📜
(१८) ३. साधुवग्गो
१. साधुसुत्तं
१७८. [अ. नि. १०.१३४] ‘‘साधुञ्च ¶ वो, भिक्खवे, देसेस्सामि असाधुञ्च. तं सुणाथ, साधुकं ¶ मनसि करोथ; भासिस्सामी’’ति. ‘‘एवं, भन्ते’’ति ¶ खो ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच –
‘‘कतमञ्च, भिक्खवे, असाधु? पाणातिपातो, अदिन्नादानं, कामेसुमिच्छाचारो, मुसावादो, पिसुणा वाचा, फरुसा वाचा, सम्फप्पलापो, अभिज्झा, ब्यापादो, मिच्छादिट्ठि – इदं वुच्चति, भिक्खवे, असाधु.
‘‘कतमञ्च, भिक्खवे, साधु? पाणातिपाता वेरमणी, अदिन्नादाना वेरमणी, कामेसुमिच्छाचारा वेरमणी, मुसावादा वेरमणी, पिसुणाय वाचाय वेरमणी, फरुसाय वाचाय वेरमणी, सम्फप्पलापा वेरमणी, अनभिज्झा, अब्यापादो, सम्मादिट्ठि – इदं वुच्चति, भिक्खवे, साधू’’ति. पठमं.
२. अरियधम्मसुत्तं
१७९. ‘‘अरियधम्मञ्च वो, भिक्खवे, देसेस्सामि अनरियधम्मञ्च. तं सुणाथ…पे… कतमो च, भिक्खवे, अनरियो धम्मो? पाणातिपातो…पे… मिच्छादिट्ठि – अयं वुच्चति, भिक्खवे, अनरियो धम्मो.
‘‘कतमो च, भिक्खवे, अरियो धम्मो? पाणातिपाता वेरमणी…पे… सम्मादिट्ठि – अयं वुच्चति, भिक्खवे, अरियो धम्मो’’ति. दुतियं.
३. कुसलसुत्तं
१८०. ‘‘कुसलञ्च ¶ ¶ वो, भिक्खवे, देसेस्सामि अकुसलञ्च. तं सुणाथ…पे… कतमञ्च, भिक्खवे, अकुसलं? पाणातिपातो…पे… मिच्छादिट्ठि – इदं वुच्चति, भिक्खवे, अकुसलं.
‘‘कतमञ्च ¶ ¶ , भिक्खवे, कुसलं? पाणातिपाता वेरमणी…पे… सम्मादिट्ठि – इदं वुच्चति, भिक्खवे, कुसल’’न्ति. ततियं.
४. अत्थसुत्तं
१८१. ‘‘अत्थञ्च वो, भिक्खवे, देसेस्सामि अनत्थञ्च. तं सुणाथ…पे… कतमो च, भिक्खवे, अनत्थो? पाणातिपातो…पे… मिच्छादिट्ठि – अयं वुच्चति, भिक्खवे, अनत्थो.
‘‘कतमो च, भिक्खवे, अत्थो? पाणातिपाता वेरमणी…पे… सम्मादिट्ठि – अयं वुच्चति, भिक्खवे, अत्थो’’ति. चतुत्थं.
५. धम्मसुत्तं
१८२. ‘‘धम्मञ्च वो, भिक्खवे, देसेस्सामि अधम्मञ्च. तं सुणाथ…पे… कतमो च, भिक्खवे, अधम्मो? पाणातिपातो…पे… मिच्छादिट्ठि – अयं वुच्चति, भिक्खवे, अधम्मो.
‘‘कतमो च, भिक्खवे, धम्मो? पाणातिपाता वेरमणी…पे… सम्मादिट्ठि – अयं वुच्चति, भिक्खवे, धम्मो’’ति. पञ्चमं.
६. आसवसुत्तं
१८३. ‘‘सासवञ्च ¶ वो, भिक्खवे, धम्मं देसेस्सामि अनासवञ्च. तं सुणाथ…पे… कतमो च, भिक्खवे, सासवो धम्मो? पाणातिपातो…पे… मिच्छादिट्ठि – अयं वुच्चति, भिक्खवे, सासवो धम्मो.
‘‘कतमो ¶ च, भिक्खवे, अनासवो धम्मो? पाणातिपाता वेरमणी…पे… सम्मादिट्ठि – अयं वुच्चति, भिक्खवे, अनासवो ¶ धम्मो’’ति. छट्ठं.
७. वज्जसुत्तं
१८४. ‘‘सावज्जञ्च ¶ वो, भिक्खवे, धम्मं देसेस्सामि अनवज्जञ्च. तं सुणाथ…पे… कतमो च, भिक्खवे, सावज्जो धम्मो? पाणातिपातो…पे… मिच्छादिट्ठि – अयं वुच्चति, भिक्खवे, सावज्जो धम्मो.
‘‘कतमो च, भिक्खवे, अनवज्जो धम्मो? पाणातिपाता वेरमणी…पे… सम्मादिट्ठि – अयं वुच्चति, भिक्खवे, अनवज्जो धम्मो’’ति. सत्तमं.
८. तपनीयसुत्तं
१८५. ‘‘तपनीयञ्च वो, भिक्खवे, धम्मं देसेस्सामि अतपनीयञ्च. तं सुणाथ…पे… कतमो च, भिक्खवे, तपनीयो धम्मो? पाणातिपातो…पे… मिच्छादिट्ठि – अयं वुच्चति, भिक्खवे, तपनीयो धम्मो.
‘‘कतमो च, भिक्खवे, अतपनीयो धम्मो? पाणातिपाता वेरमणी…पे… सम्मादिट्ठि – अयं वुच्चति, भिक्खवे, अतपनीयो धम्मो’’ति. अट्ठमं.
९. आचयगामिसुत्तं
१८६. ‘‘आचयगामिञ्च ¶ वो, भिक्खवे, धम्मं देसेस्सामि अपचयगामिञ्च. तं सुणाथ…पे… कतमो च, भिक्खवे, आचयगामी धम्मो? पाणातिपातो…पे… मिच्छादिट्ठि – अयं वुच्चति, भिक्खवे, आचयगामी धम्मो.
‘‘कतमो ¶ च, भिक्खवे, अपचयगामी धम्मो? पाणातिपाता वेरमणी…पे… सम्मादिट्ठि – अयं वुच्चति, भिक्खवे, अपचयगामी धम्मो’’ति. नवमं.
१०. दुक्खुद्रयसुत्तं
१८७. ‘‘दुक्खुद्रयञ्च ¶ वो, भिक्खवे, धम्मं देसेस्सामि सुखुद्रयञ्च. तं सुणाथ…पे… कतमो च, भिक्खवे, दुक्खुद्रयो धम्मो? पाणातिपातो…पे… मिच्छादिट्ठि – अयं वुच्चति, भिक्खवे, दुक्खुद्रयो धम्मो.
‘‘कतमो च, भिक्खवे, सुखुद्रयो धम्मो? पाणातिपाता वेरमणी…पे… सम्मादिट्ठि – अयं वुच्चति, भिक्खवे, सुखुद्रयो धम्मो’’ति. दसमं.
११. विपाकसुत्तं
१८८. ‘‘दुक्खविपाकञ्च ¶ वो, भिक्खवे, धम्मं देसेस्सामि सुखविपाकञ्च. तं सुणाथ…पे… कतमो च, भिक्खवे, दुक्खविपाको धम्मो? पाणातिपातो…पे… मिच्छादिट्ठि – अयं वुच्चति, भिक्खवे, दुक्खविपाको धम्मो.
‘‘कतमो च, भिक्खवे, सुखविपाको धम्मो? पाणातिपाता वेरमणी…पे… सम्मादिट्ठि – अयं वुच्चति, भिक्खवे, सुखविपाको धम्मो’’ति. एकादसमं.
साधुवग्गो ततियो.