📜

४. रागपेय्यालं

५०२. ‘‘रागस्स , भिक्खवे, अभिञ्ञाय एकादस धम्मा भावेतब्बा. कतमे एकादस? पठमं झानं, दुतियं झानं, ततियं झानं, चतुत्थं झानं, मेत्ताचेतोविमुत्ति, करुणाचेतोविमुत्ति, मुदिताचेतोविमुत्ति, उपेक्खाचेतोविमुत्ति, आकासानञ्चायतनं, विञ्ञाणञ्चायतनं, आकिञ्चञ्ञायतनं – रागस्स, भिक्खवे, अभिञ्ञाय इमे एकादस धम्मा भावेतब्बा.

५०३-५११. ‘‘रागस्स, भिक्खवे, परिञ्ञाय… परिक्खयाय… पहानाय… खयाय… वयाय… विरागाय… निरोधाय… चागाय… पटिनिस्सग्गाय… इमे एकादस धम्मा भावेतब्बा.

५१२-६७१. ‘‘दोसस्स …पे… मोहस्स… कोधस्स… उपनाहस्स… मक्खस्स… पळासस्स… इस्साय… मच्छरियस्स… मायाय… साठेय्यस्स… थम्भस्स… सारम्भस्स… मानस्स… अतिमानस्स… मदस्स… पमादस्स अभिञ्ञाय…पे… परिञ्ञाय… परिक्खयाय… पहानाय… खयाय… वयाय… विरागाय… निरोधाय… चागाय… पटिनिस्सग्गाय इमे एकादस धम्मा भावेतब्बा’’ति.

इदमवोच भगवा. अत्तमना ते भिक्खू भगवतो भासितं अभिनन्दुन्ति.

रागपेय्यालं निट्ठितं.

नव सुत्तसहस्सानि, भिय्यो पञ्चसतानि च [पञ्च सुत्तसतानि च (अट्ठ.)];

सत्तपञ्ञास सुत्तन्ता [सुत्तानि (अट्ठ.)], अङ्गुत्तरसमायुता [होन्ति अङ्गुत्तरागमे (अट्ठ.)] ति.

एकादसकनिपातपाळि निट्ठिता.

अङ्गुत्तरनिकायो समत्तो.