📜
(६) १. सचित्तवग्गो
१. सचित्तसुत्तं
५१. एकं ¶ ¶ ¶ समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति. ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच –
‘‘नो चे, भिक्खवे, भिक्खु परचित्तपरियायकुसलो होति, अथ ‘सचित्तपरियायकुसलो भविस्सामी’ति [भविस्सामाति (स्या.)] – एवञ्हि वो, भिक्खवे, सिक्खितब्बं.
‘‘कथञ्च, भिक्खवे, भिक्खु सचित्तपरियायकुसलो होति? सेय्यथापि, भिक्खवे, इत्थी वा पुरिसो वा दहरो युवा मण्डनकजातिको आदासे वा परिसुद्धे परियोदाते अच्छे वा उदकपत्ते सकं मुखनिमित्तं पच्चवेक्खमानो सचे तत्थ पस्सति रजं वा अङ्गणं वा, तस्सेव रजस्स वा अङ्गणस्स वा पहानाय वायमति. नो चे तत्थ पस्सति रजं वा अङ्गणं वा, तेनेवत्तमनो होति परिपुण्णसङ्कप्पो – ‘लाभा वत मे, परिसुद्धं वत मे’ति. एवमेवं खो, भिक्खवे, भिक्खुनो पच्चवेक्खणा बहुकारा [भिक्खु पच्चवेक्खमानो बहुकारो (क.)] होति कुसलेसु धम्मेसु – ‘अभिज्झालु नु ¶ खो बहुलं विहरामि, अनभिज्झालु नु खो बहुलं विहरामि, ब्यापन्नचित्तो नु खो बहुलं विहरामि, अब्यापन्नचित्तो नु खो बहुलं विहरामि, थिनमिद्धपरियुट्ठितो नु खो बहुलं विहरामि, विगतथिनमिद्धो नु खो बहुलं विहरामि ¶ , उद्धतो नु खो बहुलं विहरामि, अनुद्धतो नु खो बहुलं विहरामि, विचिकिच्छो नु खो बहुलं विहरामि, तिण्णविचिकिच्छो नु खो बहुलं विहरामि, कोधनो नु खो बहुलं विहरामि, अक्कोधनो नु खो बहुलं विहरामि, संकिलिट्ठचित्तो नु खो बहुलं विहरामि, असंकिलिट्ठचित्तो नु खो बहुलं विहरामि ¶ , सारद्धकायो नु खो बहुलं विहरामि, असारद्धकायो नु खो बहुलं विहरामि, कुसीतो नु खो बहुलं विहरामि, आरद्धवीरियो नु खो बहुलं विहरामि, असमाहितो नु खो बहुलं विहरामि, समाहितो नु खो बहुलं विहरामी’ति.
‘‘सचे ¶ , भिक्खवे, भिक्खु पच्चवेक्खमानो एवं जानाति – ‘अभिज्झालु बहुलं विहरामि, ब्यापन्नचित्तो बहुलं विहरामि, थिनमिद्धपरियुट्ठितो बहुलं विहरामि, उद्धतो बहुलं विहरामि, विचिकिच्छो बहुलं विहरामि, कोधनो बहुलं विहरामि, संकिलिट्ठचित्तो बहुलं विहरामि, सारद्धकायो बहुलं विहरामि, कुसीतो बहुलं विहरामि, असमाहितो बहुलं विहरामी’ति, तेन, भिक्खवे, भिक्खुना तेसंयेव पापकानं अकुसलानं धम्मानं पहानाय अधिमत्तो छन्दो च वायामो च उस्साहो च उस्सोळ्ही च अप्पटिवानी च सति च सम्पजञ्ञञ्च करणीयं. सेय्यथापि, भिक्खवे, आदित्तचेलो वा आदित्तसीसो वा. तस्सेव चेलस्स वा सीसस्स वा निब्बापनाय अधिमत्तं छन्दञ्च वायामञ्च उस्साहञ्च उस्सोळ्हिञ्च अप्पटिवानिञ्च सतिञ्च सम्पजञ्ञञ्च करेय्य. एवमेवं खो ¶ तेन, भिक्खवे, भिक्खुना तेसंयेव पापकानं अकुसलानं धम्मानं पहानाय अधिमत्तो छन्दो च वायामो च उस्साहो च उस्सोळ्ही च अप्पटिवानी च सति च सम्पजञ्ञञ्च करणीयं.
‘‘सचे ¶ पन, भिक्खवे, भिक्खु पच्चवेक्खमानो एवं जानाति – ‘अनभिज्झालु बहुलं विहरामि, अब्यापन्नचित्तो बहुलं विहरामि, विगतथिनमिद्धो बहुलं विहरामि, अनुद्धतो बहुलं विहरामि, तिण्णविचिकिच्छो बहुलं विहरामि, अक्कोधनो बहुलं विहरामि, असंकिलिट्ठचित्तो बहुलं विहरामि, असारद्धकायो बहुलं विहरामि, आरद्धवीरियो बहुलं विहरामि, समाहितो बहुलं विहरामी’ति, तेन, भिक्खवे, भिक्खुना तेसुयेव कुसलेसु धम्मेसु पतिट्ठाय उत्तरि आसवानं खयाय योगो करणीयो’’ति. पठमं.
२. सारिपुत्तसुत्तं
५२. तत्र खो आयस्मा सारिपुत्तो भिक्खू आमन्तेसि – ‘‘आवुसो भिक्खवे’’ति. ‘‘आवुसो’’ति खो ते भिक्खू आयस्मतो सारिपुत्तस्स पच्चस्सोसुं. आयस्मा सारिपुत्तो एतदवोच –
‘‘नो ¶ चे, आवुसो, भिक्खु परचित्तपरियायकुसलो होति, अथ ‘सचित्तपरियायकुसलो भविस्सामी’ति – एवञ्हि वो, आवुसो, सिक्खितब्बं.
‘‘कथञ्चावुसो ¶ , भिक्खु सचित्तपरियायकुसलो होति? सेय्यथापि, आवुसो, इत्थी वा पुरिसो वा दहरो युवा मण्डनकजातिको आदासे वा परिसुद्धे परियोदाते अच्छे वा उदपत्ते सकं मुखनिमित्तं पच्चवेक्खमानो सचे तत्थ पस्सति रजं वा अङ्गणं वा, तस्सेव रजस्स वा अङ्गणस्स वा पहानाय वायमति. नो चे तत्थ पस्सति रजं ¶ वा अङ्गणं वा, तेनेवत्तमनो होति परिपुण्णसङ्कप्पो – ‘लाभा वत मे, परिसुद्धं वत मे’ति.
एवमेवं खो, आवुसो, भिक्खुनो पच्चवेक्खणा बहुकारा होति कुसलेसु धम्मेसु – ‘अभिज्झालु नु खो बहुलं ¶ विहरामि, अनभिज्झालु नु खो बहुलं विहरामि, ब्यापन्नचित्तो नु खो बहुलं विहरामि, अब्यापन्नचित्तो नु खो बहुलं विहरामि, थिनमिद्धपरियुट्ठितो नु खो बहुलं विहरामि, विगतथिनमिद्धो नु खो बहुलं विहरामि, उद्धतो नु खो बहुलं विहरामि, अनुद्धतो नु खो बहुलं विहरामि, विचिकिच्छो नु खो बहुलं विहरामि, तिण्णविचिकिच्छो नु खो बहुलं विहरामि, कोधनो नु खो बहुलं विहरामि, अक्कोधनो नु खो बहुलं विहरामि, संकिलिट्ठचित्तो नु खो बहुलं विहरामि, असंकिलिट्ठचित्तो नु खो बहुलं विहरामि, सारद्धकायो नु खो बहुलं विहरामि, असारद्धकायो नु खो बहुलं विहरामि, कुसीतो नु खो बहुलं विहरामि, आरद्धवीरियो नु खो बहुलं विहरामि, समाहितो नु खो बहुलं विहरामि, असमाहितो नु खो बहुलं विहरामी’ति.
‘‘सचे, आवुसो, भिक्खु पच्चवेक्खमानो एवं जानाति – ‘अभिज्झालु बहुलं विहरामि…पे… असमाहितो बहुलं विहरामी’ति, तेनावुसो, भिक्खुना तेसंयेव पापकानं अकुसलानं धम्मानं पहानाय अधिमत्तो छन्दो च वायामो च उस्साहो च उस्सोळ्ही च अप्पटिवानी च सति च सम्पजञ्ञञ्च करणीयं. सेय्यथापि, आवुसो, आदित्तचेलो वा आदित्तसीसो वा. तस्सेव चेलस्स वा सीसस्स वा निब्बापनाय ¶ अधिमत्तं छन्दञ्च वायामञ्च उस्साहञ्च उस्सोळ्हिञ्च अप्पटिवानिञ्च सतिञ्च सम्पजञ्ञञ्च करेय्य. एवमेवं खो, आवुसो, तेन भिक्खुना तेसंयेव पापकानं अकुसलानं धम्मानं पहानाय अधिमत्तो छन्दो ¶ च वायामो च उस्साहो च उस्सोळ्ही च अप्पटिवानी च सति च सम्पजञ्ञञ्च करणीयं.
‘‘सचे ¶ पनावुसो, भिक्खु पच्चवेक्खमानो एवं जानाति – ‘अनभिज्झालु बहुलं विहरामि…पे… समाहितो बहुलं विहरामी’ति, तेनावुसो, भिक्खुना तेसुयेव कुसलेसु धम्मेसु पतिट्ठाय उत्तरि आसवानं खयाय योगो करणीयो’’ति. दुतियं.
३. ठितिसुत्तं
५३. ‘‘ठितिम्पाहं ¶ , भिक्खवे, न वण्णयामि कुसलेसु धम्मेसु, पगेव परिहानिं. वुड्ढिञ्च खो अहं, भिक्खवे, वण्णयामि कुसलेसु धम्मेसु, नो ठितिं नो हानिं.
‘‘कथञ्च, भिक्खवे, हानि होति कुसलेसु धम्मेसु, नो ठिति नो वुड्ढि? इध, भिक्खवे, भिक्खु यत्तको होति सद्धाय सीलेन सुतेन चागेन पञ्ञाय पटिभानेन, तस्स ते धम्मा नेव तिट्ठन्ति नो वड्ढन्ति. हानिमेतं, भिक्खवे, वदामि कुसलेसु धम्मेसु, नो ठितिं नो वुड्ढिं. एवं खो, भिक्खवे, हानि होति कुसलेसु धम्मेसु, नो ठिति नो वुड्ढि.
‘‘कथञ्च, भिक्खवे ठिति होति कुसलेसु धम्मेसु, नो हानि नो वुड्ढि? इध, भिक्खवे, भिक्खु यत्तको होति सद्धाय सीलेन सुतेन चागेन पञ्ञाय पटिभानेन, तस्स ते धम्मा नेव हायन्ति नो वड्ढन्ति ¶ . ठितिमेतं, भिक्खवे, वदामि कुसलेसु धम्मेसु, नो हानिं नो वुड्ढिं. एवं खो, भिक्खवे, ठिति होति कुसलेसु धम्मेसु, नो वुड्ढि नो हानि.
‘‘कथञ्च, भिक्खवे, वुड्ढि होति कुसलेसु धम्मेसु, नो ठिति नो हानि? इध, भिक्खवे, भिक्खु यत्तको होति सद्धाय सीलेन सुतेन चागेन पञ्ञाय पटिभानेन, तस्स ते धम्मा नेव तिट्ठन्ति नो हायन्ति. वुड्ढिमेतं, भिक्खवे, वदामि कुसलेसु धम्मेसु, नो ठितिं नो हानिं. एवं खो, भिक्खवे, वुड्ढि होति कुसलेसु धम्मेसु, नो ठिति नो हानि.
‘‘नो ¶ चे, भिक्खवे, भिक्खु परचित्तपरियायकुसलो होति, अथ ‘सचित्तपरियायकुसलो भविस्सामी’ति – एवञ्हि वो, भिक्खवे, सिक्खितब्बं.
‘‘कथञ्च, भिक्खवे, भिक्खु सचित्तपरियायकुसलो होति? सेय्यथापि ¶ , भिक्खवे, इत्थी वा पुरिसो वा दहरो युवा मण्डनकजातिको आदासे वा ¶ परिसुद्धे परियोदाते अच्छे वा उदपत्ते सकं मुखनिमित्तं पच्चवेक्खमानो सचे तत्थ पस्सति रजं वा अङ्गणं वा, तस्सेव रजस्स वा अङ्गणस्स वा पहानाय वायमति. नो चे तत्थ पस्सति रजं वा अङ्गणं वा, तेनेवत्तमनो होति परिपुण्णसङ्कप्पो – ‘लाभा वत मे, परिसुद्धं वत मे’ति. एवमेवं खो, भिक्खवे, भिक्खुनो पच्चवेक्खणा बहुकारा होति कुसलेसु धम्मेसु – ‘अभिज्झालु नु खो बहुलं विहरामि, अनभिज्झालु नु खो बहुलं विहरामि, ब्यापन्नचित्तो नु ¶ खो बहुलं विहरामि, अब्यापन्नचित्तो नु खो बहुलं विहरामि, थिनमिद्धपरियुट्ठितो नु खो बहुलं विहरामि, विगतथिनमिद्धो नु खो बहुलं विहरामि, उद्धतो नु खो बहुलं विहरामि, अनुद्धतो नु खो बहुलं विहरामि, विचिकिच्छो नु खो बहुलं विहरामि, तिण्णविचिकिच्छो नु खो बहुलं विहरामि, कोधनो नु खो बहुलं विहरामि, अक्कोधनो नु खो बहुलं विहरामि, संकिलिट्ठचित्तो नु खो बहुलं विहरामि, असंकिलिट्ठचित्तो नु खो बहुलं विहरामि, सारद्धकायो नु खो बहुलं विहरामि, असारद्धकायो नु खो बहुलं विहरामि, कुसीतो नु खो बहुलं विहरामि, आरद्धवीरियो नु खो बहुलं विहरामि, समाहितो नु खो बहुलं विहरामि, असमाहितो नु खो बहुलं विहरामी’ति.
‘‘सचे, भिक्खवे, भिक्खु पच्चवेक्खमानो एवं जानाति – ‘अभिज्झालु बहुलं विहरामि, ब्यापन्नचित्तो बहुलं विहरामि, थिनमिद्धपरियुट्ठितो बहुलं विहरामि, उद्धतो बहुलं विहरामि, विचिकिच्छो बहुलं विहरामि, कोधनो बहुलं विहरामि, संकिलिट्ठचित्तो बहुलं विहरामि, सारद्धकायो बहुलं विहरामि, कुसीतो बहुलं विहरामि, असमाहितो बहुलं विहरामी’ति, तेन, भिक्खवे, भिक्खुना तेसंयेव पापकानं अकुसलानं धम्मानं पहानाय ¶ अधिमत्तो छन्दो च वायामो च उस्साहो च उस्सोळ्ही च अप्पटिवानी च सति च सम्पजञ्ञञ्च करणीयं. सेय्यथापि, भिक्खवे, आदित्तचेलो वा आदित्तसीसो वा. तस्सेव चेलस्स वा सीसस्स वा निब्बापनाय अधिमत्तं छन्दञ्च ¶ वायामञ्च उस्साहञ्च उस्सोळ्हिञ्च अप्पटिवानिञ्च सतिञ्च सम्पजञ्ञञ्च करेय्य; एवमेवं खो, भिक्खवे, तेन भिक्खुना तेसंयेव ¶ पापकानं अकुसलानं धम्मानं पहानाय अधिमत्तो छन्दो च वायामो च उस्साहो च उस्सोळ्ही च अप्पटिवानी च सति च सम्पजञ्ञञ्च करणीयं.
‘‘सचे ¶ पन, भिक्खवे, भिक्खु पच्चवेक्खमानो एवं जानाति – ‘अनभिज्झालु बहुलं विहरामि, अब्यापन्नचित्तो बहुलं विहरामि, विगतथिनमिद्धो बहुलं विहरामि, अनुद्धतो बहुलं विहरामि, तिण्णविचिकिच्छो बहुलं विहरामि, अक्कोधनो बहुलं विहरामि, असंकिलिट्ठचित्तो बहुलं विहरामि, असारद्धकायो बहुलं विहरामि, आरद्धवीरियो बहुलं विहरामि, समाहितो बहुलं विहरामी’ति, तेन, भिक्खवे, भिक्खुना तेसुयेव कुसलेसु धम्मेसु पतिट्ठाय उत्तरि आसवानं खयाय योगो करणीयो’’ति. ततियं.
४. समथसुत्तं
५४. ‘‘नो चे, भिक्खवे, भिक्खु परचित्तपरियायकुसलो होति, अथ ‘सचित्तपरियायकुसलो भविस्सामी’ति – एवञ्हि वो, भिक्खवे, सिक्खितब्बं.
‘‘कथञ्च, भिक्खवे, भिक्खु सचित्तपरियायकुसलो होति? सेय्यथापि, भिक्खवे, इत्थी वा पुरिसो वा दहरो युवा मण्डनकजातिको आदासे वा परिसुद्धे परियोदाते अच्छे वा उदपत्ते सकं मुखनिमित्तं पच्चवेक्खमानो सचे तत्थ पस्सति रजं वा अङ्गणं वा, तस्सेव रजस्स वा अङ्गणस्स वा पहानाय वायमति. नो चे तत्थ पस्सति रजं वा अङ्गणं वा, तेनेवत्तमनो होति ¶ परिपुण्णसङ्कप्पो – ‘लाभा वत मे, परिसुद्धं वत मे’ति. एवमेवं खो, भिक्खवे, भिक्खुनो पच्चवेक्खणा बहुकारा होति ¶ कुसलेसु धम्मेसु – ‘लाभी नु खोम्हि अज्झत्तं चेतोसमथस्स, न नु खोम्हि लाभी अज्झत्तं चेतोसमथस्स, लाभी नु खोम्हि अधिपञ्ञाधम्मविपस्सनाय, न नु खोम्हि लाभी अधिपञ्ञाधम्मविपस्सनाया’ति.
‘‘सचे, भिक्खवे, भिक्खु पच्चवेक्खमानो एवं जानाति – ‘लाभीम्हि अज्झत्तं चेतोसमथस्स, न लाभी अधिपञ्ञाधम्मविपस्सनाया’ति, तेन, भिक्खवे, भिक्खुना अज्झत्तं चेतोसमथे पतिट्ठाय अधिपञ्ञाधम्मविपस्सनाय योगो करणीयो. सो अपरेन समयेन लाभी चेव होति अज्झत्तं चेतोसमथस्स लाभी च अधिपञ्ञाधम्मविपस्सनाय.
‘‘सचे ¶ पन, भिक्खवे, भिक्खु पच्चवेक्खमानो एवं जानाति – ‘लाभीम्हि अधिपञ्ञाधम्मविपस्सनाय, न लाभी अज्झत्तं चेतोसमथस्सा’ति, तेन, भिक्खवे ¶ , भिक्खुना अधिपञ्ञाधम्मविपस्सनाय पतिट्ठाय अज्झत्तं चेतोसमथे योगो करणीयो. सो अपरेन समयेन लाभी चेव होति अधिपञ्ञाधम्मविपस्सनाय लाभी च अज्झत्तं चेतोसमथस्स.
‘‘सचे, पन, भिक्खवे, भिक्खु पच्चवेक्खमानो एवं जानाति – ‘न लाभी अज्झत्तं चेतोसमथस्स, न लाभी अधिपञ्ञाधम्मविपस्सनाया’ति, तेन, भिक्खवे, भिक्खुना तेसंयेव कुसलानं धम्मानं पटिलाभाय अधिमत्तो छन्दो च वायामो च उस्साहो च उस्सोळ्ही च अप्पटिवानी च सति च सम्पजञ्ञञ्च करणीयं. सेय्यथापि, भिक्खवे, आदित्तचेलो वा आदित्तसीसो वा. तस्सेव चेलस्स वा सीसस्स वा निब्बापनाय अधिमत्तं छन्दञ्च वायामञ्च उस्साहञ्च उस्सोळ्हिञ्च अप्पटिवानिञ्च सतिञ्च सम्पजञ्ञञ्च करेय्य. एवमेवं खो, भिक्खवे, तेन ¶ भिक्खुना तेसंयेव कुसलानं धम्मानं पटिलाभाय अधिमत्तो छन्दो च वायामो ¶ च उस्साहो च उस्सोळ्ही च अप्पटिवानी च सति च सम्पजञ्ञञ्च करणीयं. सो अपरेन समयेन लाभी चेव होति अज्झत्तं चेतोसमथस्स लाभी च अधिपञ्ञाधम्मविपस्सनाय.
‘‘सचे पन, भिक्खवे, भिक्खु पच्चवेक्खमानो एवं जानाति – ‘लाभीम्हि अज्झत्तं चेतोसमथस्स, लाभी अधिपञ्ञाधम्मविपस्सनाया’ति, तेन, भिक्खवे, भिक्खुना तेसुयेव कुसलेसु धम्मेसु पतिट्ठाय उत्तरि आसवानं खयाय योगो करणीयो.
‘‘चीवरम्पाहं, भिक्खवे, दुविधेन वदामि – सेवितब्बम्पि असेवितब्बम्पि. पिण्डपातम्पाहं, भिक्खवे, दुविधेन वदामि – सेवितब्बम्पि असेवितब्बम्पि. सेनासनम्पाहं, भिक्खवे, दुविधेन वदामि – सेवितब्बम्पि असेवितब्बम्पि. गामनिगमम्पाहं, भिक्खवे, दुविधेन वदामि – सेवितब्बम्पि असेवितब्बम्पि. जनपदपदेसम्पाहं, भिक्खवे, दुविधेन वदामि – सेवितब्बम्पि असेवितब्बम्पि. पुग्गलम्पाहं, भिक्खवे, दुविधेन वदामि – सेवितब्बम्पि असेवितब्बम्पि.
‘‘‘चीवरम्पाहं, भिक्खवे, दुविधेन वदामि – सेवितब्बम्पि असेवितब्बम्पी’ति, इति खो ¶ पनेतं वुत्तं. किञ्चेतं पटिच्च वुत्तं? तत्थ यं जञ्ञा चीवरं – ‘इदं खो मे चीवरं सेवतो अकुसला धम्मा अभिवड्ढन्ति, कुसला धम्मा परिहायन्ती’ति, एवरूपं चीवरं न सेवितब्बं. तत्थ यं जञ्ञा चीवरं – ‘इदं खो मे ¶ चीवरं सेवतो अकुसला धम्मा परिहायन्ति, कुसला धम्मा अभिवड्ढन्ती’ति, एवरूपं चीवरं सेवितब्बं. ‘चीवरम्पाहं, भिक्खवे, दुविधेन वदामि – सेवितब्बम्पि असेवितब्बम्पी’ति, इति यं ¶ तं वुत्तं, इदमेतं पटिच्च वुत्तं.
‘‘‘पिण्डपातम्पाहं, भिक्खवे, दुविधेन वदामि – सेवितब्बम्पि असेवितब्बम्पी’ति, इति खो पनेतं वुत्तं. किञ्चेतं पटिच्च वुत्तं? तत्थ यं जञ्ञा पिण्डपातं – ‘इमं खो मे पिण्डपातं सेवतो अकुसला धम्मा अभिवड्ढन्ति, कुसला धम्मा ¶ परिहायन्ती’ति, एवरूपो पिण्डपातो न सेवितब्बो. तत्थ यं जञ्ञा पिण्डपातं – ‘इमं खो मे पिण्डपातं सेवतो अकुसला धम्मा परिहायन्ति, कुसला धम्मा अभिवड्ढन्ती’ति, एवरूपो पिण्डपातो सेवितब्बो. ‘पिण्डपातम्पाहं, भिक्खवे, दुविधेन वदामि – सेवितब्बम्पि असेवितब्बम्पी’ति, इति यं तं वुत्तं, इदमेतं पटिच्च वुत्तं.
‘‘‘सेनासनम्पाहं, भिक्खवे, दुविधेन वदामि – सेवितब्बम्पि असेवितब्बम्पी’ति, इति खो पनेतं वुत्तं. किञ्चेतं पटिच्च वुत्तं? तत्थ यं जञ्ञा सेनासनं – ‘इदं खो मे सेनासनं सेवतो अकुसला धम्मा अभिवड्ढन्ति, कुसला धम्मा परिहायन्ती’ति, एवरूपं सेनासनं न सेवितब्बं. तत्थ यं जञ्ञा सेनासनं – ‘इदं खो मे सेनासनं सेवतो अकुसला धम्मा परिहायन्ति, कुसला धम्मा अभिवड्ढन्ती’ति, एवरूपं सेनासनं सेवितब्बं. ‘सेनासनम्पाहं, भिक्खवे, दुविधेन वदामि – सेवितब्बम्पि असेवितब्बम्पी’ति, इति यं तं वुत्तं, इदमेतं पटिच्च वुत्तं.
‘‘‘गामनिगमम्पाहं, भिक्खवे, दुविधेन वदामि – सेवितब्बम्पि असेवितब्बम्पी’ति, इति खो पनेतं वुत्तं. किञ्चेतं पटिच्च वुत्तं? तत्थ यं जञ्ञा गामनिगमं – ‘इमं खो मे गामनिगमं सेवतो अकुसला धम्मा अभिवड्ढन्ति, कुसला धम्मा परिहायन्ती’ति ¶ , एवरूपो गामनिगमो न सेवितब्बो. तत्थ यं जञ्ञा गामनिगमं – ‘इमं खो मे गामनिगमं सेवतो अकुसला धम्मा परिहायन्ति, कुसला धम्मा अभिवड्ढन्ती’ति, एवरूपो गामनिगमो सेवितब्बो ¶ . ‘गामनिगमम्पाहं, भिक्खवे, दुविधेन वदामि – सेवितब्बम्पि असेवितब्बम्पी’ति, इति यं तं वुत्तं, इदमेतं पटिच्च वुत्तं.
‘‘‘जनपदपदेसम्पाहं, भिक्खवे, दुविधेन वदामि – सेवितब्बम्पि असेवितब्बम्पी’ति, इति खो पनेतं वुत्तं. किञ्चेतं पटिच्च वुत्तं? तत्थ यं जञ्ञा जनपदपदेसं – ‘इमं खो मे जनपदपदेसं सेवतो अकुसला धम्मा अभिवड्ढन्ति, कुसला ¶ ¶ धम्मा परिहायन्ती’ति, एवरूपो जनपदपदेसो न सेवितब्बो. तत्थ यं जञ्ञा जनपदपदेसं – ‘इमं खो मे जनपदपदेसं सेवतो अकुसला धम्मा परिहायन्ति, कुसला धम्मा अभिवड्ढन्ती’ति, एवरूपो जनपदपदेसो सेवितब्बो. ‘जनपदपदेसम्पाहं, भिक्खवे, दुविधेन वदामि – सेवितब्बम्पि असेवितब्बम्पी’ति, इति यं तं वुत्तं, इदमेतं पटिच्च वुत्तं.
‘‘‘पुग्गलम्पाहं, भिक्खवे, दुविधेन वदामि – सेवितब्बम्पि असेवितब्बम्पी’ति, इति खो पनेतं वुत्तं. किञ्चेतं पटिच्च वुत्तं? तत्थ यं जञ्ञा पुग्गलं – ‘इमं खो मे पुग्गलं सेवतो अकुसला धम्मा अभिवड्ढन्ति, कुसला धम्मा परिहायन्ती’ति, एवरूपो पुग्गलो न सेवितब्बो. तत्थ यं जञ्ञा पुग्गलं – ‘इमं खो मे पुग्गलं सेवतो अकुसला धम्मा परिहायन्ति, कुसला धम्मा अभिवड्ढन्ती’ति, एवरूपो पुग्गलो सेवितब्बो ¶ . ‘पुग्गलम्पाहं, भिक्खवे, दुविधेन वदामि – सेवितब्बम्पि असेवितब्बम्पी’ति, इति यं तं वुत्तं, इदमेतं पटिच्च वुत्त’’न्ति. चतुत्थं.
५. परिहानसुत्तं
५५. तत्र खो आयस्मा सारिपुत्तो भिक्खू आमन्तेसि – ‘‘आवुसो भिक्खवे’’ति [भिक्खवोति (सी. स्या.)]. ‘‘आवुसो’’ति खो ते भिक्खू आयस्मतो सारिपुत्तस्स पच्चस्सोसुं. आयस्मा सारिपुत्तो एतदवोच –
‘‘‘परिहानधम्मो पुग्गलो, परिहानधम्मो पुग्गलो’ति, आवुसो, वुच्चति. ‘अपरिहानधम्मो पुग्गलो, अपरिहानधम्मो पुग्गलो’ति, आवुसो, वुच्चति. कित्तावता नु खो, आवुसो, परिहानधम्मो पुग्गलो वुत्तो भगवता, कित्तावता च पन अपरिहानधम्मो पुग्गलो वुत्तो ¶ भगवता’’ति? ‘‘दूरतोपि खो मयं, आवुसो, आगच्छाम आयस्मतो सारिपुत्तस्स सन्तिके एतस्स भासितस्स अत्थमञ्ञातुं. साधु वतायस्मन्तंयेव सारिपुत्तं पटिभातु एतस्स भासितस्स अत्थो ¶ . आयस्मतो सारिपुत्तस्स सुत्वा भिक्खू धारेस्सन्ती’’ति.
‘‘तेनहावुसो ¶ , सुणाथ, साधुकं मनसि करोथ; भासिस्सामी’’ति. ‘‘एवमावुसो’’ति खो ते भिक्खू आयस्मतो सारिपुत्तस्स पच्चस्सोसुं. आयस्मा सारिपुत्तो एतदवोच –
‘‘कित्तावता नु खो, आवुसो, परिहानधम्मो पुग्गलो वुत्तो भगवता? इधावुसो, भिक्खु अस्सुतञ्चेव धम्मं न सुणाति, सुता चस्स धम्मा सम्मोसं गच्छन्ति, ये चस्स धम्मा पुब्बे चेतसो असम्फुट्ठपुब्बा ते चस्स न समुदाचरन्ति, अविञ्ञातञ्चेव न विजानाति. एत्तावता खो, आवुसो, परिहानधम्मो पुग्गलो वुत्तो भगवता.
‘‘कित्तावता च पनावुसो, अपरिहानधम्मो पुग्गलो वुत्तो भगवता? इधावुसो, भिक्खु अस्सुतञ्चेव धम्मं सुणाति, सुता चस्स धम्मा ¶ न सम्मोसं गच्छन्ति, ये चस्स धम्मा पुब्बे चेतसो असम्फुट्ठपुब्बा ते चस्स समुदाचरन्ति, अविञ्ञातञ्चेव विजानाति. एत्तावता खो, आवुसो, अपरिहानधम्मो पुग्गलो वुत्तो भगवता.
‘‘नो चे, आवुसो, भिक्खु परचित्तपरियायकुसलो होति, अथ ‘सचित्तपरियायकुसलो भविस्सामी’ति – एवञ्हि वो, आवुसो, सिक्खितब्बं.
‘‘कथञ्चावुसो, भिक्खु सचित्तपरियायकुसलो होति? सेय्यथापि, आवुसो, इत्थी वा पुरिसो वा दहरो युवा मण्डनकजातिको आदासे वा परिसुद्धे परियोदाते अच्छे वा उदपत्ते सकं मुखनिमित्तं पच्चवेक्खमानो सचे तत्थ पस्सति रजं वा अङ्गणं वा, तस्सेव रजस्स वा अङ्गणस्स वा पहानाय वायमति. नो चे तत्थ पस्सति रजं वा अङ्गणं वा, तेनेवत्तमनो होति परिपुण्णसङ्कप्पो ¶ – ‘लाभा वत मे, परिसुद्धं वत मे’ति. एवमेव खो, आवुसो, भिक्खुनो पच्चवेक्खणा बहुकारा होति कुसलेसु धम्मेसु – ‘अनभिज्झालु नु खो बहुलं विहरामि, संविज्जति नु खो मे एसो धम्मो उदाहु नो, अब्यापन्नचित्तो नु खो बहुलं विहरामि, संविज्जति नु खो मे एसो धम्मो उदाहु नो, विगतथिनमिद्धो नु खो बहुलं ¶ विहरामि, संविज्जति नु खो मे एसो धम्मो उदाहु नो, अनुद्धतो नु खो बहुलं विहरामि, संविज्जति नु खो मे एसो धम्मो उदाहु नो, तिण्णविचिकिच्छो नु खो बहुलं विहरामि, संविज्जति नु खो मे एसो धम्मो उदाहु नो, अक्कोधनो नु खो बहुलं विहरामि, संविज्जति ¶ नु खो मे एसो धम्मो उदाहु ¶ नो, असंकिलिट्ठचित्तो नु खो बहुलं विहरामि, संविज्जति नु खो मे एसो धम्मो उदाहु नो, लाभी नु खोम्हि अज्झत्तं धम्मपामोज्जस्स, संविज्जति नु खो मे एसो धम्मो उदाहु नो, लाभी नु खोम्हि अज्झत्तं चेतोसमथस्स, संविज्जति नु खो मे एसो धम्मो उदाहु नो, लाभी नु खोम्हि अधिपञ्ञाधम्मविपस्सनाय, संविज्जति नु खो मे एसो धम्मो उदाहु नो’ति.
‘‘सचे पन, आवुसो, भिक्खु पच्चवेक्खमानो सब्बेपिमे कुसले धम्मे अत्तनि न समनुपस्सति, तेनावुसो, भिक्खुना सब्बेसंयेव इमेसं कुसलानं धम्मानं पटिलाभाय अधिमत्तो छन्दो च वायामो च उस्साहो च उस्सोळ्ही च अप्पटिवानी च सति च सम्पजञ्ञञ्च करणीयं. सेय्यथापि, आवुसो, आदित्तचेलो वा आदित्तसीसो वा. तस्सेव चेलस्स वा सीसस्स वा निब्बापनाय अधिमत्तं छन्दञ्च वायामञ्च उस्साहञ्च उस्सोळ्हिञ्च अप्पटिवानिञ्च सतिञ्च सम्पजञ्ञञ्च करेय्य. एवमेवं खो, आवुसो, तेन भिक्खुना सब्बेसंयेव कुसलानं धम्मानं पटिलाभाय अधिमत्तो छन्दो च वायामो च उस्साहो च उस्सोळ्ही च अप्पटिवानी च सति च सम्पजञ्ञञ्च करणीयं.
‘‘सचे पनावुसो, भिक्खु पच्चवेक्खमानो एकच्चे कुसले धम्मे अत्तनि समनुपस्सति, एकच्चे कुसले धम्मे अत्तनि ¶ न समनुपस्सति, तेनावुसो, भिक्खुना ये कुसले धम्मे अत्तनि समनुपस्सति तेसु कुसलेसु धम्मेसु पतिट्ठाय, ये कुसले धम्मे अत्तनि न समनुपस्सति तेसं कुसलानं धम्मानं पटिलाभाय अधिमत्तो छन्दो च वायामो च उस्साहो ¶ च उस्सोळ्ही च अप्पटिवानी च सति च सम्पजञ्ञञ्च करणीयं. सेय्यथापि, आवुसो, आदित्तचेलो वा आदित्तसीसो वा. तस्सेव चेलस्स वा सीसस्स वा निब्बापनाय अधिमत्तं छन्दञ्च वायामञ्च उस्साहञ्च उस्सोळ्हिञ्च अप्पटिवानिञ्च सतिञ्च सम्पजञ्ञञ्च करेय्य. एवमेवं खो, आवुसो, तेन भिक्खुना ये कुसले धम्मे अत्तनि समनुपस्सति तेसु कुसलेसु धम्मेसु पतिट्ठाय, ये कुसले धम्मे अत्तनि न समनुपस्सति तेसं कुसलानं धम्मानं पटिलाभाय ¶ अधिमत्तो छन्दो च वायामो च उस्साहो च उस्सोळ्ही च अप्पटिवानी च सति च सम्पजञ्ञञ्च करणीयं.
‘‘सचे पनावुसो, भिक्खु पच्चवेक्खमानो सब्बेपिमे कुसले धम्मे अत्तनि समनुपस्सति, तेनावुसो, भिक्खुना सब्बेस्वेव इमेसु कुसलेसु ¶ धम्मेसु पतिट्ठाय उत्तरि आसवानं खयाय योगो करणीयो’’ति. पञ्चमं.
६. पठमसञ्ञासुत्तं
५६. ‘‘दसयिमा, भिक्खवे, सञ्ञा भाविता बहुलीकता महप्फला होन्ति महानिसंसा अमतोगधा अमतपरियोसाना. कतमा दस? असुभसञ्ञा, मरणसञ्ञा, आहारे पटिकूलसञ्ञा, सब्बलोके अनभिरतसञ्ञा, अनिच्चसञ्ञा, अनिच्चे दुक्खसञ्ञा, दुक्खे अनत्तसञ्ञा, पहानसञ्ञा, विरागसञ्ञा, निरोधसञ्ञा – इमा खो, भिक्खवे, दस सञ्ञा भाविता बहुलीकता महप्फला होन्ति महानिसंसा अमतोगधा अमतपरियोसाना’’ति. छट्ठं.
७. दुतियसञ्ञासुत्तं
५७. ‘‘दसयिमा ¶ , भिक्खवे, सञ्ञा भाविता बहुलीकता महप्फला होन्ति ¶ महानिसंसा अमतोगधा अमतपरियोसाना. कतमा दस? अनिच्चसञ्ञा, अनत्तसञ्ञा, मरणसञ्ञा, आहारे पटिकूलसञ्ञा, सब्बलोके अनभिरतसञ्ञा, अट्ठिकसञ्ञा, पुळवकसञ्ञा [पुलवकसञ्ञा (सी. पी.), पुळुवकसञ्ञा (क.), अ. नि. १.४६३-४७२], विनीलकसञ्ञा, विच्छिद्दकसञ्ञा, उद्धुमातकसञ्ञा – इमा खो, भिक्खवे, दस सञ्ञा भाविता बहुलीकता महप्फला होन्ति महानिसंसा अमतोगधा अमतपरियोसाना’’ति. सत्तमं.
८. मूलकसुत्तं
५८. [अ. नि. ८.८३] ‘‘सचे, भिक्खवे, अञ्ञतित्थिया परिब्बाजका एवं पुच्छेय्युं – ‘किंमूलका, आवुसो, सब्बे धम्मा, किंसम्भवा सब्बे धम्मा, किंसमुदया सब्बे धम्मा, किंसमोसरणा सब्बे धम्मा, किंपमुखा सब्बे धम्मा, किंअधिपतेय्या सब्बे धम्मा, किंउत्तरा सब्बे धम्मा, किंसारा सब्बे धम्मा, किंओगधा सब्बे धम्मा, किंपरियोसाना सब्बे धम्मा’ति, एवं पुट्ठा तुम्हे, भिक्खवे ¶ , तेसं अञ्ञतित्थियानं परिब्बाजकानं किन्ति ब्याकरेय्याथा’’ति? ‘‘भगवंमूलका नो, भन्ते, धम्मा भगवंनेत्तिका भगवंपटिसरणा. साधु वत, भन्ते, भगवन्तंयेव पटिभातु एतस्स भासितस्स अत्थो. भगवतो सुत्वा भिक्खू धारेस्सन्ती’’ति.
‘‘तेन ¶ हि, भिक्खवे, सुणाथ, साधुकं मनसि करोथ; भासिस्सामी’’ति. ‘‘एवं, भन्ते’’ति खो ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच –
‘‘सचे, भिक्खवे, अञ्ञतित्थिया परिब्बाजका एवं पुच्छेय्युं – ‘किंमूलका, आवुसो, सब्बे धम्मा, किंसम्भवा सब्बे धम्मा, किंसमुदया ¶ सब्बे धम्मा, किंसमोसरणा सब्बे ¶ धम्मा किंपमुखा सब्बे धम्मा, किं अधिपतेय्या सब्बे धम्मा, किंउत्तरा सब्बे धम्मा, किंसारा सब्बे धम्मा, किंओगधा सब्बे धम्मा, किंपरियोसाना सब्बे धम्मा’ति, एवं पुट्ठा तुम्हे, भिक्खवे, तेसं अञ्ञतित्थियानं परिब्बाजकानं एवं ब्याकरेय्याथ – ‘छन्दमूलका, आवुसो, सब्बे धम्मा, मनसिकारसम्भवा सब्बे धम्मा, फस्ससमुदया सब्बे धम्मा, वेदनासमोसरणा सब्बे धम्मा, समाधिप्पमुखा सब्बे धम्मा, सताधिपतेय्या सब्बे धम्मा, पञ्ञुत्तरा सब्बे धम्मा, विमुत्तिसारा सब्बे धम्मा, अमतोगधा सब्बे धम्मा, निब्बानपरियोसाना सब्बे धम्मा’ति. एवं पुट्ठा तुम्हे, भिक्खवे, तेसं अञ्ञतित्थियानं परिब्बाजकानं एवं ब्याकरेय्याथा’’ति. अट्ठमं.
९. पब्बज्जासुत्तं
५९. ‘‘तस्मातिह, भिक्खवे, एवं सिक्खितब्बं – ‘यथापब्बज्जापरिचितञ्च नो चित्तं भविस्सति, न चुप्पन्ना पापका अकुसला धम्मा चित्तं परियादाय ठस्सन्ति; अनिच्चसञ्ञापरिचितञ्च नो चित्तं भविस्सति, अनत्तसञ्ञापरिचितञ्च नो चित्तं भविस्सति, असुभसञ्ञापरिचितञ्च नो चित्तं भविस्सति, आदीनवसञ्ञापरिचितञ्च नो चित्तं भविस्सति, लोकस्स समञ्च विसमञ्च ञत्वा तंसञ्ञापरिचितञ्च नो चित्तं भविस्सति, लोकस्स भवञ्च [सम्भवञ्च (सी. स्या.)] विभवञ्च ञत्वा तंसञ्ञापरिचितञ्च नो चित्तं भविस्सति, लोकस्स समुदयञ्च अत्थङ्गमञ्च ञत्वा तंसञ्ञापरिचितञ्च नो चित्तं भविस्सति, पहानसञ्ञापरिचितञ्च ¶ नो चित्तं भविस्सति, विरागसञ्ञापरिचितञ्च नो चित्तं भविस्सति, निरोधसञ्ञापरिचितञ्च नो चित्तं भविस्सती’ति – एवञ्हि ¶ वो, भिक्खवे, सिक्खितब्बं.
‘‘यतो ¶ ¶ खो, भिक्खवे, भिक्खुनो यथापब्बज्जापरिचितञ्च चित्तं होति न चुप्पन्ना पापका अकुसला धम्मा चित्तं परियादाय तिट्ठन्ति, अनिच्चसञ्ञापरिचितञ्च चित्तं होति, अनत्तसञ्ञापरिचितञ्च चित्तं होति, असुभसञ्ञापरिचितञ्च चित्तं होति, आदीनवसञ्ञापरिचितञ्च चित्तं होति, लोकस्स समञ्च विसमञ्च ञत्वा तंसञ्ञापरिचितञ्च चित्तं होति, लोकस्स भवञ्च विभवञ्च ञत्वा तंसञ्ञापरिचितञ्च चित्तं होति, लोकस्स समुदयञ्च अत्थङ्गमञ्च ञत्वा तंसञ्ञापरिचितञ्च चित्तं होति, पहानसञ्ञापरिचितञ्च चित्तं होति, विरागसञ्ञापरिचितञ्च चित्तं होति, निरोधसञ्ञापरिचितञ्च चित्तं होति, तस्स द्विन्नं फलानं अञ्ञतरं फलं पाटिकङ्खं – दिट्ठेव धम्मे अञ्ञा, सति वा उपादिसेसे अनागामिता’’ति. नवमं.
१०. गिरिमानन्दसुत्तं
६०. एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तेन खो पन समयेन आयस्मा गिरिमानन्दो आबाधिको होति दुक्खितो बाळ्हगिलानो. अथ खो आयस्मा आनन्दो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो आयस्मा आनन्दो भगवन्तं एतदवोच –
‘‘आयस्मा, भन्ते, गिरिमानन्दो आबाधिको होति दुक्खितो बाळ्हगिलानो ¶ . साधु, भन्ते, भगवा येनायस्मा गिरिमानन्दो तेनुपसङ्कमतु अनुकम्पं उपादाया’’ति. ‘‘सचे खो त्वं, आनन्द, गिरिमानन्दस्स भिक्खुनो दस सञ्ञा भासेय्यासि, ठानं खो पनेतं विज्जति यं गिरिमानन्दस्स भिक्खुनो दस सञ्ञा सुत्वा सो आबाधो ठानसो पटिप्पस्सम्भेय्य.
‘‘कतमा दस? अनिच्चसञ्ञा ¶ , अनत्तसञ्ञा, असुभसञ्ञा, आदीनवसञ्ञा, पहानसञ्ञा, विरागसञ्ञा, निरोधसञ्ञा, सब्बलोके अनभिरतसञ्ञा [अनभिरतिसञ्ञा (क.)], सब्बसङ्खारेसु अनिच्छासञ्ञा, आनापानस्सति.
‘‘कतमा चानन्द, अनिच्चसञ्ञा? इधानन्द, भिक्खु अरञ्ञगतो वा रुक्खमूलगतो वा सुञ्ञागारगतो वा इति पटिसञ्चिक्खति – ‘रूपं अनिच्चं, वेदना अनिच्चा ¶ , सञ्ञा अनिच्चा ¶ , सङ्खारा अनिच्चा, विञ्ञाणं अनिच्च’न्ति. इति इमेसु पञ्चसु उपादानक्खन्धेसु अनिच्चानुपस्सी विहरति. अयं वुच्चतानन्द, अनिच्चसञ्ञा.
‘‘कतमा चानन्द, अनत्तसञ्ञा? इधानन्द, भिक्खु अरञ्ञगतो वा रुक्खमूलगतो वा सुञ्ञागारगतो वा इति पटिसञ्चिक्खति – ‘चक्खु अनत्ता, रूपा अनत्ता, सोतं अनत्ता, सद्दा अनत्ता, घानं अनत्ता, गन्धा अनत्ता, जिव्हा अनत्ता, रसा अनत्ता, काया अनत्ता, फोट्ठब्बा अनत्ता, मनो अनत्ता, धम्मा अनत्ता’ति. इति इमेसु छसु अज्झत्तिकबाहिरेसु आयतनेसु अनत्तानुपस्सी विहरति. अयं वुच्चतानन्द, अनत्तसञ्ञा.
‘‘कतमा ¶ चानन्द, असुभसञ्ञा? इधानन्द, भिक्खु इममेव कायं उद्धं पादतला अधो केसमत्थका तचपरियन्तं पूरं नानाप्पकारस्स असुचिनो पच्चवेक्खति – ‘अत्थि इमस्मिं काये केसा लोमा नखा दन्ता तचो मंसं न्हारु अट्ठि अट्ठिमिञ्जं वक्कं हदयं यकनं किलोमकं पिहकं पप्फासं अन्तं अन्तगुणं उदरियं करीसं पित्तं सेम्हं पुब्बो लोहितं सेदो मेदो अस्सु वसा खेळो सिङ्घाणिका लसिका मुत्त’न्ति. इति इमस्मिं काये असुभानुपस्सी विहरति. अयं वुच्चतानन्द, असुभसञ्ञा.
‘‘कतमा चानन्द, आदीनवसञ्ञा? इधानन्द, भिक्खु अरञ्ञगतो वा रुक्खमूलगतो वा सुञ्ञागारगतो वा इति पटिसञ्चिक्खति – ‘बहुदुक्खो खो अयं ¶ कायो बहुआदीनवो? इति इमस्मिं काये विविधा आबाधा उप्पज्जन्ति, सेय्यथिदं – चक्खुरोगो सोतरोगो घानरोगो जिव्हारोगो कायरोगो सीसरोगो कण्णरोगो मुखरोगो दन्तरोगो ओट्ठरोगो कासो सासो पिनासो डाहो [डहो (सी. स्या.)] जरो कुच्छिरोगो मुच्छा पक्खन्दिका सूला विसूचिका कुट्ठं गण्डो किलासो सोसो अपमारो दद्दु कण्डु कच्छु नखसा वितच्छिका लोहितं पित्तं [लोहितपित्तं (सी.)] मधुमेहो अंसा पिळका भगन्दला पित्तसमुट्ठाना आबाधा सेम्हसमुट्ठाना आबाधा वातसमुट्ठाना आबाधा सन्निपातिका आबाधा उतुपरिणामजा आबाधा विसमपरिहारजा आबाधा ओपक्कमिका आबाधा कम्मविपाकजा आबाधा सीतं उण्हं जिघच्छा पिपासा उच्चारो पस्सावो’ति. इति ¶ इमस्मिं काये आदीनवानुपस्सी विहरति. अयं वुच्चतानन्द, आदीनवसञ्ञा.
‘‘कतमा ¶ चानन्द, पहानसञ्ञा? इधानन्द, भिक्खु उप्पन्नं कामवितक्कं नाधिवासेति, पजहति ¶ , विनोदेति, ब्यन्तीकरोति, अनभावं गमेति. उप्पन्नं ब्यापादवितक्कं नाधिवासेति, पजहति, विनोदेति, ब्यन्तीकरोति, अनभावं गमेति. उप्पन्नं विहिंसावितक्कं नाधिवासेति, पजहति, विनोदेति, ब्यन्तीकरोति, अनभावं गमेति. उप्पन्नुप्पन्ने पापके अकुसले धम्मे नाधिवासेति, पजहति, विनोदेति, ब्यन्तीकरोति, अनभावं गमेति. अयं वुच्चतानन्द, पहानसञ्ञा.
‘‘कतमा चानन्द, विरागसञ्ञा? इधानन्द, भिक्खु अरञ्ञगतो वा रुक्खमूलगतो वा सुञ्ञागारगतो वा इति पटिसञ्चिक्खति – ‘एतं सन्तं एतं पणीतं यदिदं सब्बसङ्खारसमथो सब्बूपधिप्पटिनिस्सग्गो तण्हाक्खयो विरागो निब्बान’न्ति. अयं वुच्चतानन्द, विरागसञ्ञा.
‘‘कतमा चानन्द, निरोधसञ्ञा? इधानन्द, भिक्खु अरञ्ञगतो वा रुक्खमूलगतो वा सुञ्ञागारगतो वा इति पटिसञ्चिक्खति – ‘एतं सन्तं एतं ¶ पणीतं यदिदं सब्बसङ्खारसमथो सब्बूपधिप्पटिनिस्सग्गो तण्हाक्खयो निरोधो निब्बान’न्ति. अयं वुच्चतानन्द, निरोधसञ्ञा.
‘‘कतमा चानन्द, सब्बलोके अनभिरतसञ्ञा? इधानन्द, भिक्खु ये लोके उपादाना चेतसो अधिट्ठानाभिनिवेसानुसया, ते पजहन्तो विहरति अनुपादियन्तो. अयं वुच्चतानन्द, सब्बलोके अनभिरतसञ्ञा.
‘‘कतमा चानन्द, सब्बसङ्खारेसु अनिच्छासञ्ञा? इधानन्द, भिक्खु सब्बसङ्खारेसु अट्टीयति हरायति जिगुच्छति. अयं वुच्चतानन्द, सब्बसङ्खारेसु ¶ अनिच्छासञ्ञा.
‘‘कतमा चानन्द, आनापानस्सति? इधानन्द, भिक्खु अरञ्ञगतो वा रुक्खमूलगतो वा सुञ्ञागारगतो वा निसीदति पल्लङ्कं आभुजित्वा उजुं कायं पणिधाय परिमुखं सतिं उपट्ठपेत्वा. सो सतोव अस्ससति सतोव पस्ससति. दीघं वा अस्ससन्तो ‘दीघं अस्ससामी’ति पजानाति. दीघं वा पस्ससन्तो ‘दीघं पस्ससामी’ति पजानाति. रस्सं वा अस्ससन्तो ‘रस्सं अस्ससामी’ति पजानाति. रस्सं वा पस्ससन्तो ‘रस्सं ¶ पस्ससामी’ति पजानाति. ‘सब्बकायपटिसंवेदी अस्ससिस्सामी’ति सिक्खति. ‘सब्बकायपटिसंवेदी पस्ससिस्सामी’ति सिक्खति. ‘पस्सम्भयं कायसङ्खारं अस्ससिस्सामी’ति सिक्खति. ‘पस्सम्भयं कायसङ्खारं ¶ पस्ससिस्सामी’ति सिक्खति. ‘पीतिपटिसंवेदी अस्ससिस्सामी’ति सिक्खति. ‘पीतिपटिसंवेदी पस्ससिस्सामी’ति सिक्खति. ‘सुखपटिसंवेदी अस्ससिस्सामी’ति सिक्खति. ‘सुखपटिसंवेदी पस्ससिस्सामी’ति सिक्खति. ‘चित्तसङ्खारपटिसंवेदी अस्ससिस्सामी’ति सिक्खति. ‘चित्तसङ्खारपटिसंवेदी पस्ससिस्सामी’ति सिक्खति. ‘पस्सम्भयं चित्तसङ्खारं अस्ससिस्सामी’ति सिक्खति. ‘पस्सम्भयं चित्तसङ्खारं पस्ससिस्सामी’ति सिक्खति. ‘चित्तपटिसंवेदी अस्ससिस्सामी’ति सिक्खति. ‘चित्तपटिसंवेदी पस्ससिस्सामी’ति सिक्खति ¶ . अभिप्पमोदयं चित्तं…पे… समादहं चित्तं…पे… विमोचयं चित्तं…पे… अनिच्चानुपस्सी…पे… विरागानुपस्सी…पे… निरोधानुपस्सी…पे… ‘पटिनिस्सग्गानुपस्सी अस्ससिस्सामी’ति सिक्खति. ‘पटिनिस्सग्गानुपस्सी पस्ससिस्सामी’ति सिक्खति. अयं वुच्चतानन्द, आनापानस्सति.
‘‘सचे खो त्वं, आनन्द, गिरिमानन्दस्स भिक्खुनो इमा ¶ दस सञ्ञा भासेय्यासि, ठानं खो पनेतं विज्जति यं गिरिमानन्दस्स भिक्खुनो इमा दस सञ्ञा सुत्वा सो आबाधो ठानसो पटिप्पस्सम्भेय्या’’ति.
अथ खो आयस्मा आनन्दो भगवतो सन्तिके इमा दस सञ्ञा उग्गहेत्वा येनायस्मा गिरिमानन्दो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मतो गिरिमानन्दस्स इमा दस सञ्ञा अभासि. अथ खो आयस्मतो गिरिमानन्दस्स दस सञ्ञा सुत्वा सो आबाधो ठानसो पटिप्पस्सम्भि. वुट्ठहि चायस्मा गिरिमानन्दो तम्हा आबाधा. तथा पहीनो च पनायस्मतो गिरिमानन्दस्स सो आबाधो अहोसी’’ति. दसमं.
सचित्तवग्गो पठमो.
तस्सुद्दानं –
सचित्तञ्च सारिपुत्त, ठिति च समथेन च;
परिहानो च द्वे सञ्ञा, मूला पब्बजितं गिरीति.