📜

(१८) ३. साधुवग्गो

१. साधुसुत्तं

१७८. [अ. नि. १०.१३४] ‘‘साधुञ्च वो, भिक्खवे, देसेस्सामि असाधुञ्च. तं सुणाथ, साधुकं मनसि करोथ; भासिस्सामी’’ति. ‘‘एवं, भन्ते’’ति खो ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच –

‘‘कतमञ्च, भिक्खवे, असाधु? पाणातिपातो, अदिन्नादानं, कामेसुमिच्छाचारो, मुसावादो, पिसुणा वाचा, फरुसा वाचा, सम्फप्पलापो, अभिज्झा, ब्यापादो, मिच्छादिट्ठि – इदं वुच्चति, भिक्खवे, असाधु.

‘‘कतमञ्च, भिक्खवे, साधु? पाणातिपाता वेरमणी, अदिन्नादाना वेरमणी, कामेसुमिच्छाचारा वेरमणी, मुसावादा वेरमणी, पिसुणाय वाचाय वेरमणी, फरुसाय वाचाय वेरमणी, सम्फप्पलापा वेरमणी, अनभिज्झा, अब्यापादो, सम्मादिट्ठि – इदं वुच्चति, भिक्खवे, साधू’’ति. पठमं.

२. अरियधम्मसुत्तं

१७९. ‘‘अरियधम्मञ्च वो, भिक्खवे, देसेस्सामि अनरियधम्मञ्च. तं सुणाथ…पे… कतमो च, भिक्खवे, अनरियो धम्मो? पाणातिपातो…पे… मिच्छादिट्ठि – अयं वुच्चति, भिक्खवे, अनरियो धम्मो.

‘‘कतमो च, भिक्खवे, अरियो धम्मो? पाणातिपाता वेरमणी…पे… सम्मादिट्ठि – अयं वुच्चति, भिक्खवे, अरियो धम्मो’’ति. दुतियं.

३. कुसलसुत्तं

१८०. ‘‘कुसलञ्च वो, भिक्खवे, देसेस्सामि अकुसलञ्च. तं सुणाथ…पे… कतमञ्च, भिक्खवे, अकुसलं? पाणातिपातो…पे… मिच्छादिट्ठि – इदं वुच्चति, भिक्खवे, अकुसलं.

‘‘कतमञ्च , भिक्खवे, कुसलं? पाणातिपाता वेरमणी…पे… सम्मादिट्ठि – इदं वुच्चति, भिक्खवे, कुसल’’न्ति. ततियं.

४. अत्थसुत्तं

१८१. ‘‘अत्थञ्च वो, भिक्खवे, देसेस्सामि अनत्थञ्च. तं सुणाथ…पे… कतमो च, भिक्खवे, अनत्थो? पाणातिपातो…पे… मिच्छादिट्ठि – अयं वुच्चति, भिक्खवे, अनत्थो.

‘‘कतमो च, भिक्खवे, अत्थो? पाणातिपाता वेरमणी…पे… सम्मादिट्ठि – अयं वुच्चति, भिक्खवे, अत्थो’’ति. चतुत्थं.

५. धम्मसुत्तं

१८२. ‘‘धम्मञ्च वो, भिक्खवे, देसेस्सामि अधम्मञ्च. तं सुणाथ…पे… कतमो च, भिक्खवे, अधम्मो? पाणातिपातो…पे… मिच्छादिट्ठि – अयं वुच्चति, भिक्खवे, अधम्मो.

‘‘कतमो च, भिक्खवे, धम्मो? पाणातिपाता वेरमणी…पे… सम्मादिट्ठि – अयं वुच्चति, भिक्खवे, धम्मो’’ति. पञ्चमं.

६. आसवसुत्तं

१८३. ‘‘सासवञ्च वो, भिक्खवे, धम्मं देसेस्सामि अनासवञ्च. तं सुणाथ…पे… कतमो च, भिक्खवे, सासवो धम्मो? पाणातिपातो…पे… मिच्छादिट्ठि – अयं वुच्चति, भिक्खवे, सासवो धम्मो.

‘‘कतमो च, भिक्खवे, अनासवो धम्मो? पाणातिपाता वेरमणी…पे… सम्मादिट्ठि – अयं वुच्चति, भिक्खवे, अनासवो धम्मो’’ति. छट्ठं.

७. वज्जसुत्तं

१८४. ‘‘सावज्जञ्च वो, भिक्खवे, धम्मं देसेस्सामि अनवज्जञ्च. तं सुणाथ…पे… कतमो च, भिक्खवे, सावज्जो धम्मो? पाणातिपातो…पे… मिच्छादिट्ठि – अयं वुच्चति, भिक्खवे, सावज्जो धम्मो.

‘‘कतमो च, भिक्खवे, अनवज्जो धम्मो? पाणातिपाता वेरमणी…पे… सम्मादिट्ठि – अयं वुच्चति, भिक्खवे, अनवज्जो धम्मो’’ति. सत्तमं.

८. तपनीयसुत्तं

१८५. ‘‘तपनीयञ्च वो, भिक्खवे, धम्मं देसेस्सामि अतपनीयञ्च. तं सुणाथ…पे… कतमो च, भिक्खवे, तपनीयो धम्मो? पाणातिपातो…पे… मिच्छादिट्ठि – अयं वुच्चति, भिक्खवे, तपनीयो धम्मो.

‘‘कतमो च, भिक्खवे, अतपनीयो धम्मो? पाणातिपाता वेरमणी…पे… सम्मादिट्ठि – अयं वुच्चति, भिक्खवे, अतपनीयो धम्मो’’ति. अट्ठमं.

९. आचयगामिसुत्तं

१८६. ‘‘आचयगामिञ्च वो, भिक्खवे, धम्मं देसेस्सामि अपचयगामिञ्च. तं सुणाथ…पे… कतमो च, भिक्खवे, आचयगामी धम्मो? पाणातिपातो…पे… मिच्छादिट्ठि – अयं वुच्चति, भिक्खवे, आचयगामी धम्मो.

‘‘कतमो च, भिक्खवे, अपचयगामी धम्मो? पाणातिपाता वेरमणी…पे… सम्मादिट्ठि – अयं वुच्चति, भिक्खवे, अपचयगामी धम्मो’’ति. नवमं.

१०. दुक्खुद्रयसुत्तं

१८७. ‘‘दुक्खुद्रयञ्च वो, भिक्खवे, धम्मं देसेस्सामि सुखुद्रयञ्च. तं सुणाथ…पे… कतमो च, भिक्खवे, दुक्खुद्रयो धम्मो? पाणातिपातो…पे… मिच्छादिट्ठि – अयं वुच्चति, भिक्खवे, दुक्खुद्रयो धम्मो.

‘‘कतमो च, भिक्खवे, सुखुद्रयो धम्मो? पाणातिपाता वेरमणी…पे… सम्मादिट्ठि – अयं वुच्चति, भिक्खवे, सुखुद्रयो धम्मो’’ति. दसमं.

११. विपाकसुत्तं

१८८. ‘‘दुक्खविपाकञ्च वो, भिक्खवे, धम्मं देसेस्सामि सुखविपाकञ्च. तं सुणाथ…पे… कतमो च, भिक्खवे, दुक्खविपाको धम्मो? पाणातिपातो…पे… मिच्छादिट्ठि – अयं वुच्चति, भिक्खवे, दुक्खविपाको धम्मो.

‘‘कतमो च, भिक्खवे, सुखविपाको धम्मो? पाणातिपाता वेरमणी…पे… सम्मादिट्ठि – अयं वुच्चति, भिक्खवे, सुखविपाको धम्मो’’ति. एकादसमं.

साधुवग्गो ततियो.