📜
(१७) २. जाणुस्सोणिवग्गो
१. ब्राह्मणपच्चोरोहणीसुत्तं
१६७. तेन ¶ खो पन समयेन जाणुस्सोणि ब्राह्मणो तदहुपोसथे सीसंन्हातो नवं खोमयुगं निवत्थो अल्लकुसमुट्ठिं आदाय भगवतो अविदूरे एकमन्तं ठितो होति.
अद्दसा खो भगवा जाणुस्सोणिं ब्राह्मणं तदहुपोसथे सीसंन्हातं नवं खोमयुगं निवत्थं अल्लकुसमुट्ठिं आदाय एकमन्तं ठितं. दिस्वान जाणुस्सोणिं ब्राह्मणं एतदवोच – ‘‘किं नु त्वं, ब्राह्मण, तदहुपोसथे सीसंन्हातो नवं खोमयुगं निवत्थो अल्लकुसमुट्ठिं आदाय एकमन्तं ठितो? किं न्वज्ज ब्राह्मणकुलस्सा’’ति? ‘‘पच्चोरोहणी, भो गोतम, अज्ज ब्राह्मणकुलस्सा’’ति ¶ .
‘‘यथा कथं पन, ब्राह्मण, ब्राह्मणानं पच्चोरोहणी होती’’ति? ‘‘इध, भो गोतम, ब्राह्मणा तदहुपोसथे सीसंन्हाता नवं खोमयुगं निवत्था अल्लेन गोमयेन पथविं ओपुञ्जित्वा हरितेहि कुसेहि पत्थरित्वा अन्तरा च वेलं अन्तरा च अग्यागारं सेय्यं कप्पेन्ति. ते तं रत्तिं तिक्खत्तुं ¶ पच्चुट्ठाय पञ्जलिका अग्गिं नमस्सन्ति – ‘पच्चोरोहाम भवन्तं, पच्चोरोहाम भवन्त’न्ति. बहुकेन च सप्पितेलनवनीतेन अग्गिं सन्तप्पेन्ति. तस्सा च रत्तिया अच्चयेन पणीतेन खादनीयेन भोजनीयेन ब्राह्मणे सन्तप्पेन्ति. एवं, भो गोतम, ब्राह्मणानं पच्चोरोहणी होती’’ति.
‘‘अञ्ञथा खो, ब्राह्मण, ब्राह्मणानं पच्चोरोहणी होति, अञ्ञथा च पन अरियस्स विनये पच्चोरोहणी होती’’ति. ‘‘यथा कथं ¶ पन, भो गोतम, अरियस्स विनये पच्चोरोहणी होति? साधु मे भवं गोतमो तथा धम्मं देसेतु यथा अरियस्स विनये पच्चोरोहणी होती’’ति.
‘‘तेन ¶ हि, ब्राह्मण, सुणाहि, साधुकं मनसि करोहि; भासिस्सामी’’ति. ‘‘एवं, भो’’ति खो जाणुस्सोणि ब्राह्मणो भगवतो पच्चस्सोसि. भगवा एतदवोच –
‘‘इध, ब्राह्मण, अरियसावको इति पटिसञ्चिक्खति – ‘पाणातिपातस्स खो पापको विपाको दिट्ठे चेव धम्मे अभिसम्परायञ्चा’ ति. सो इति पटिसङ्खाय पाणातिपातं पजहति; पाणातिपाता पच्चोरोहति.
…अदिन्नादानस्स खो पापको विपाको – दिट्ठे चेव धम्मे अभिसम्परायञ्चाति. सो इति पटिसङ्खाय अदिन्नादानं पजहति; अदिन्नादाना पच्चोरोहति.
…कामेसुमिच्छाचारस्स खो पापको विपाको – दिट्ठे चेव धम्मे अभिसम्परायञ्चाति. सो इति पटिसङ्खाय कामेसुमिच्छाचारं पजहति; कामेसुमिच्छाचारा पच्चोरोहति.
…मुसावादस्स खो पापको विपाको – दिट्ठे चेव धम्मे अभिसम्परायञ्चाति. सो इति पटिसङ्खाय ¶ मुसावादं पजहति; मुसावादा पच्चोरोहति.
…पिसुणाय वाचाय खो पापको विपाको – दिट्ठे चेव धम्मे ¶ अभिसम्परायञ्चाति. सो इति पटिसङ्खाय पिसुणं वाचं पजहति; पिसुणाय वाचाय पच्चोरोहति.
…फरुसाय वाचाय खो पापको विपाको – दिट्ठे चेव धम्मे अभिसम्परायञ्चाति. सो इति पटिसङ्खाय फरुसं वाचं पजहति; फरुसाय वाचाय पच्चोरोहति.
…सम्फप्पलापस्स खो पापको विपाको – दिट्ठे चेव धम्मे अभिसम्परायञ्चाति. सो इति पटिसङ्खाय सम्फप्पलापं पजहति; सम्फप्पलापा पच्चोरोहति.
…अभिज्झाय ¶ खो पापको विपाको – दिट्ठे चेव धम्मे अभिसम्परायञ्चाति. सो इति पटिसङ्खाय अभिज्झं पजहति; अभिज्झाय पच्चोरोहति.
…ब्यापादस्स ¶ खो पापको विपाको – दिट्ठे चेव धम्मे अभिसम्परायञ्चाति. सो इति पटिसङ्खाय ब्यापादं पजहति; ब्यापादा पच्चोरोहति.
…मिच्छादिट्ठिया खो पापको विपाको – दिट्ठे चेव धम्मे अभिसम्परायञ्चा’ति. सो इति पटिसङ्खाय मिच्छादिट्ठिं पजहति; मिच्छादिट्ठिया पच्चोरोहति. एवं खो, ब्राह्मण, अरियस्स विनये पच्चोरोहणी होती’’ति.
‘‘अञ्ञथा खो, भो गोतम, ब्राह्मणानं पच्चोरोहणी होति, अञ्ञथा च पन अरियस्स विनये पच्चोरोहणी होति. इमिस्सा, भो गोतम, अरियस्स विनये पच्चोरोहणिया ब्राह्मणानं पच्चोरोहणी कलं नाग्घति सोळसिं. अभिक्कन्तं, भो गोतम…पे… उपासकं मं भवं गोतमो धारेतु अज्जतग्गे पाणुपेतं सरणं गत’’न्ति. पठमं.
२. अरियपच्चोरोहणीसुत्तं
१६८. ‘‘अरियं वो, भिक्खवे, पच्चोरोहणिं देसेस्सामि. तं सुणाथ, साधुकं मनसि करोथ; भासिस्सामी’’ति. ‘‘एवं, भन्ते’’ति खो ते भिक्खू भगवतो पच्चस्सोसुं ¶ . भगवा एतदवोच –
‘‘कतमा च, भिक्खवे, अरिया पच्चोरोहणी? इध ¶ , भिक्खवे, अरियसावको इति पटिसञ्चिक्खति – ‘पाणातिपातस्स खो पापको विपाको – दिट्ठे चेव धम्मे अभिसम्परायञ्चा’ति. सो इति पटिसङ्खाय पाणातिपातं पजहति; पाणातिपाता पच्चोरोहति.
… ‘अदिन्नादानस्स खो पापको विपाको – दिट्ठे चेव धम्मे अभिसम्परायञ्चा’ति. सो इति पटिसङ्खाय अदिन्नादानं पजहति; अदिन्नादाना पच्चोरोहति.
… ¶ ‘कामेसुमिच्छाचारस्स खो पापको विपाको…पे… कामेसुमिच्छाचारा पच्चोरोहति.
… ‘मुसावादस्स ¶ खो पापको विपाको…पे… मुसावादा पच्चोरोहति.
… ‘पिसुणाय वाचाय खो पापको विपाको…पे… पिसुणाय वाचाय पच्चोरोहति.
… ‘फरुसाय वाचाय खो पापको विपाको…पे… फरुसाय वाचाय पच्चोरोहति.
… ‘सम्फप्पलापस्स खो पापको विपाको…पे… सम्फप्पलापा पच्चोरोहति.
… ‘अभिज्झाय खो पापको विपाको…पे… अभिज्झाय पच्चोरोहति.
… ‘ब्यापादस्स खो पापको विपाको…पे… ¶ ब्यापादा पच्चोरोहति.
‘‘कतमा च, भिक्खवे, अरिया पच्चोरोहणी? इध, भिक्खवे, अरियसावको इति पटिसञ्चिक्खति – ‘मिच्छादिट्ठिया खो पापको विपाको दिट्ठे चेव धम्मे अभिसम्परायञ्चा’ति. सो इति पटिसङ्खाय मिच्छादिट्ठिं पजहति; मिच्छादिट्ठिया पच्चोरोहति. अयं वुच्चति, भिक्खवे, अरिया पच्चोरोहणी’’ति. दुतियं.
३. सङ्गारवसुत्तं
१६९. [अ. नि. १०.११७] अथ ¶ खो सङ्गारवो ब्राह्मणो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवता सद्धिं सम्मोदि. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो सङ्गारवो ब्राह्मणो भगवन्तं एतदवोच –
‘‘किं नु खो, भो गोतम, ओरिमं तीरं, किं पारिमं तीर’’न्ति? ‘‘पाणातिपातो खो, ब्राह्मण, ओरिमं तीरं, पाणातिपाता वेरमणी पारिमं तीरं. अदिन्नादानं खो, ब्राह्मण, ओरिमं तीरं, अदिन्नादाना वेरमणी पारिमं तीरं. कामेसुमिच्छाचारो ओरिमं तीरं, कामेसुमिच्छाचारा वेरमणी पारिमं तीरं. मुसावादो ओरिमं तीरं, मुसावादा वेरमणी पारिमं तीरं. पिसुणा वाचा ओरिमं तीरं, पिसुणाय वाचाय वेरमणी पारिमं तीरं. फरुसा वाचा ओरिमं तीरं, फरुसाय वाचाय वेरमणी पारिमं तीरं. सम्फप्पलापो ओरिमं तीरं, सम्फप्पलापा वेरमणी पारिमं तीरं. अभिज्झा ओरिमं तीरं, अनभिज्झा पारिमं तीरं. ब्यापादो ओरिमं तीरं, अब्यापादो पारिमं तीरं. मिच्छादिट्ठि ओरिमं तीरं, सम्मादिट्ठि पारिमं तीरं. इदं खो, ब्राह्मण, ओरिमं तीरं, इदं पारिमं तीरन्ति.
‘‘अप्पका ¶ ¶ ते मनुस्सेसु, ये जना पारगामिनो;
अथायं ¶ इतरा पजा, तीरमेवानुधावति.
‘‘ये च खो सम्मदक्खाते, धम्मे धम्मानुवत्तिनो;
ते जना पारमेस्सन्ति, मच्चुधेय्यं सुदुत्तरं.
‘‘कण्हं धम्मं विप्पहाय, सुक्कं भावेथ पण्डितो;
ओका अनोकमागम्म, विवेके यत्थ दूरमं.
‘‘तत्राभिरतिमिच्छेय्य, हित्वा कामे अकिञ्चनो;
परियोदपेय्य अत्तानं, चित्तक्लेसेहि पण्डितो.
‘‘येसं ¶ सम्बोधियङ्गेसु, सम्मा चित्तं सुभावितं;
आदानपटिनिस्सग्गे, अनुपादाय ये रता;
खीणासवा जुतिमन्तो, ते लोके परिनिब्बुता’’ति. ततियं;
४. ओरिमसुत्तं
१७०. ‘‘ओरिमञ्च, भिक्खवे, तीरं देसेस्सामि पारिमञ्च तीरं. तं सुणाथ…पे… कतमञ्च, भिक्खवे, ओरिमं तीरं, कतमञ्च पारिमं तीरं? पाणातिपातो, भिक्खवे, ओरिमं तीरं, पाणातिपाता वेरमणी पारिमं तीरं. अदिन्नादानं ओरिमं तीरं, अदिन्नादाना वेरमणी पारिमं तीरं. कामेसुमिच्छाचारो ओरिमं तीरं, कामेसुमिच्छाचारा वेरमणी पारिमं तीरं. मुसावादो ओरिमं तीरं, मुसावादा वेरमणी पारिमं तीरं. पिसुणा वाचा ओरिमं तीरं, पिसुणाय वाचाय वेरमणी पारिमं तीरं. फरुसा वाचा ओरिमं तीरं, फरुसाय वाचाय वेरमणी पारिमं तीरं. सम्फप्पलापो ओरिमं तीरं, सम्फप्पलापा वेरमणी पारिमं तीरं. अभिज्झा ओरिमं तीरं, अनभिज्झा पारिमं तीरं. ब्यापादो ओरिमं तीरं, अब्यापादो पारिमं ¶ तीरं. मिच्छादिट्ठि ओरिमं तीरं, सम्मादिट्ठि पारिमं तीरं. इदं खो, भिक्खवे, ओरिमं तीरं, इदं पारिमं तीरन्ति.
‘‘अप्पका ¶ ते मनुस्सेसु, ये जना पारगामिनो;
अथायं इतरा पजा, तीरमेवानुधावति.
‘‘ये च खो सम्मदक्खाते, धम्मे धम्मानुवत्तिनो;
ते जना पारमेस्सन्ति, मच्चुधेय्यं सुदुत्तरं.
‘‘कण्हं ¶ धम्मं विप्पहाय, सुक्कं भावेथ पण्डितो;
ओका अनोकमागम्म, विवेके यत्थ दूरमं.
‘‘तत्राभिरतिमिच्छेय्य, हित्वा कामे अकिञ्चनो;
परियोदपेय्य अत्तानं, चित्तक्लेसेहि पण्डितो.
‘‘येसं ¶ सम्बोधियङ्गेसु, सम्मा चित्तं सुभावितं;
आदानपटिनिस्सग्गे, अनुपादाय ये रता;
खीणासवा जुतिमन्तो, ते लोके परिनिब्बुता’’ति. चतुत्थं;
५. पठमअधम्मसुत्तं
१७१. [अ. नि. १०.११३] ‘‘अधम्मो च, भिक्खवे, वेदितब्बो अनत्थो च; धम्मो च वेदितब्बो अत्थो च. अधम्मञ्च विदित्वा अनत्थञ्च, धम्मञ्च विदित्वा अत्थञ्च यथा धम्मो यथा अत्थो तथा पटिपज्जितब्बं.
‘‘कतमो च, भिक्खवे, अधम्मो च अनत्थो च? पाणातिपातो, अदिन्नादानं, कामेसुमिच्छाचारो, मुसावादो, पिसुणा वाचा, फरुसा वाचा, सम्फप्पलापो, अभिज्झा, ब्यापादो, मिच्छादिट्ठि – अयं वुच्चति, भिक्खवे, अधम्मो ¶ च अनत्थो च.
‘‘कतमो च, भिक्खवे, धम्मो च अत्थो च? पाणातिपाता वेरमणी, अदिन्नादाना वेरमणी, कामेसुमिच्छाचारा वेरमणी, मुसावादा वेरमणी, पिसुणाय वाचाय वेरमणी, फरुसाय वाचाय वेरमणी, सम्फप्पलापा वेरमणी, अनभिज्झा, अब्यापादो, सम्मादिट्ठि – अयं वुच्चति, भिक्खवे, धम्मो च अत्थो च.
‘‘‘अधम्मो च, भिक्खवे, वेदितब्बो अनत्थो च; धम्मो च वेदितब्बो अत्थो च. अधम्मञ्च विदित्वा अनत्थञ्च, धम्मञ्च विदित्वा अत्थञ्च यथा धम्मो यथा अत्थो तथा पटिपज्जितब्ब’न्ति, इति यं तं वुत्तं, इदमेतं पटिच्च वुत्त’’न्ति. पञ्चमं.
६. दुतियअधम्मसुत्तं
१७२. ‘‘अधम्मो ¶ च, भिक्खवे, वेदितब्बो धम्मो च; अनत्थो च वेदितब्बो अत्थो च. अधम्मञ्च विदित्वा धम्मञ्च, अनत्थञ्च विदित्वा अत्थञ्च यथा धम्मो ¶ यथा अत्थो तथा पटिपज्जितब्ब’’न्ति. इदमवोच भगवा. इदं वत्वान सुगतो उट्ठायासना विहारं पाविसि.
अथ ¶ खो तेसं भिक्खूनं अचिरपक्कन्तस्स भगवतो एतदहोसि – ‘‘इदं खो नो, आवुसो, भगवा संखित्तेन उद्देसं उद्दिसित्वा वित्थारेन अत्थं अविभजित्वा उट्ठायासना विहारं पविट्ठो – ‘अधम्मो च, भिक्खवे, वेदितब्बो धम्मो च; अनत्थो च वेदितब्बो अत्थो च. अधम्मञ्च विदित्वा धम्मञ्च, अनत्थञ्च विदित्वा अत्थञ्च यथा धम्मो यथा अत्थो तथा पटिपज्जितब्ब’न्ति. को नु खो इमस्स भगवता संखित्तेन उद्देसस्स उद्दिट्ठस्स वित्थारेन अत्थं अविभत्तस्स वित्थारेन अत्थं विभजेय्या’’ति?
अथ ¶ खो तेसं भिक्खूनं एतदहोसि – ‘‘अयं खो आयस्मा महाकच्चानो सत्थु चेव संवण्णितो, सम्भावितो च विञ्ञूनं सब्रह्मचारीनं. पहोति चायस्मा महाकच्चानो इमस्स भगवता संखित्तेन उद्देसस्स उद्दिट्ठस्स वित्थारेन अत्थं अविभत्तस्स वित्थारेन अत्थं विभजितुं. यंनून मयं येनायस्मा महाकच्चानो तेनुपसङ्कमेय्याम; उपसङ्कमित्वा आयस्मन्तं महाकच्चानं एतमत्थं पुच्छेय्याम. यथा नो आयस्मा महाकच्चानो ब्याकरिस्सति तथा नं धारेस्सामा’’ति.
अथ खो ते भिक्खू येनायस्मा महाकच्चानो तेनुपसङ्कमिंसु; उपसङ्कमित्वा आयस्मता महाकच्चानेन सद्धिं सम्मोदिंसु. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदिंसु. एकमन्तं निसिन्ना खो ते भिक्खू आयस्मन्तं महाकच्चानं एतदवोचुं –
‘‘इदं खो नो, आवुसो कच्चान, भगवा संखित्तेन उद्देसं उद्दिसित्वा वित्थारेन अत्थं अविभजित्वा उट्ठायासना विहारं पविट्ठो – ‘अधम्मो च, भिक्खवे, वेदितब्बो धम्मो च; अनत्थो च वेदितब्बो अत्थो च. अधम्मञ्च ¶ विदित्वा धम्मञ्च, अनत्थञ्च विदित्वा अत्थञ्च यथा धम्मो यथा अत्थो तथा पटिपज्जितब्ब’न्ति.
‘‘तेसं नो, आवुसो, अम्हाकं अचिरपक्कन्तस्स भगवतो एतदहोसि – ‘इदं खो नो, आवुसो, भगवा संखित्तेन उद्देसं उद्दिसित्वा वित्थारेन अत्थं अविभजित्वा उट्ठायासना विहारं पविट्ठो – अधम्मो च, भिक्खवे…पे… तथा ¶ पटिपज्जितब्बन्ति. को नु खो इमस्स भगवता संखित्तेन ¶ उद्देसस्स उद्दिट्ठस्स वित्थारेन अत्थं अविभत्तस्स वित्थारेन अत्थं विभजेय्या’ति?
‘‘तेसं ¶ नो, आवुसो, अम्हाकं एतदहोसि – ‘अयं खो आयस्मा महाकच्चानो सत्थु चेव संवण्णितो, सम्भावितो च विञ्ञूनं सब्रह्मचारीनं. पहोति चायस्मा महाकच्चानो इमस्स भगवता संखित्तेन उद्देसस्स उद्दिट्ठस्स वित्थारेन अत्थं अविभत्तस्स वित्थारेन अत्थं विभजितुं. यंनून मयं येनायस्मा महाकच्चानो तेनुपसङ्कमेय्याम; उपसङ्कमित्वा आयस्मन्तं महाकच्चानं एतमत्थं पटिपुच्छेय्याम. यथा नो आयस्मा महाकच्चानो ब्याकरिस्सति तथा नं धारेस्सामा’ति. विभजतु आयस्मा महाकच्चानो’’ति.
‘‘सेय्यथापि, आवुसो, पुरिसो सारत्थिको सारं गवेसी सारपरियेसनं चरमानो महतो रुक्खस्स तिट्ठतो सारवतो अतिक्कम्मेव मूलं अतिक्कम्म खन्धं साखापलासे सारं परियेसितब्बं मञ्ञेय्य. एवंसम्पदमिदं आयस्मन्तानं सत्थरि सम्मुखीभूते तं भगवन्तं अतिसित्वा अम्हे एतमत्थं पटिपुच्छितब्बं मञ्ञथ [मञ्ञेथ (सी.), मञ्ञेय्याथ (क.)]. सो हावुसो, भगवा जानं जानाति पस्सं पस्सति चक्खुभूतो ञाणभूतो धम्मभूतो ब्रह्मभूतो वत्ता पवत्ता अत्थस्स निन्नेता अमतस्स दाता धम्मस्सामी तथागतो. सो चेव पनेतस्स कालो अहोसि यं तुम्हे भगवन्तंयेव ¶ उपसङ्कमित्वा एतमत्थं पटिपुच्छेय्याथ. यथा वो भगवा ब्याकरेय्य तथा नं धारेय्याथा’’ति.
‘‘अद्धा, आवुसो कच्चान, भगवा जानं जानाति पस्सं पस्सति चक्खुभूतो ञाणभूतो धम्मभूतो ब्रह्मभूतो वत्ता पवत्ता अत्थस्स निन्नेता अमतस्स ¶ दाता धम्मस्सामी तथागतो. सो चेव पनेतस्स कालो अहोसि यं मयं भगवन्तंयेव उपसङ्कमित्वा एतमत्थं पटिपुच्छेय्याम. यथा नो भगवा ब्याकरेय्य तथा नं धारेय्याम. अपि चायस्मा महाकच्चानो सत्थु चेव संवण्णितो, सम्भावितो च विञ्ञूनं सब्रह्मचारीनं. पहोति चायस्मा महाकच्चानो इमस्स भगवता संखित्तेन उद्देसस्स उद्दिट्ठस्स वित्थारेन अत्थं अविभत्तस्स वित्थारेन अत्थं विभजितुं. विभजतायस्मा महाकच्चानो अगरुं करित्वा’’ति.
‘‘तेन ¶ हावुसो, सुणाथ, साधुकं मनसि करोथ; भासिस्सामी’’ति. ‘‘एवं, आवुसो’’ति खो ते भिक्खू आयस्मतो महाकच्चानस्स पच्चस्सोसुं. अथायस्मा महाकच्चानो एतदवोच –
‘‘यं खो नो, आवुसो, भगवा संखित्तेन उद्देसं उद्दिसित्वा वित्थारेन अत्थं अविभजित्वा ¶ उट्ठायासना विहारं पविट्ठो – ‘अधम्मो च, भिक्खवे, वेदितब्बो…पे… तथा पटिपज्जितब्ब’न्ति.
‘‘कतमो, चावुसो, अधम्मो; कतमो च धम्मो? कतमो च अनत्थो, कतमो च अत्थो? ‘‘पाणातिपातो, आवुसो, अधम्मो; पाणातिपाता वेरमणी धम्मो; ये च पाणातिपातपच्चया अनेके पापका अकुसला धम्मा सम्भवन्ति, अयं अनत्थो; पाणातिपाता वेरमणिपच्चया च अनेके कुसला धम्मा भावनापारिपूरिं गच्छन्ति, अयं अत्थो.
‘‘अदिन्नादानं, आवुसो, अधम्मो; अदिन्नादाना वेरमणी धम्मो; ये च अदिन्नादानपच्चया अनेके ¶ पापका अकुसला धम्मा सम्भवन्ति ¶ , अयं अनत्थो; अदिन्नादाना वेरमणिपच्चया च अनेके कुसला धम्मा भावनापारिपूरिं गच्छन्ति, अयं अत्थो.
‘‘कामेसुमिच्छाचारो, आवुसो, अधम्मो; कामेसुमिच्छाचारा वेरमणी धम्मो; ये च कामेसुमिच्छाचारपच्चया अनेके पापका अकुसला धम्मा सम्भवन्ति, अयं अनत्थो; कामेसुमिच्छाचारा वेरमणिपच्चया च अनेके कुसला धम्मा भावनापारिपूरिं गच्छन्ति, अयं अत्थो.
‘‘मुसावादो, आवुसो, अधम्मो; मुसावादा वेरमणी धम्मो; ये च मुसावादपच्चया अनेके पापका अकुसला धम्मा सम्भवन्ति, अयं अनत्थो; मुसावादा वेरमणिपच्चया च अनेके कुसला धम्मा भावनापारिपूरिं गच्छन्ति, अयं अत्थो.
‘‘पिसुणा वाचा, आवुसो, अधम्मो; पिसुणाय वाचाय वेरमणी धम्मो; ये च पिसुणावाचापच्चया अनेके पापका अकुसला धम्मा सम्भवन्ति, अयं अनत्थो; पिसुणाय वाचाय वेरमणिपच्चया च अनेके कुसला धम्मा भावनापारिपूरिं गच्छन्ति, अयं अत्थो.
‘‘फरुसा ¶ वाचा, आवुसो, अधम्मो; फरुसाय वाचाय वेरमणी धम्मो; ये च फरुसावाचापच्चया अनेके पापका अकुसला धम्मा सम्भवन्ति, अयं अनत्थो; फरुसाय वाचाय वेरमणिपच्चया च अनेके कुसला धम्मा भावनापारिपूरिं गच्छन्ति, अयं अत्थो.
‘‘सम्फप्पलापो ¶ , आवुसो, अधम्मो; सम्फप्पलापा वेरमणी धम्मो; ये च सम्फप्पलापपच्चया अनेके पापका अकुसला धम्मा सम्भवन्ति, अयं अनत्थो; सम्फप्पलापा वेरमणिपच्चया च अनेके कुसला धम्मा भावनापारिपूरिं गच्छन्ति, अयं ¶ अत्थो.
‘‘अभिज्झा, आवुसो, अधम्मो; अनभिज्झा धम्मो; ये च अभिज्झापच्चया अनेके पापका अकुसला धम्मा सम्भवन्ति, अयं अनत्थो; अनभिज्झापच्चया च अनेके कुसला धम्मा भावनापारिपूरिं गच्छन्ति, अयं अत्थो.
‘‘ब्यापादो, आवुसो, अधम्मो; अब्यापादो धम्मो; ये च ब्यापादपच्चया अनेके पापका अकुसला धम्मा सम्भवन्ति, अयं अनत्थो; अब्यापादपच्चया च अनेके कुसला धम्मा भावनापारिपूरिं गच्छन्ति, अयं अत्थो.
‘‘मिच्छादिट्ठि, आवुसो, अधम्मो; सम्मादिट्ठि धम्मो; ये च मिच्छादिट्ठिपच्चया अनेके पापका अकुसला धम्मा सम्भवन्ति, अयं अनत्थो; सम्मादिट्ठिपच्चया च अनेके कुसला धम्मा भावनापारिपूरिं गच्छन्ति, अयं अत्थो.
‘‘‘यं खो नो, आवुसो, भगवा संखित्तेन उद्देसं उद्दिसित्वा वित्थारेन अत्थं ¶ अविभजित्वा उट्ठायासना विहारं पविट्ठो – अधम्मो च, भिक्खवे, वेदितब्बो…पे… तथा पटिपज्जितब्ब’न्ति. इमस्स खो अहं, आवुसो, भगवता संखित्तेन उद्देसस्स उद्दिट्ठस्स वित्थारेन अत्थं अविभत्तस्स एवं वित्थारेन अत्थं आजानामि. आकङ्खमाना च पन तुम्हे, आवुसो, भगवन्तंयेव उपसङ्कमित्वा एतमत्थं पटिपुच्छेय्याथ. यथा नो भगवा ब्याकरोति तथा नं धारेय्याथा’’ति.
‘‘एवमावुसो’’ति खो ते भिक्खू आयस्मतो महाकच्चानस्स भासितं अभिनन्दित्वा अनुमोदित्वा उट्ठायासना येन भगवा तेनुपसङ्कमिंसु ¶ ; उपसङ्कमित्वा भगवन्तं ¶ अभिवादेत्वा एकमन्तं निसीदिंसु. एकमन्तं निसिन्ना खो ते भिक्खू भगवन्तं एतदवोचुं –
‘‘यं खो नो, भन्ते, भगवा संखित्तेन उद्देसं उद्दिसित्वा वित्थारेन अत्थं अविभजित्वा उट्ठायासना ¶ विहारं पविट्ठो – ‘अधम्मो च, भिक्खवे, वेदितब्बो…पे… तथा पटिपज्जितब्ब’न्ति.
‘‘तेसं नो, भन्ते, अम्हाकं अचिरपक्कन्तस्स भगवतो एतदहोसि – ‘इदं खो नो, आवुसो, भगवा संखित्तेन उद्देसं उद्दिसित्वा वित्थारेन अत्थं अविभजित्वा उट्ठायासना विहारं पविट्ठो – ‘अधम्मो च, भिक्खवे, वेदितब्बो…पे… तथा पटिपज्जितब्ब’न्ति. को नु खो इमस्स भगवता संखित्तेन उद्देसस्स उद्दिट्ठस्स वित्थारेन अत्थं अविभत्तस्स वित्थारेन अत्थं विभजेय्या’ति?
‘‘तेसं नो, भन्ते, अम्हाकं एतदहोसि – ‘अयं खो आयस्मा महाकच्चानो सत्थु चेव संवण्णितो, सम्भावितो च विञ्ञूनं सब्रह्मचारीनं. पहोति चायस्मा महाकच्चानो इमस्स भगवता संखित्तेन उद्देसस्स उद्दिट्ठस्स ¶ वित्थारेन अत्थं अविभत्तस्स वित्थारेन अत्थं विभजितुं. यंनून मयं येनायस्मा महाकच्चानो तेनुपसङ्कमेय्याम; उपसङ्कमित्वा आयस्मन्तं महाकच्चानं एतमत्थं पटिपुच्छेय्याम. यथा नो आयस्मा महाकच्चानो ब्याकरिस्सति तथा नं धारेस्सामा’ति.
‘‘अथ खो मयं, भन्ते, येनायस्मा महाकच्चानो ¶ तेनुपसङ्कमिम्हा; उपसङ्कमित्वा आयस्मन्तं महाकच्चानं एतमत्थं अपुच्छिम्हा. तेसं नो, भन्ते, आयस्मता महाकच्चानेन इमेहि अक्खरेहि इमेहि पदेहि इमेहि ब्यञ्जनेहि अत्थो सुविभत्तो’’ति.
‘‘साधु साधु, भिक्खवे! पण्डितो, भिक्खवे, महाकच्चानो. महापञ्ञो, भिक्खवे, महाकच्चानो. मं चेपि तुम्हे, भिक्खवे, उपसङ्कमित्वा एतमत्थं पटिपुच्छेय्याथ, अहम्पि चेतं एवमेवं ब्याकरेय्यं यथा तं महाकच्चानेन ब्याकतं. एसो चेव तस्स अत्थो. एवञ्च नं धारेय्याथा’’ति. छट्ठं.
७. ततियअधम्मसुत्तं
१७३. ‘‘अधम्मो ¶ च, भिक्खवे, वेदितब्बो धम्मो च; अनत्थो च वेदितब्बो अत्थो च ¶ . अधम्मञ्च विदित्वा धम्मञ्च, अनत्थञ्च विदित्वा अत्थञ्च यथा धम्मो यथा अत्थो तथा पटिपज्जितब्बं.
‘‘कतमो च, भिक्खवे, अधम्मो, कतमो च धम्मो; कतमो च अनत्थो, कतमो च अत्थो? पाणातिपातो, भिक्खवे, अधम्मो; पाणातिपाता वेरमणी धम्मो; ये च पाणातिपातपच्चया अनेके पापका अकुसला धम्मा सम्भवन्ति, अयं अनत्थो; पाणातिपाता वेरमणिपच्चया च अनेके कुसला धम्मा भावनापारिपूरिं गच्छन्ति, अयं अत्थो.
‘‘अदिन्नादानं, भिक्खवे, अधम्मो; अदिन्नादाना वेरमणी धम्मो… कामेसुमिच्छाचारो, भिक्खवे ¶ , अधम्मो; कामेसुमिच्छाचारा वेरमणी धम्मो… मुसावादो, भिक्खवे, अधम्मो; मुसावादा वेरमणी धम्मो… पिसुणा वाचा, भिक्खवे, अधम्मो; पिसुणाय वाचाय वेरमणी धम्मो… फरुसा वाचा, भिक्खवे, अधम्मो; फरुसाय वाचाय वेरमणी धम्मो… सम्फप्पलापो, भिक्खवे ¶ , अधम्मो; सम्फप्पलापा वेरमणी धम्मो… अभिज्झा, भिक्खवे, अधम्मो; अनभिज्झा धम्मो… ब्यापादो, भिक्खवे, अधम्मो; अब्यापादो धम्मो….
‘‘मिच्छादिट्ठि, भिक्खवे, अधम्मो; सम्मादिट्ठि धम्मो; ये च मिच्छादिट्ठिपच्चया अनेके पापका अकुसला धम्मा सम्भवन्ति, अयं अनत्थो; सम्मादिट्ठिपच्चया च अनेके कुसला धम्मा भावनापारिपूरिं गच्छन्ति, अयं अत्थो.
‘‘‘अधम्मो च, भिक्खवे, वेदितब्बो धम्मो च; अनत्थो च वेदितब्बो अत्थो च. अधम्मञ्च विदित्वा धम्मञ्च, अनत्थञ्च विदित्वा अत्थञ्च यथा धम्मो यथा अत्थो तथा पटिपज्जितब्ब’न्ति, इति यं तं वुत्तं, इदमेतं पटिच्च वुत्त’’न्ति. सत्तमं.
८. कम्मनिदानसुत्तं
१७४. ‘‘पाणातिपातम्पाहं, भिक्खवे, तिविधं वदामि – लोभहेतुकम्पि, दोसहेतुकम्पि, मोहहेतुकम्पि.
‘‘अदिन्नादानम्पाहं ¶ ¶ , भिक्खवे, तिविधं वदामि – लोभहेतुकम्पि, दोसहेतुकम्पि, मोहहेतुकम्पि.
‘‘कामेसुमिच्छाचारम्पाहं, भिक्खवे, तिविधं वदामि – लोभहेतुकम्पि, दोसहेतुकम्पि, मोहहेतुकम्पि.
‘‘मुसावादम्पाहं, भिक्खवे, तिविधं वदामि – लोभहेतुकम्पि, दोसहेतुकम्पि, मोहहेतुकम्पि.
‘‘पिसुणवाचम्पाहं, भिक्खवे, तिविधं वदामि – लोभहेतुकम्पि, दोसहेतुकम्पि, मोहहेतुकम्पि.
‘‘फरुसवाचम्पाहं, भिक्खवे, तिविधं वदामि – लोभहेतुकम्पि, दोसहेतुकम्पि, मोहहेतुकम्पि.
‘‘सम्फप्पलापम्पाहं, भिक्खवे, तिविधं वदामि – लोभहेतुकम्पि, दोसहेतुकम्पि, मोहहेतुकम्पि.
‘‘अभिज्झम्पाहं ¶ , भिक्खवे, तिविधं वदामि – लोभहेतुकम्पि, दोसहेतुकम्पि, मोहहेतुकम्पि.
‘‘ब्यापादम्पाहं, भिक्खवे, तिविधं वदामि – लोभहेतुकम्पि, दोसहेतुकम्पि, मोहहेतुकम्पि.
‘‘मिच्छादिट्ठिम्पाहं, भिक्खवे ¶ , तिविधं वदामि – लोभहेतुकम्पि, दोसहेतुकम्पि, मोहहेतुकम्पि. इति खो, भिक्खवे, लोभो कम्मनिदानसम्भवो, दोसो कम्मनिदानसम्भवो, मोहो कम्मनिदानसम्भवो. लोभक्खया कम्मनिदानसङ्खयो, दोसक्खया कम्मनिदानसङ्खयो, मोहक्खया कम्मनिदानसङ्खयो’’ति. अट्ठमं.
९. परिक्कमनसुत्तं
१७५. ‘‘सपरिक्कमनो ¶ अयं, भिक्खवे, धम्मो, नायं धम्मो अपरिक्कमनो. कथञ्च, भिक्खवे, सपरिक्कमनो अयं धम्मो, नायं धम्मो अपरिक्कमनो? पाणातिपातिस्स, भिक्खवे, पाणातिपाता वेरमणी परिक्कमनं होति. अदिन्नादायिस्स, भिक्खवे, अदिन्नादाना वेरमणी परिक्कमनं होति. कामेसुमिच्छाचारिस्स, भिक्खवे, कामेसुमिच्छाचारा वेरमणी परिक्कमनं होति. मुसावादिस्स, भिक्खवे, मुसावादा वेरमणी परिक्कमनं होति. पिसुणवाचस्स ¶ , भिक्खवे, पिसुणाय वाचाय वेरमणी परिक्कमनं होति. फरुसवाचस्स, भिक्खवे, फरुसाय वाचाय वेरमणी परिक्कमनं होति. सम्फप्पलापिस्स, भिक्खवे, सम्फप्पलापा वेरमणी परिक्कमनं होति. अभिज्झालुस्स, भिक्खवे, अनभिज्झा परिक्कमनं होति. ब्यापन्नचित्तस्स [ब्यापादस्स (सी. पी. क.), ब्यापन्नस्स (स्या.)], भिक्खवे, अब्यापादो परिक्कमनं होति. मिच्छादिट्ठिस्स, भिक्खवे, सम्मादिट्ठि परिक्कमनं होति. एवं खो, भिक्खवे, सपरिक्कमनो अयं धम्मो, नायं धम्मो अपरिक्कमनो’’ति. नवमं.
१०. चुन्दसुत्तं
१७६. एवं मे सुतं – एकं ¶ समयं भगवा पावायं [चम्पायं (क. सी.) दी. नि. २.१८९ पस्सितब्बं] विहरति चुन्दस्स कम्मारपुत्तस्स अम्बवने. अथ खो चुन्दो कम्मारपुत्तो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं ¶ निसिन्नं खो चुन्दं कम्मारपुत्तं भगवा एतदवोच – ‘‘कस्स नो त्वं, चुन्द, सोचेय्यानि रोचेसी’’ति? ‘‘ब्राह्मणा, भन्ते, पच्छाभूमका कमण्डलुका सेवालमालिका [सेवालमालका (सी. स्या. पी.)] अग्गिपरिचारिका उदकोरोहका सोचेय्यानि पञ्ञपेन्ति; तेसाहं सोचेय्यानि रोचेमी’’ति.
‘‘यथा कथं पन, चुन्द, ब्राह्मणा पच्छाभूमका कमण्डलुका सेवालमालिका अग्गिपरिचारिका उदकोरोहका सोचेय्यानि पञ्ञपेन्ती’’ति? ‘‘इध, भन्ते, ब्राह्मणा पच्छाभूमका कमण्डलुका सेवालमालिका अग्गिपरिचारिका उदकोरोहका. ते सावकं [सावके (स्या. क.)] एवं समादपेन्ति – ‘एहि त्वं, अम्भो पुरिस, कालस्सेव [सकालस्सेव (स्या.)] उट्ठहन्तोव [उट्ठहन्तो (स्या.), वुट्ठहन्तोव (पी. क.)] सयनम्हा पथविं आमसेय्यासि; नो चे पथविं आमसेय्यासि, अल्लानि गोमयानि आमसेय्यासि; नो चे अल्लानि ¶ गोमयानि आमसेय्यासि, हरितानि तिणानि आमसेय्यासि; नो चे हरितानि तिणानि आमसेय्यासि, अग्गिं परिचरेय्यासि; नो चे अग्गिं परिचरेय्यासि, पञ्जलिको आदिच्चं नमस्सेय्यासि; नो चे पञ्जलिको आदिच्चं नमस्सेय्यासि, सायततियकं उदकं ओरोहेय्यासी’ति. एवं खो, भन्ते, ब्राह्मणा पच्छाभूमका ¶ कमण्डलुका सेवालमालिका अग्गिपरिचारिका उदकोरोहका सोचेय्यानि पञ्ञपेन्ति; तेसाहं सोचेय्यानि रोचेमी’’ति.
‘‘अञ्ञथा खो, चुन्द, ब्राह्मणा पच्छाभूमका कमण्डलुका सेवालमालिका अग्गिपरिचारिका उदकोरोहका सोचेय्यानि पञ्ञपेन्ति, अञ्ञथा च पन ¶ अरियस्स विनये सोचेय्यं होती’’ति. ‘‘यथा कथं पन, भन्ते, अरियस्स विनये सोचेय्यं होति? साधु मे, भन्ते, भगवा तथा धम्मं देसेतु यथा अरियस्स विनये सोचेय्यं होती’’ति.
‘‘तेन हि, चुन्द, सुणाहि, साधुकं मनसि ¶ करोहि; भासिस्सामी’’ति. ‘‘एवं, भन्ते’’ति खो चुन्दो कम्मारपुत्तो भगवतो पच्चस्सोसि. भगवा एतदवोच –
‘‘तिविधं खो, चुन्द, कायेन असोचेय्यं होति; चतुब्बिधं वाचाय असोचेय्यं होति; तिविधं मनसा असोचेय्यं होति.
‘‘कथञ्च, चुन्द, तिविधं कायेन असोचेय्यं होति? ‘‘इध, चुन्द, एकच्चो पाणातिपाती होति लुद्दो लोहितपाणि हतपहते निविट्ठो अदयापन्नो सब्बपाणभूतेसु [पाणभूतेसु (क.)].
‘‘अदिन्नादायी होति. यं तं परस्स परवित्तूपकरणं गामगतं वा अरञ्ञगतं वा तं अदिन्नं थेय्यसङ्खातं आदाता होति.
‘‘कामेसुमिच्छाचारी होति. या ता मातुरक्खिता पितुरक्खिता मातापितुरक्खिता [नत्थि सी. स्या. पी. पोत्थकेसु] भातुरक्खिता भगिनिरक्खिता ञातिरक्खिता गोत्तरक्खिता [नत्थि सी. स्या. पी. पोत्थकेसु] धम्मरक्खिता ससामिका सपरिदण्डा अन्तमसो मालागुळपरिक्खित्तापि, तथारूपासु चारित्तं आपज्जिता होति. एवं खो, चुन्द, तिविधं कायेन असोचेय्यं होति.
‘‘कथञ्च ¶ , चुन्द, चतुब्बिधं वाचाय असोचेय्यं होति? इध, चुन्द, एकच्चो मुसावादी होति. सभग्गतो वा परिसग्गतो वा ञातिमज्झगतो वा पूगमज्झगतो वा राजकुलमज्झगतो वा अभिनीतो सक्खिपुट्ठो – ‘एहम्भो ¶ पुरिस, यं जानासि तं वदेही’ति [सो अजानं वा अहं जानामीति, जानं वा अहं न जानामीति, अपस्सं वा अहं पस्सामीति, पस्सं वा अहं न पस्सामीति (पी. क.) एवमुपरिपि], सो अजानं वा आह ‘जानामी’ति, जानं वा आह ‘न जानामी’ति; अपस्सं वा आह ‘पस्सामी’ति, पस्सं वा आह ‘न पस्सामी’ति [सो अजानं वा अहं जानामीति, जानं वा अहं न जानामीति, अपस्सं वा अहं पस्सामीति, पस्सं वा अहं न पस्सामीति (पी. क.) एवमुपरिपि]. इति अत्तहेतु ¶ वा परहेतु वा आमिसकिञ्चिक्खहेतु वा सम्पजानमुसा भासिता होति.
‘‘पिसुणवाचो होति. इतो सुत्वा अमुत्र अक्खाता इमेसं भेदाय, अमुत्र वा सुत्वा इमेसं ¶ अक्खाता अमूसं भेदाय. इति समग्गानं वा भेत्ता [भेदाता (क.)], भिन्नानं वा अनुप्पदाता, वग्गारामो वग्गरतो वग्गनन्दी वग्गकरणिं वाचं भासिता होति.
‘‘फरुसवाचो होति. या सा वाचा अण्डका कक्कसा परकटुका पराभिसज्जनी कोधसामन्ता असमाधिसंवत्तनिका, तथारूपिं वाचं भासिता होति.
‘‘सम्फप्पलापी होति अकालवादी अभूतवादी अनत्थवादी अधम्मवादी अविनयवादी; अनिधानवतिं वाचं भासिता होति अकालेन अनपदेसं अपरियन्तवतिं अनत्थसंहितं. एवं खो, चुन्द, चतुब्बिधं वाचाय असोचेय्यं होति.
‘‘कथञ्च, चुन्द, तिविधं मनसा असोचेय्यं होति? इध, चुन्द, एकच्चो अभिज्झालु होति. यं तं परस्स परवित्तूपकरणं तं अभिज्झाता [अभिज्झिता (क.) म. नि. १.४४० पस्सितब्बं] होति – ‘अहो वत यं परस्स तं ममस्सा’ति.
‘‘ब्यापन्नचित्तो होति पदुट्ठमनसङ्कप्पो – ‘इमे सत्ता हञ्ञन्तु वा बज्झन्तु वा उच्छिज्जन्तु वा विनस्सन्तु वा मा वा अहेसु’न्ति [मा वा अहेसुं इति वा ति (सी. पी. क.)].
‘‘मिच्छादिट्ठिको होति विपरीतदस्सनो – ‘नत्थि दिन्नं, नत्थि यिट्ठं, नत्थि हुतं, नत्थि सुकटदुक्कटानं [नत्थेत्थ पाठभेदो] कम्मानं फलं विपाको, नत्थि अयं लोको, नत्थि परो लोको, नत्थि माता, नत्थि पिता, नत्थि सत्ता ओपपातिका, नत्थि लोके समणब्राह्मणा सम्मग्गता सम्मापटिपन्ना ये ¶ इमञ्च लोकं परञ्च लोकं सयं अभिञ्ञा सच्छिकत्वा पवेदेन्ती’ति. एवं खो, चुन्द, मनसा तिविधं असोचेय्यं होति.
‘‘इमे ¶ ¶ खो, चुन्द, दस अकुसलकम्मपथा [अकुसला कम्मपथा (?)]. इमेहि खो, चुन्द, दसहि अकुसलेहि कम्मपथेहि समन्नागतो कालस्सेव उट्ठहन्तोव ¶ सयनम्हा पथविं चेपि आमसति, असुचियेव होति; नो चेपि पथविं आमसति, असुचियेव होति.
‘‘अल्लानि चेपि गोमयानि आमसति, असुचियेव होति; नो चेपि अल्लानि गोमयानि आमसति, असुचियेव होति.
‘‘हरितानि चेपि तिणानि आमसति, असुचियेव होति; नो चेपि हरितानि तिणानि आमसति, असुचियेव होति.
‘‘अग्गिं चेपि परिचरति, असुचियेव होति, नो चेपि अग्गिं परिचरति, असुचियेव होति.
‘‘पञ्जलिको चेपि आदिच्चं नमस्सति, असुचियेव होति; नो चेपि पञ्जलिको आदिच्चं नमस्सति, असुचियेव होति.
‘‘सायततियकं चेपि उदकं ओरोहति, असुचियेव होति; नो चेपि सायततियकं उदकं ओरोहति, असुचियेव होति. तं किस्स हेतु? इमे, चुन्द, दस अकुसलकम्मपथा असुचीयेव [असुचिच्चेव (स्या.)] होन्ति असुचिकरणा च.
‘‘इमेसं पन, चुन्द, दसन्नं अकुसलानं कम्मपथानं समन्नागमनहेतु निरयो पञ्ञायति, तिरच्छानयोनि पञ्ञायति, पेत्तिविसयो पञ्ञायति, या वा [या च (क.)] पनञ्ञापि काचि दुग्गतियो [दुग्गति होति (स्या. क.)].
‘‘तिविधं खो, चुन्द, कायेन सोचेय्यं होति; चतुब्बिधं वाचाय सोचेय्यं होति; तिविधं मनसा सोचेय्यं होति.
‘‘कथं ¶ , चुन्द, तिविधं कायेन सोचेय्यं होति? इध, चुन्द, एकच्चो पाणातिपातं पहाय पाणातिपाता पटिविरतो होति निहितदण्डो निहितसत्थो, लज्जी दयापन्नो, सब्बपाणभूतहितानुकम्पी विहरति.
‘‘अदिन्नादानं ¶ पहाय, अदिन्नादाना पटिविरतो होति. यं तं परस्स परवित्तूपकरणं गामगतं वा अरञ्ञगतं वा, न तं अदिन्नं [तं नादिन्नं (क. सी., म. नि. १.४४१)] थेय्यसङ्खातं आदाता होति.
‘‘कामेसुमिच्छाचारं पहाय, कामेसुमिच्छाचारा पटिविरतो ¶ होति या ता मातुरक्खिता पितुरक्खिता मातापितुरक्खिता भातुरक्खिता भगिनिरक्खिता ञातिरक्खिता गोत्तरक्खिता धम्मरक्खिता ससामिका सपरिदण्डा अन्तमसो ¶ मालागुळपरिक्खित्तापि, तथारूपासु न चारित्तं आपज्जिता होति. एवं खो, चुन्द, तिविधं कायेन सोचेय्यं होति.
‘‘कथञ्च, चुन्द, चतुब्बिधं वाचाय सोचेय्यं होति? इध, चुन्द, एकच्चो मुसावादं पहाय मुसावादा पटिविरतो होति. सभग्गतो वा परिसग्गतो वा ञातिमज्झगतो वा पूगमज्झगतो वा राजकुलमज्झगतो वा अभिनीतो सक्खिपुट्ठो – ‘एहम्भो पुरिस, यं जानासि तं वदेही’ति, सो अजानं वा आह ‘न जानामी’ति, जानं वा आह ‘जानामी’ति, अपस्सं वा आह ‘न पस्सामी’ति, पस्सं वा आह ‘पस्सामी’ति. इति अत्तहेतु वा परहेतु वा आमिसकिञ्चिक्खहेतु वा न सम्पजानमुसा भासिता होति.
‘‘पिसुणं वाचं पहाय, पिसुणाय वाचाय पटिविरतो होति – न इतो सुत्वा अमुत्र अक्खाता इमेसं भेदाय, न अमुत्र वा सुत्वा इमेसं अक्खाता अमूसं भेदाय. इति भिन्नानं वा सन्धाता सहितानं वा अनुप्पदाता समग्गारामो समग्गरतो समग्गनन्दी समग्गकरणिं वाचं भासिता होति.
‘‘फरुसं वाचं पहाय, फरुसाय वाचाय पटिविरतो होति. या सा वाचा नेला कण्णसुखा पेमनीया हदयङ्गमा पोरी बहुजनकन्ता बहुजनमनापा, तथारूपिं वाचं भासिता होति.
‘‘सम्फप्पलापं ¶ पहाय, सम्फप्पलापा पटिविरतो होति कालवादी भूतवादी अत्थवादी धम्मवादी विनयवादी; निधानवतिं वाचं भासिता होति कालेन सापदेसं परियन्तवतिं अत्थसंहितं. एवं खो, चुन्द ¶ , चतुब्बिधं वाचाय सोचेय्यं होति.
‘‘कथञ्च ¶ , चुन्द, तिविधं मनसा सोचेय्यं होति? इध, चुन्द, एकच्चो अनभिज्झालु होति. यं तं परस्स परवित्तूपकरणं तं अनभिज्झिता होति – ‘अहो वत यं परस्स तं ममस्सा’ति.
‘‘अब्यापन्नचित्तो होति अप्पदुट्ठमनसङ्कप्पो – ‘इमे सत्ता अवेरा होन्तु [इदं पदं सी. स्या. पी. पोत्थकेसु नत्थि, तथा म. नि. १.४४१] अब्यापज्जा, अनीघा सुखी अत्तानं परिहरन्तू’ति.
‘‘सम्मादिट्ठिको होति ¶ अविपरीतदस्सनो – ‘अत्थि दिन्नं, अत्थि यिट्ठं, अत्थि हुतं, अत्थि सुकटदुक्कटानं कम्मानं फलं विपाको, अत्थि अयं लोको, अत्थि परो लोको, अत्थि माता, अत्थि पिता, अत्थि सत्ता ओपपातिका, अत्थि लोके समणब्राह्मणा सम्मग्गता सम्मापटिपन्ना ये इमञ्च लोकं परञ्च लोकं सयं अभिञ्ञा सच्छिकत्वा पवेदेन्ती’ति. एवं खो, चुन्द, तिविधं मनसा सोचेय्यं होति.
‘‘इमे खो, चुन्द, दस कुसलकम्मपथा. इमेहि खो, चुन्द, दसहि कुसलेहि कम्मपथेहि समन्नागतो कालस्सेव उट्ठहन्तोव सयनम्हा पथविं चेपि आमसति, सुचियेव होति; नो चेपि पथविं आमसति, सुचियेव होति.
‘‘अल्लानि चेपि गोमयानि आमसति, सुचियेव होति; नो चेपि अल्लानि गोमयानि आमसति, सुचियेव होति.
‘‘हरितानि चेपि तिणानि आमसति, सुचियेव होति; नो चेपि हरितानि तिणानि आमसति, सुचियेव होति.
‘‘अग्गिं ¶ चेपि परिचरति, सुचियेव होति; नो चेपि अग्गिं परिचरति, सुचियेव होति.
‘‘पञ्जलिको चेपि आदिच्चं नमस्सति, सुचियेव होति; नो चेपि पञ्जलिको आदिच्चं नमस्सति ¶ , सुचियेव होति.
‘‘सायततियकं चेपि उदकं ओरोहति, सुचियेव होति; नो चेपि सायततियकं उदकं ओरोहति, सुचियेव होति. तं किस्स हेतु? इमे, चुन्द, दस कुसलकम्मपथा सुचीयेव होन्ति सुचिकरणा च.
‘‘इमेसं ¶ पन, चुन्द, दसन्नं कुसलानं कम्मपथानं समन्नागमनहेतु देवा पञ्ञायन्ति, मनुस्सा पञ्ञायन्ति, या वा पनञ्ञापि काचि सुगतियो’’ति [सुगति होतीति (स्या.), सुगति होति (क.)].
एवं वुत्ते चुन्दो कम्मारपुत्तो भगवन्तं एतदवोच – ‘‘अभिक्कन्तं, भन्ते…पे… उपासकं मं, भन्ते, भगवा धारेतु अज्जतग्गे पाणुपेतं सरणं गत’’न्ति. दसमं.
११. जाणुस्सोणिसुत्तं
१७७. अथ ¶ खो जाणुस्सोणि ब्राह्मणो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवता सद्धिं सम्मोदि. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो जाणुस्सोणि ब्राह्मणो भगवन्तं एतदवोच –
‘‘मयमस्सु, भो गोतम, ब्राह्मणा नाम. दानानि देम, सद्धानि करोम – ‘इदं दानं पेतानं ञातिसालोहितानं उपकप्पतु, इदं दानं पेता ञातिसालोहिता परिभुञ्जन्तू’ति. कच्चि तं, भो गोतम, दानं पेतानं ञातिसालोहितानं उपकप्पति; कच्चि ते पेता ञातिसालोहिता तं दानं परिभुञ्जन्ती’’ति? ‘‘ठाने खो, ब्राह्मण, उपकप्पति, नो अट्ठाने’’ति.
‘‘कतमं ¶ पन, भो [कतमञ्च पन भो (सी. पी.) कतमं (स्या.)] गोतम, ठानं, कतमं अट्ठान’’न्ति? ‘‘इध, ब्राह्मण, एकच्चो पाणातिपाती होति, अदिन्नादायी होति, कामेसुमिच्छाचारी होति, मुसावादी होति, पिसुणवाचो होति, फरुसवाचो होति, सम्फप्पलापी होति, अभिज्झालु होति, ब्यापन्नचित्तो होति, मिच्छादिट्ठिको ¶ होति. सो कायस्स भेदा परं मरणा निरयं उपपज्जति. यो नेरयिकानं सत्तानं आहारो, तेन सो तत्थ यापेति, तेन सो तत्थ तिट्ठति. इदम्पि [इदं (स्या.)] खो, ब्राह्मण, अट्ठानं यत्थ ठितस्स तं दानं न उपकप्पति.
‘‘इध पन, ब्राह्मण, एकच्चो पाणातिपाती…पे… मिच्छादिट्ठिको होति. सो कायस्स भेदा परं मरणा तिरच्छानयोनिं उपपज्जति. यो तिरच्छानयोनिकानं सत्तानं आहारो, तेन सो तत्थ यापेति, तेन ¶ सो तत्थ तिट्ठति. इदम्पि खो, ब्राह्मण, अट्ठानं यत्थ ठितस्स तं दानं न उपकप्पति.
‘‘इध पन, ब्राह्मण, एकच्चो पाणातिपाता पटिविरतो होति, अदिन्नादाना पटिविरतो होति, कामेसुमिच्छाचारा पटिविरतो होति, मुसावादा पटिविरतो होति, पिसुणाय वाचाय ¶ पटिविरतो होति, फरुसाय वाचाय पटिविरतो होति, सम्फप्पलापा पटिविरतो होति, अनभिज्झालु होति, अब्यापन्नचित्तो होति, सम्मादिट्ठिको होति. सो कायस्स भेदा परं मरणा मनुस्सानं सहब्यतं उपपज्जति. यो मनुस्सानं आहारो, तेन सो तत्थ यापेति, तेन सो तत्थ तिट्ठति. इदम्पि खो, ब्राह्मण, अट्ठानं यत्थ ठितस्स तं दानं न उपकप्पति.
‘‘इध पन, ब्राह्मण, एकच्चो पाणातिपाता पटिविरतो होति…पे… सम्मादिट्ठिको होति. सो कायस्स भेदा परं मरणा देवानं सहब्यतं उपपज्जति. यो देवानं आहारो, तेन सो तत्थ यापेति, तेन सो तत्थ तिट्ठति. इदम्पि, ब्राह्मण, अट्ठानं यत्थ ठितस्स ¶ तं दानं उपकप्पति.
‘‘इध पन, ब्राह्मण, एकच्चो पाणातिपाती होति…पे… मिच्छादिट्ठिको होति. सो कायस्स भेदा परं मरणा पेत्तिविसयं उपपज्जति. यो पेत्तिवेसयिकानं सत्तानं आहारो, तेन सो तत्थ यापेति, तेन सो तत्थ तिट्ठति, यं वा पनस्स इतो अनुप्पवेच्छन्ति मित्तामच्चा ¶ वा ञातिसालोहिता वा [मित्ता वा अमच्चा वा ञाती वा सालोहिता वा (सी. पी.)], तेन सो तत्थ यापेति, तेन सो तत्थ तिट्ठति. इदं खो, ब्राह्मण, ठानं यत्थ ठितस्स तं दानं उपकप्पती’’ति.
‘‘सचे पन, भो गोतम, सो पेतो ञातिसालोहितो तं ठानं अनुपपन्नो होति, को तं दानं परिभुञ्जती’’ति? ‘‘अञ्ञेपिस्स, ब्राह्मण, पेता ञातिसालोहिता तं ठानं उपपन्ना होन्ति, ते तं दानं परिभुञ्जन्ती’’ति.
‘‘सचे पन, भो गोतम, सो चेव पेतो ञातिसालोहितो तं ठानं अनुपपन्नो होति अञ्ञेपिस्स ञातिसालोहिता पेता तं ¶ ठानं अनुपपन्ना होन्ति, को तं दानं परिभुञ्जती’’ति? ‘‘अट्ठानं खो एतं, ब्राह्मण, अनवकासो यं तं ठानं विवित्तं अस्स इमिना दीघेन अद्धुना यदिदं पेतेहि ¶ ञातिसालोहितेहि. अपि च, ब्राह्मण, दायकोपि अनिप्फलो’’ति.
‘‘अट्ठानेपि भवं गोतमो परिकप्पं वदती’’ति? ‘‘अट्ठानेपि खो अहं, ब्राह्मण, परिकप्पं वदामि. इध, ब्राह्मण, एकच्चो पाणातिपाती होति, अदिन्नादायी होति, कामेसुमिच्छाचारी होति, मुसावादी होति, पिसुणवाचो होति, फरुसवाचो होति, सम्फप्पलापी होति, अभिज्झालु होति, ब्यापन्नचित्तो होति, मिच्छादिट्ठिको होति; सो दाता होति समणस्स वा ब्राह्मणस्स वा अन्नं पानं वत्थं ¶ यानं मालागन्धविलेपनं सेय्यावसथपदीपेय्यं. सो कायस्स भेदा परं मरणा हत्थीनं सहब्यतं उपपज्जति. सो तत्थ लाभी होति अन्नस्स पानस्स मालानानालङ्कारस्स [मालागन्धविलेपनस्स नानालङ्कारस्स (क.)].
‘‘यं खो, ब्राह्मण, इध पाणातिपाती अदिन्नादायी कामेसुमिच्छाचारी मुसावादी पिसुणवाचो फरुसवाचो सम्फप्पलापी अभिज्झालु ब्यापन्नचित्तो मिच्छादिट्ठिको, तेन सो कायस्स भेदा परं मरणा हत्थीनं सहब्यतं उपपज्जति. यञ्च खो सो दाता होति समणस्स वा ब्राह्मणस्स वा अन्नं पानं वत्थं यानं मालागन्धविलेपनं सेय्यावसथपदीपेय्यं, तेन सो तत्थ लाभी होति अन्नस्स पानस्स मालानानालङ्कारस्स.
‘‘इध पन, ब्राह्मण, एकच्चो पाणातिपाती होति…पे… मिच्छादिट्ठिको होति. सो दाता ¶ होति समणस्स वा ब्राह्मणस्स वा अन्नं पानं वत्थं यानं मालागन्धविलेपनं सेय्यावसथपदीपेय्यं. सो कायस्स भेदा परं मरणा अस्सानं सहब्यतं उपपज्जति…पे… गुन्नं सहब्यतं उपपज्जति…पे… कुक्कुरानं सहब्यतं उपपज्जति [‘‘कुक्कुरानं सहब्यतं उपपज्जती’’ति अयं वारो केसुचि सीहळपोत्थकेसु न दिस्सतीति इङ्गलिसपोत्थके अधोलिपि. तं दसवारगणनाय समेति]. सो तत्थ लाभी होति अन्नस्स पानस्स मालानानालङ्कारस्स.
‘‘यं ¶ खो, ब्राह्मण, इध पाणातिपाती…पे. ¶ … मिच्छादिट्ठिको, तेन सो कायस्स भेदा परं मरणा कुक्कुरानं सहब्यतं उपपज्जति. यञ्च खो ¶ सो दाता होति समणस्स वा ब्राह्मणस्स वा अन्नं पानं वत्थं यानं मालागन्धविलेपनं सेय्यावसथपदीपेय्यं, तेन सो तत्थ लाभी होति अन्नस्स पानस्स मालानानालङ्कारस्स.
‘‘इध पन, ब्राह्मण, एकच्चो पाणातिपाता पटिविरतो होति…पे… सम्मादिट्ठिको होति. सो दाता होति समणस्स वा ब्राह्मणस्स वा अन्नं पानं वत्थं यानं मालागन्धविलेपनं सेय्यावसथपदीपेय्यं. सो कायस्स भेदा परं मरणा मनुस्सानं सहब्यतं उपपज्जति. सो तत्थ लाभी होति मानुसकानं पञ्चन्नं कामगुणानं.
‘‘यं खो, ब्राह्मण, इध पाणातिपाता पटिविरतो होति…पे… सम्मादिट्ठिको, तेन सो कायस्स भेदा परं मरणा मनुस्सानं सहब्यतं उपपज्जति. यञ्च खो सो दाता होति समणस्स वा ब्राह्मणस्स वा अन्नं पानं वत्थं यानं मालागन्धविलेपनं सेय्यावसथपदीपेय्यं, तेन सो तत्थ लाभी होति मानुसकानं पञ्चन्नं कामगुणानं.
‘‘इध पन, ब्राह्मण ¶ , एकच्चो पाणातिपाता पटिविरतो होति…पे… सम्मादिट्ठिको होति. सो दाता होति समणस्स वा ब्राह्मणस्स वा अन्नं पानं वत्थं यानं मालागन्धविलेपनं सेय्यावसथपदीपेय्यं. सो कायस्स भेदा परं मरणा देवानं सहब्यतं उपपज्जति. सो तत्थ लाभी ¶ होति दिब्बानं पञ्चन्नं कामगुणानं.
‘‘यं खो, ब्राह्मण, इध पाणातिपाता पटिविरतो होति…पे… सम्मादिट्ठिको, तेन सो कायस्स भेदा परं मरणा देवानं सहब्यतं उपपज्जति. यञ्च खो सो दाता होति समणस्स वा ब्राह्मणस्स वा अन्नं पानं वत्थं यानं मालागन्धविलेपनं सेय्यावसथपदीपेय्यं, तेन ¶ सो तत्थ लाभी होति दिब्बानं पञ्चन्नं कामगुणानं. अपि च, ब्राह्मण, दायकोपि अनिप्फलो’’ति.
‘‘अच्छरियं, भो गोतम, अब्भुतं, भो गोतम! यावञ्चिदं, भो गोतम, अलमेव दानानि दातुं, अलं सद्धानि कातुं, यत्र हि नाम दायकोपि ¶ अनिप्फलो’’ति. ‘‘एवमेतं, ब्राह्मण [एवमेतं ब्राह्मण एवमेतं ब्राह्मण (सी. स्या.)], दायकोपि हि, ब्राह्मण, अनिप्फलो’’ति.
‘‘अभिक्कन्तं, भो गोतम, अभिक्कन्तं, भो गोतम…पे… उपासकं मं भवं गोतमो धारेतु अज्जतग्गे पाणुपेतं सरणं गत’’न्ति. एकादसमं.
जाणुस्सोणिवग्गो [यमकवग्गो (क.)] दुतियो.