… मिच्छाविमुत्ति – अयं वुच्चति, भिक्खवे, न भावेतब्बो धम्मो. कतमो च, भिक्खवे, भावेतब्बो धम्मो? सम्मादिट्ठि…पे… सम्माविमुत्ति – अयं वुच्चति, भिक्खवे, भावेतब्बो धम्मो’’ति. सत्तमं.
८. बहुलीकातब्बसुत्तं
१५२. ‘‘बहुलीकातब्बञ्च ¶ वो, भिक्खवे, धम्मं देसेस्सामि न बहुलीकातब्बञ्च. तं सुणाथ…पे… कतमो च, भिक्खवे, न बहुलीकातब्बो धम्मो? मिच्छादिट्ठि…पे… मिच्छाविमुत्ति – अयं वुच्चति, भिक्खवे, न बहुलीकातब्बो धम्मो. कतमो च, भिक्खवे, बहुलीकातब्बो धम्मो? सम्मादिट्ठि…पे… सम्माविमुत्ति – अयं वुच्चति, भिक्खवे, बहुलीकातब्बो धम्मो’’ति. अट्ठमं.
९. अनुस्सरितब्बसुत्तं
१५३. ‘‘अनुस्सरितब्बञ्च ¶ वो, भिक्खवे, धम्मं देसेस्सामि न अनुस्सरितब्बञ्च. तं सुणाथ…पे… कतमो च, भिक्खवे, न अनुस्सरितब्बो धम्मो? मिच्छादिट्ठि…पे… मिच्छाविमुत्ति – अयं वुच्चति, भिक्खवे, न अनुस्सरितब्बो धम्मो. कतमो च, भिक्खवे, अनुस्सरितब्बो धम्मो? सम्मादिट्ठि…पे… सम्माविमुत्ति – अयं वुच्चति, भिक्खवे, अनुस्सरितब्बो धम्मो’’ति. नवमं.
१०. सच्छिकातब्बसुत्तं
१५४. ‘‘सच्छिकातब्बञ्च ¶ वो, भिक्खवे, धम्मं देसेस्सामि न सच्छिकातब्बञ्च. तं सुणाथ…पे… कतमो च, भिक्खवे, न सच्छिकातब्बो धम्मो? मिच्छादिट्ठि…पे… मिच्छाविमुत्ति – अयं वुच्चति, भिक्खवे, न सच्छिकातब्बो धम्मो. कतमो च, भिक्खवे, सच्छिकातब्बो धम्मो? सम्मादिट्ठि…पे… सम्माविमुत्ति – अयं वुच्चति, भिक्खवे, सच्छिकातब्बो धम्मो’’ति. दसमं.
अरियवग्गो पञ्चमो.
ततियपण्णासकं समत्तं.
४. चतुत्थपण्णासकं