📜

(१९) ४. अरियमग्गवग्गो

१. अरियमग्गसुत्तं

१८९. ‘‘अरियमग्गञ्च वो, भिक्खवे, देसेस्सामि अनरियमग्गञ्च. तं सुणाथ…पे… कतमो च, भिक्खवे, अनरियो मग्गो? पाणातिपातो…पे… मिच्छादिट्ठि – अयं वुच्चति, भिक्खवे, अनरियो मग्गो.

‘‘कतमो च , भिक्खवे, अरियो मग्गो? पाणातिपाता वेरमणी…पे… सम्मादिट्ठि – अयं वुच्चति, भिक्खवे, अरियो मग्गो’’ति. पठमं.

२. कण्हमग्गसुत्तं

१९०. ‘‘कण्हमग्गञ्च वो, भिक्खवे, देसेस्सामि सुक्कमग्गञ्च. तं सुणाथ…पे… कतमो च, भिक्खवे, कण्हो मग्गो? पाणातिपातो…पे… मिच्छादिट्ठि – अयं वुच्चति, भिक्खवे, कण्हो मग्गो.

‘‘कतमो च, भिक्खवे, सुक्को मग्गो? पाणातिपाता वेरमणी…पे… सम्मादिट्ठि – अयं वुच्चति, भिक्खवे, सुक्को मग्गो’’ति. दुतियं.

३. सद्धम्मसुत्तं

१९१. ‘‘सद्धम्मञ्च वो, भिक्खवे, देसेस्सामि असद्धम्मञ्च. तं सुणाथ…पे… कतमो च, भिक्खवे, असद्धम्मो? पाणातिपातो…पे… मिच्छादिट्ठि – अयं वुच्चति, भिक्खवे, असद्धम्मो.

‘‘कतमो च, भिक्खवे, सद्धम्मो? पाणातिपाता वेरमणी…पे… सम्मादिट्ठि – अयं वुच्चति, भिक्खवे, सद्धम्मो’’ति. ततियं.

४. सप्पुरिसधम्मसुत्तं

१९२. ‘‘सप्पुरिसधम्मञ्च वो, भिक्खवे, देसेस्सामि असप्पुरिसधम्मञ्च. तं सुणाथ…पे… कतमो च, भिक्खवे, असप्पुरिसधम्मो? पाणातिपातो…पे… मिच्छादिट्ठि – अयं वुच्चति, भिक्खवे, असप्पुरिसधम्मो.

‘‘कतमो च, भिक्खवे, सप्पुरिसधम्मो? पाणातिपाता वेरमणी…पे… सम्मादिट्ठि – अयं वुच्चति, भिक्खवे, सप्पुरिसधम्मो’’ति. चतुत्थं.

५. उप्पादेतब्बधम्मसुत्तं

१९३. ‘‘उप्पादेतब्बञ्च वो, भिक्खवे, धम्मं देसेस्सामि न उप्पादेतब्बञ्च. तं सुणाथ…पे… कतमो च, भिक्खवे, न उप्पादेतब्बो धम्मो? पाणातिपातो…पे… मिच्छादिट्ठि – अयं वुच्चति, भिक्खवे, न उप्पादेतब्बो धम्मो.

‘‘कतमो च, भिक्खवे, उप्पादेतब्बो धम्मो? पाणातिपाता वेरमणी…पे… सम्मादिट्ठि – अयं वुच्चति, भिक्खवे, उप्पादेतब्बो धम्मो’’ति. पञ्चमं.

६. आसेवितब्बधम्मसुत्तं

१९४. ‘‘आसेवितब्बञ्च वो, भिक्खवे, धम्मं देसेस्सामि नासेवितब्बञ्च. तं सुणाथ…पे… कतमो च, भिक्खवे, नासेवितब्बो धम्मो? पाणातिपातो…पे… मिच्छादिट्ठि – अयं वुच्चति, भिक्खवे, नासेवितब्बो धम्मो.

‘‘कतमो च, भिक्खवे, आसेवितब्बो धम्मो? पाणातिपाता वेरमणी…पे… सम्मादिट्ठि – अयं वुच्चति, भिक्खवे, आसेवितब्बो धम्मो’’ति. छट्ठं.

७. भावेतब्बधम्मसुत्तं

१९५. ‘‘भावेतब्बञ्च वो, भिक्खवे, धम्मं देसेस्सामि न भावेतब्बञ्च. तं सुणाथ…पे… कतमो च, भिक्खवे, न भावेतब्बो धम्मो? पाणातिपातो …पे… मिच्छादिट्ठि – अयं वुच्चति, भिक्खवे, न भावेतब्बो धम्मो.

‘‘कतमो च, भिक्खवे, भावेतब्बो धम्मो? पाणातिपाता वेरमणी…पे… सम्मादिट्ठि – अयं वुच्चति, भिक्खवे, भावेतब्बो धम्मो’’ति. सत्तमं.

८. बहुलीकातब्बसुत्तं

१९६. ‘‘बहुलीकातब्बञ्च वो, भिक्खवे, धम्मं देसेस्सामि न बहुलीकातब्बञ्च. तं सुणाथ…पे… कतमो च, भिक्खवे, न बहुलीकातब्बो धम्मो? पाणातिपातो…पे… मिच्छादिट्ठि – अयं वुच्चति, भिक्खवे, न बहुलीकातब्बो धम्मो.

‘‘कतमो च, भिक्खवे, बहुलीकातब्बो धम्मो? पाणातिपाता वेरमणी…पे… सम्मादिट्ठि – अयं वुच्चति, भिक्खवे, बहुलीकातब्बो धम्मो’’ति. अट्ठमं.

९. अनुस्सरितब्बसुत्तं

१९७. ‘‘अनुस्सरितब्बञ्च वो, भिक्खवे, धम्मं देसेस्सामि नानुस्सरितब्बञ्च. तं सुणाथ…पे… कतमो च, भिक्खवे, नानुस्सरितब्बो धम्मो? पाणातिपातो…पे… मिच्छादिट्ठि – अयं वुच्चति, भिक्खवे, नानुस्सरितब्बो धम्मो.

‘‘कतमो च, भिक्खवे, अनुस्सरितब्बो धम्मो? पाणातिपाता वेरमणी…पे… सम्मादिट्ठि – अयं वुच्चति, भिक्खवे, अनुस्सरितब्बो धम्मो’’ति. नवमं.

१०. सच्छिकातब्बसुत्तं

१९८. ‘‘सच्छिकातब्बञ्च वो, भिक्खवे, धम्मं देसेस्सामि न सच्छिकातब्बञ्च. तं सुणाथ…पे… कतमो च, भिक्खवे, न सच्छिकातब्बो धम्मो? पाणातिपातो…पे… मिच्छादिट्ठि – अयं वुच्चति, भिक्खवे, न सच्छिकातब्बो धम्मो.

‘‘कतमो च, भिक्खवे, सच्छिकातब्बो धम्मो? पाणातिपाता वेरमणी…पे… सम्मादिट्ठि – अयं वुच्चति, भिक्खवे, सच्छिकातब्बो धम्मो’’ति. दसमं.

अरियमग्गवग्गो चतुत्थो.