📜
(१६) १. पुग्गलवग्गो
१. सेवितब्बसुत्तं
१५५. ‘‘दसहि ¶ ¶ ¶ , भिक्खवे, धम्मेहि समन्नागतो पुग्गलो न सेवितब्बो. कतमेहि दसहि? मिच्छादिट्ठिको ¶ होति, मिच्छासङ्कप्पो होति, मिच्छावाचो होति, मिच्छाकम्मन्तो होति, मिच्छाआजीवो होति, मिच्छावायामो होति, मिच्छासति होति, मिच्छासमाधि होति, मिच्छाञाणी होति, मिच्छाविमुत्ति होति – इमेहि खो, भिक्खवे, दसहि धम्मेहि समन्नागतो पुग्गलो न सेवितब्बो.
‘‘दसहि, भिक्खवे, धम्मेहि समन्नागतो पुग्गलो सेवितब्बो. कतमेहि दसहि? सम्मादिट्ठिको होति, सम्मासङ्कप्पो होति, सम्मावाचो होति, सम्माकम्मन्तो होति, सम्माआजीवो होति, सम्मावायामो होति, सम्मासति होति, सम्मासमाधि होति, सम्माञाणी होति, सम्माविमुत्ति होति – इमेहि खो, भिक्खवे, दसहि धम्मेहि समन्नागतो पुग्गलो सेवितब्बो’’ति.
२-१२. भजितब्बादिसुत्तानि
१५६-१६६. ‘‘दसहि, भिक्खवे, धम्मेहि समन्नागतो पुग्गलो न भजितब्बो…पे… भजितब्बो…पे… न पयिरुपासितब्बो… पयिरुपासितब्बो…पे… न पुज्जो होति… पुज्जो होति…पे… न पासंसो होति… पासंसो होति…पे… अगारवो होति… सगारवो होति…पे… अप्पतिस्सो होति… सप्पतिस्सो होति…पे… न आराधको होति ¶ … आराधको होति…पे… न विसुज्झति… विसुज्झति…पे… मानं नाधिभोति… मानं अधिभोति…पे. ¶ … पञ्ञाय न वड्ढति… पञ्ञाय वड्ढति…पे….
‘‘बहुं अपुञ्ञं ¶ पसवति… बहुं पुञ्ञं पसवति. कतमेहि दसहि? सम्मादिट्ठिको होति, सम्मासङ्कप्पो होति, सम्मावाचो होति, सम्माकम्मन्तो होति, सम्माआजीवो होति, सम्मावायामो होति ¶ , सम्मासति होति, सम्मासमाधि होति, सम्माञाणी होति, सम्माविमुत्ति होति – इमेहि खो, भिक्खवे, दसहि धम्मेहि समन्नागतो पुग्गलो बहुं पुञ्ञं पसवती’’ति.
पुग्गलवग्गो पठमो.