📜
२. महावग्गो
१. वेरञ्जसुत्तवण्णना
११. दुतियस्स पठमे वेरञ्जायं विहरतीति (पारा. अट्ठ. १.१) एत्थ वेरञ्जाति तस्स नगरस्सेतं अधिवचनं, तस्सं वेरञ्जायं. समीपत्थे भुम्मवचनं. नळेरुपुचिमन्दमूलेति एत्थ नळेरु नाम यक्खो. पुचिमन्दोति निम्बरुक्खो. मूलन्ति समीपं. अयञ्हि मूल-सद्दो ‘‘मूलानि उद्धरेय्य अन्तमसो उसीरनाळिमत्तानिपी’’तिआदीसु (अ. नि. ४.१९५) मूलमूले दिस्सति. ‘‘लोभो अकुसलमूल’’न्तिआदीसु (दी. नि. ३.३०५; परि. ३२३) असाधारणहेतुम्हि. ‘‘याव मज्झन्हिके काले छाया फरति, निवाते पण्णानि पतन्ति, एत्तावता रुक्खमूल’’न्तिआदीसु (पारा. ४९४) समीपे. इध पन समीपे ¶ अधिप्पेतो, तस्मा नळेरुयक्खेन अधिग्गहितस्स पुचिमन्दस्स समीपेति एवमेत्थ अत्थो दट्ठब्बो. सो किर पुचिमन्दो रमणीयो पासादिको अनेकेसं रुक्खानं आधिपच्चं विय कुरुमानो तस्स नगरस्स अविदूरे गमनागमनसम्पन्ने ठाने अहोसि. अथ भगवा वेरञ्जं गन्त्वा पतिरूपे ठाने विहरन्तो ¶ तस्स रुक्खस्स समीपे हेट्ठाभागे विहासि. तेन वुत्तं ‘‘वेरञ्जायं विहरति नळेरुपुचिमन्दमूले’’ति.
पच्चुट्ठानं (सारत्थ. टी. १.२) नाम आसना वुट्ठानन्ति आह ‘‘नासना वुट्ठाती’’ति. निसिन्नासनतो न वुट्ठहतीति अत्थो. एत्थ च जिण्णे…पे… वयोअनुप्पत्तेति उपयोगवचनं आसना वुट्ठानकिरियापेक्खं न होति. तस्मा ‘‘जिण्णे…पे… वयोअनुप्पत्ते दिस्वा’’ति अज्झाहारं कत्वा अत्थो वेदितब्बो. अथ वा पच्चुग्गमनकिरियापेक्खं उपयोगवचनं, तस्मा न पच्चुट्ठातीति उट्ठाय पच्चुग्गमनं न करोतीति अत्थो वेदितब्बो. पच्चुग्गमनम्पि हि पच्चुट्ठानन्ति वुच्चति. वुत्तञ्हेतं ‘‘आचरियं पन दूरतोव दिस्वा पच्चुट्ठाय पच्चुग्गमनकरणं पच्चुट्ठानं नामा’’ति. नासना वुट्ठातीति इमिना पन पच्चुग्गमनाभावस्स उपलक्खणमत्तं दस्सितन्ति दट्ठब्बं. विभावने नाम अत्थेति पकतिविभावनसङ्खाते अत्थे. न अभिवादेति वाति न अभिवादेतब्बन्ति वा सल्लक्खेतीति वुत्तं होति.
तं अञ्ञाणन्ति ‘‘अयं मम अभिवादनादीनि कातुं अरहरूपो न होती’’ति अजाननवसेन पवत्तं अञ्ञाणं. ओलोकेन्तोति ‘‘दुक्खं खो अगारवो विहरति अप्पतिस्सो, किं नु खो अहं समणं वा ब्राह्मणं वा सक्करेय्यं गरुं करेय्य’’न्तिआदिसुत्तवसेनेव (अ. नि. ४.२१) ञाणचक्खुना ओलोकेन्तो. निपच्चकारारहन्ति पणिपातारहं. सम्पतिजातोति मुहुत्तजातो, जातसमनन्तरमेवाति वुत्तं होति. उत्तरेन मुखोति उत्तरदिसाभिमुखो. ‘‘सत्तपदवीतिहारेन गन्त्वा सकलं दससहस्सिलोकधातुं ओलोकेसि’’न्ति इदं –
‘‘धम्मता एसा, भिक्खवे, सम्पतिजातो बोधिसत्तो समेहि पादेहि पतिट्ठहित्वा उत्तराभिमुखो सत्तपदवीतिहारेन गच्छति, सेतम्हि छत्ते अनुधारियमाने सब्बा दिसा विलोकेति, आसभिञ्च वाचं भासती’’ति (दी. नि. २.३१) –
एवं ¶ पाळियं सत्तपदवीतिहारुपरि ठितस्स विय सब्बादिसानुलोकनस्स कथितत्ता वुत्तं, न पनेतं एवं दट्ठब्बं सत्तपदवीतिहारतो पगेव दिसाविलोकनस्स कतत्ता. महासत्तो हि मनुस्सानं हत्थतो मुच्चित्वा पुरत्थिमं दिसं ओलोकेसि, अनेकानि चक्कवाळसहस्सानि एकङ्गणानि अहेसुं. तत्थ देवमनुस्सा गन्धमालादीहि पूजयमाना, ‘‘महापुरिस, इध तुम्हेहि सदिसोपि नत्थि, कुतो उत्तरितरो’’ति आहंसु. एवं चतस्सो दिसा, चतस्सो अनुदिसा, हेट्ठा, उपरीति दसपि दिसा अनुविलोकेत्वा अत्तनो सदिसं अदिस्वा ‘‘अयं उत्तरदिसा’’ति सत्तपदवीतिहारेन ¶ अगमासीति वेदितब्बा. ओलोकेसिन्ति मम पुञ्ञानुभावेन लोकविवरणपाटिहारिये जाते पञ्ञायमानं दससहस्सिलोकधातुं मंसचक्खुनाव ओलोकेसिन्ति अत्थो.
महापुरिसोति जातिगोत्तकुलप्पदेसादिवसेन महन्तपुरिसो. अग्गोति गुणेहि सब्बप्पधानो. जेट्ठोति गुणवसेनेव सब्बेसं वुद्धतमो, गुणेहि महल्लकतमोति वुत्तं होति. सेट्ठोति गुणवसेनेव सब्बेसं पसत्थतमो. अत्थतो पन पच्छिमानि द्वे पुरिमस्सेव वेवचनानीति वेदितब्बं. तयाति निस्सक्के करणवचनं. उत्तरितरोति अधिकतरो. पतिमानेसीति पूजेसि. आसभिन्ति उत्तमं. मय्हं अभिवादनादिरहो पुग्गलोति मय्हं अभिवादनादिकिरियाय अरहो अनुच्छविको पुग्गलो. निच्चसापेक्खताय पनेत्थ समासो दट्ठब्बो. तथागताति तथागततो, तथागतस्स सन्तिकाति वुत्तं होति. एवरूपन्ति अभिवादनादिसभावं. परिपाकसिथिलबन्धनन्ति परिपाकेन सिथिलबन्धनं.
तं वचनन्ति ‘‘नाहं तं ब्राह्मणा’’तिआदिवचनं. ‘‘नाहं अरसरूपो, मादिसा वा अरसरूपा’’ति वुत्ते ब्राह्मणो थद्धो भवेय्य. तेन वुत्तं ‘‘चित्तमुदुभावजननत्थ’’न्ति.
कतमो पन सोति परियायापेक्खो पुल्लिङ्गनिद्देसो, कतमो सो परियायोति अत्थो? जातिवसेनाति खत्तियादिजातिवसेन. उपपत्तिवसेनाति देवेसु उपपत्तिवसेन. सेट्ठसम्मतानम्पीति अपि-सद्देन पगेव असेट्ठसम्मतानन्ति दस्सेति. अभिनन्दन्तानन्ति सप्पीतिकतण्हावसेन पमोदमानानं. रज्जन्तानन्ति बलवरागवसेन रज्जन्तानं. रूपपरिभोगेन उप्पन्नतण्हासम्पयुत्तसोमनस्सवेदना रूपतो निब्बत्तित्वा हदयतप्पनतो ¶ अम्बरसादयो विय रूपरसाति वुच्चन्ति. आविञ्चन्तीति आकड्ढन्ति. वत्थारम्मणादिसामग्गियन्ति वत्थुआरम्मणादिकारणसामग्गियं. अनुक्खिपन्तोति अत्तुक्कंसनवसेन कथिते ब्राह्मणस्स असप्पायभावतो अत्तानं अनुक्खिपन्तो अनुक्कंसेन्तो.
एतस्मिं पनत्थे करणे सामिवचनन्ति ‘‘जहिता’’ति एतस्मिं अत्थे तथागतस्साति करणे सामिवचनं, तथागतेन जहिताति अत्थो. मूलन्ति भवमूलं. ‘‘तालवत्थुकता’’ति वत्तब्बे ‘‘ओट्ठमुखो’’तिआदीसु विय मज्झेपदलोपं कत्वा अ-कारञ्च दीघं कत्वा ‘‘तालावत्थुकता’’ति वुत्तन्ति आह ‘‘तालवत्थु विय नेसं वत्थु कतन्ति तालावत्थुकता’’ति. तत्थ तालस्स वत्थु तालवत्थु. यथा आरामस्स वत्थुभूतपुब्बो पदेसो आरामस्स अभावे ‘‘आरामवत्थू’’ति वुच्चति, एवं तालस्स पतिट्ठितोकासो समूलं उद्धरिते ताले पदेसमत्ते ठिते ¶ तालस्स वत्थुभूतपुब्बत्ता ‘‘तालवत्थू’’ति वुच्चति. नेसन्ति रूपरसादीनं. कथं पन तालवत्थु विय नेसं वत्थु कतन्ति आह ‘‘यथा ही’’तिआदि. रूपादिपरिभोगेन उप्पन्नतण्हायुत्तसोमनस्सवेदनासङ्खातरूपरसादीनं चित्तसन्तानस्स अधिट्ठानभावतो वुत्तं ‘‘तेसं पुब्बे उप्पन्नपुब्बभावेन वत्थुमत्ते चित्तसन्ताने कते’’ति. तत्थ पुब्बेति पुरे, सरागकालेति वुत्तं होति. तालावत्थुकताति वुच्चन्तीति तालवत्थु विय अत्तनो वत्थुस्स कतत्ता रूपरसादयो ‘‘तालावत्थुकता’’ति वुच्चन्ति. एतेन पहीनकिलेसानं पुन उप्पत्तिया अभावो दस्सितो.
अविरुळ्हिधम्मत्ताति अविरुळ्हिसभावताय. मत्थकच्छिन्नो तालो पत्तफलादीनं अवत्थुभूतो तालावत्थूति आह ‘‘मत्थकच्छिन्नतालो विय कता’’ति. एतेन ‘‘तालावत्थु विय कताति तालावत्थुकता’’ति अयं विग्गहो दस्सितो. एत्थ पन ‘‘अवत्थुभूतो तालो विय कताति अवत्थुतालकता’’ति वत्तब्बे विसेसनस्स परनिपातं कत्वा ‘‘तालावत्थुकता’’ति वुत्तन्ति दट्ठब्बं. इमिना पनत्थेन इदं दस्सेति – रूपरसादिवचनेन विपाकधम्मधम्मा हुत्वा पुब्बे उप्पन्नकुसलाकुसला धम्मा गहिता, ते उप्पन्नापि मत्थकसदिसानं तण्हाविज्जानं मग्गसत्थेन छिन्नत्ता आयतिं तालपत्तसदिसे विपाकक्खन्धे निब्बत्तेतुं असमत्था जाता, तस्मा तालावत्थु विय कताति तालावत्थुकता रूपरसादयोति ¶ . इमस्मिं अत्थे ‘‘अभिनन्दन्तान’’न्ति इमिना पदेन कुसलसोमनस्सम्पि सङ्गहितन्ति वदन्ति. अनभावं कताति एत्थ अनु-सद्दो पच्छासद्देन समानत्थोति आह ‘‘यथा नेसं पच्छाभावो न होती’’तिआदि.
यञ्च खो त्वं सन्धाय वदेसि, सो परियायो न होतीति यं वन्दनादिसामग्गिरसाभावसङ्खातं कारणं अरसरूपताय वदेसि, तं कारणं न होति, न विज्जतीति अत्थो. ननु चायं ब्राह्मणो यं वन्दनादिसामग्गिरसाभावसङ्खातपरियायं सन्धाय ‘‘अरसरूपो भवं गोतमो’’ति आह, ‘‘सो परियायो नत्थी’’ति वुत्ते वन्दनादीनि भगवा करोतीति आपज्जतीति इमं अनिट्ठप्पसङ्गं दस्सेन्तो आह ‘‘ननु चा’’तिआदि.
सब्बपरियायेसूति सब्बवारेसु. सन्धायभासितमत्तन्ति यं सन्धाय ब्राह्मणो ‘‘निब्भोगो भवं गोतमो’’तिआदिमाह. भगवा च यं सन्धाय निब्भोगतादिं अत्तनि अनुजानाति, तं सन्धायभासितमत्तं. छन्दरागपरिभोगोति छन्दरागवसेन परिभोगो. अपरं परियायन्ति अञ्ञं कारणं.
कुलसमुदाचारकम्मन्ति कुलाचारसङ्खातं कम्मं, कुलचारित्तन्ति अत्थो. अकिरियन्ति अकरणभावं ¶ . ‘‘अनेकविहितानं पापकानं अकुसलानं धम्मान’’न्ति सामञ्ञवचनेपि पारिसेसञायतो वुत्तावसेसा अकुसलधम्मा गहेतब्बाति आह ‘‘ठपेत्वा ते धम्मे’’तिआदि, ते यथावुत्तकायदुच्चरितादिके अकुसलधम्मे ठपेत्वाति अत्थो. अनेकविहिताति अनेकप्पकारा.
अयं लोकतन्तीति अयं वुड्ढानं अभिवादनादिकिरियलक्खणा लोकप्पवेणी. अनागामिब्रह्मानं अलङ्कारादीसु अनागामिभिक्खूनञ्च चीवरादीसु निकन्तिवसेन रागुप्पत्ति होतीति अनागामिमग्गेन पञ्चकामगुणिकरागस्सेव पहानं वेदितब्बन्ति आह ‘‘पञ्चकामगुणिकरागस्सा’’ति. रूपादीसु पञ्चसु कामगुणेसु वत्थुकामकोट्ठासेसु उप्पज्जमानो रागो ‘‘पञ्चकामगुणिकरागो’’ति वेदितब्बो. कोट्ठासवचनो हेत्थ ¶ गुण-सद्दो ‘‘वयोगुणा अनुपुब्बं जहन्ती’’तिआदीसु (सं. नि. १.४) विय. अकुसलचित्तद्वयसम्पयुत्तस्साति दोमनस्ससहगतचित्तद्वयसम्पयुत्तस्स. मोहस्स सब्बाकुसलसाधारणत्ता आह ‘‘सब्बाकुसलसम्भवस्सा’’ति. अवसेसानन्ति सक्कायदिट्ठिआदीनं.
जिगुच्छति मञ्ञेति अहमभिजातो रूपवा पञ्ञवा कथं नाम अञ्ञेसं अभिवादनादिं करेय्यन्ति जिगुच्छति विय, जिगुच्छतीति वा सल्लक्खेमि. अकुसलधम्मे जिगुच्छमानो तेसं समङ्गिभावम्पि जिगुच्छतीति वुत्तं ‘‘अकुसलानं धम्मानं समापत्तिया जिगुच्छती’’ति. समापत्तीति एतस्सेव वेवचनं समापज्जना समङ्गिभावोति. मण्डनजातिकोति मण्डनकसभावो, मण्डनकसीलोति अत्थो. जेगुच्छितन्ति जिगुच्छनसीलतं.
लोकजेट्ठककम्मन्ति लोकजेट्ठकानं कत्तब्बकम्मं, लोके वा सेट्ठसम्मतं कम्मं. तत्राति तेसु द्वीसुपि अत्थविकप्पेसु. पदाभिहितो अत्थो पदत्थो, ब्यञ्जनत्थोति वुत्तं होति. विनयं वा अरहतीति एत्थ विनयनं विनयो, निग्गण्हनन्ति अत्थो. तेनाह ‘‘निग्गहं अरहतीति वुत्तं होती’’ति. ननु च पठमं वुत्तेसु द्वीसुपि अत्थविकप्पेसु सकत्थे अरहत्थे च तद्धितपच्चयो सद्दलक्खणतो दिस्सति, न पन ‘‘विनयाय धम्मं देसेती’’ति इमस्मिं अत्थे. तस्मा कथमेत्थ तद्धितपच्चयोति आह ‘‘विचित्रा हि तद्धितवुत्ती’’ति. विचित्रता चेत्थ लोकप्पमाणतो वेदितब्बा. तथा हि यस्मिं यस्मिं अत्थे तद्धितप्पयोगो लोकस्स, तत्थ तत्थ तद्धितवुत्ति लोकतो सिद्धाति विचित्रा तद्धितवुत्ति, तस्मा यथा ‘‘मा सद्दमकासी’’ति वदन्तो ‘‘मासद्दिको’’ति वुच्चति, एवं विनयाय धम्मं देसेतीति वेनयिकोति वुच्चतीति अधिप्पायो.
कपणपुरिसोति गुणविरहितताय दीनमनुस्सो. ब्यञ्जनानि अविचारेत्वाति तिस्सदत्तादिसद्देसु ¶ विय ‘‘इमस्मिं अत्थे अयं नाम पच्चयो’’ति एवं ब्यञ्जनविचारं अकत्वा, अनिप्फन्नपाटिपदिकवसेनाति वुत्तं होति.
‘‘देवलोकगब्भसम्पत्तिया’’ति वत्वापि ठपेत्वा भुम्मदेवे सेसदेवेसु गब्भग्गहणस्स अभावतो पटिसन्धियेवेत्थ गब्भसम्पत्तीति वेदितब्बाति वुत्तमेवत्थं विवरित्वा दस्सेन्तो आह ‘‘देवलोकपटिसन्धिपटिलाभाय संवत्तती’’ति. अस्साति अभिवादनादिसामीचिकम्मस्स. मातुकुच्छिस्मिं ¶ पटिसन्धिग्गहणे दोसं दस्सेन्तोति मातितो अपरिसुद्धभावं दस्सेन्तो, अक्कोसितुकामस्स दासिया पुत्तोति दासिकुच्छिम्हि निब्बत्तभावे दोसं दस्सेत्वा अक्कोसनं विय भगवतो मातुकुच्छिस्मिं पटिसन्धिग्गहणे दोसं दस्सेत्वा अक्कोसन्तोपि एवमाहाति अधिप्पायो. गब्भतोति देवलोकप्पटिसन्धितो. तेनेवाह ‘‘अभब्बो देवलोकूपपत्तिं पापुणितुन्ति अधिप्पायो’’ति. ‘‘हीनो वा गब्भो अस्साति अपगब्भो’’ति इमस्स विग्गहस्स एकेन परियायेन अधिप्पायं दस्सेन्तो आह ‘‘देवलोकगब्भपरिबाहिरत्ता आयतिं हीनगब्भपटिलाभभागी’’ति. इति-सद्दो हेतुअत्थो. यस्मा आयतिम्पि हीनगब्भपटिलाभभागी, तस्मा हीनो वा गब्भो अस्साति अपगब्भोति अधिप्पायो. पुन तस्सेव विग्गहस्स ‘‘कोधवसेन…पे… दस्सेन्तो’’ति हेट्ठा वुत्तनयस्स अनुरूपं कत्वा अधिप्पायं दस्सेन्तो आह ‘‘हीनो वास्स मातुकुच्छिस्मिं गब्भवासो अहोसीति अधिप्पायो’’ति. गब्भ-सद्दो अत्थि मातुकुच्छिपरियायो ‘‘गब्भे वसति माणवो’’तिआदीसु (जा. १.१५.३६३) विय. अत्थि मातुकुच्छिस्मिं निब्बत्तसत्तपरियायो ‘‘अन्तमसो गब्भपातनं उपादाया’’तिआदीसु (महाव. १२९) विय. तत्थ मातुकुच्छिपरियायं गहेत्वा अत्थं दस्सेन्तो आह ‘‘अनागते गब्भसेय्या’’ति. गब्भे सेय्या गब्भसेय्या. अनुत्तरेन मग्गेनाति अग्गमग्गेन. कम्मकिलेसानं मग्गेन विहतत्ता आह ‘‘विहतकारणत्ता’’ति. इतरा तिस्सोपीति अण्डजसंसेदजओपपातिका. एत्थ च यदिपि ‘‘अपगब्भो’’ति इमस्स अनुरूपतो गब्भसेय्या एव वत्तब्बा, पसङ्गतो पन लब्भमानं सब्बम्पि वत्तुं वट्टतीति पुनब्भवाभिनिब्बत्तिपि वुत्ताति वेदितब्बा.
इदानि सत्तपरियायस्स गब्भ-सद्दस्स वसेन विग्गहनानत्तं दस्सेन्तो आह ‘‘अपिचा’’तिआदि. इमस्मिं पन विकप्पे गब्भसेय्या पुनब्भवाभिनिब्बत्तीति उभयम्पि गब्भसेय्यवसेनेव वुत्तन्तिपि वदन्ति. ननु च ‘‘आयतिं गब्भसेय्या पहीना’’ति वुत्तत्ता गब्भस्स सेय्या एव पहीना, न पन गब्भोति आपज्जतीति आह ‘‘यथा चा’’तिआदि. अथ ‘‘अभिनिब्बत्ती’’ति एत्तकमेव अवत्वा पुनब्भवग्गहणं किमत्थन्ति आह ‘‘अभिनिब्बत्ति च नामा’’तिआदि. अपुनब्भवभूताति खणे खणे उप्पज्जमानानं धम्मानं अभिनिब्बत्ति.
धम्मधातुन्ति ¶ ¶ एत्थ धम्मे अनवसेसे धारेति याथावतो उपधारेतीति धम्मधातु, धम्मानं यथासभावतो अवबुज्झनसभावो, सब्बञ्ञुतञ्ञाणस्सेतं अधिवचनं. पटिविज्झित्वाति सच्छिकत्वा, पटिलभित्वाति अत्थो, पटिलाभहेतूति वुत्तं होति. देसनाविलासप्पत्तो होतीति रुचिवसेन परिवत्तेत्वा दस्सेतुं समत्थता देसनाविलासो, तं पत्तो अधिगतोति अत्थो. करुणाविप्फारन्ति सब्बसत्तेसु महाकरुणाय फरणं. तादिलक्खणमेव पुन उपमाय विभावेत्वा दस्सेन्तो आह ‘‘पथवीसमचित्तत’’न्ति. यथा पथवी सुचिअसुचिनिक्खेपच्छेदनभेदनादीसु न विकम्पति, अनुरोधविरोधं न पापुणाति, एवं इट्ठानिट्ठेसु लाभालाभादीसु अनुरोधविरोधप्पहानतो अविकम्पितचित्तताय पथवीसमचित्ततन्ति अत्थो. अकुप्पधम्मतन्ति एत्थ अकुप्पधम्मो नाम फलसमापत्तीति केचि वदन्ति. ‘‘परेसु पन अक्कोसन्तेसुपि अत्तनो पथवीसमचित्तताय अकुप्पनसभावतन्ति एवमेत्थ अत्थो गहेतब्बो’’ति अम्हाकं खन्ति. जराय अनुसटन्ति जराय पलिवेठितं. ब्राह्मणस्स वुद्धताय आसन्नवुत्तिमरणन्ति सम्भावनवसेन ‘‘अज्ज मरित्वा’’तिआदि वुत्तं. ‘‘महन्तेन खो पन उस्साहेना’’ति साधु खो पन तथारूपानं अरहतं दस्सनं होती’’ति एवं सञ्जातमहुस्साहेन. अप्पटिसमं पुरेजातभावन्ति अनञ्ञसाधारणं पुरेजातभावं. नत्थि एतस्स पटिसमोति अप्पटिसमो, पुरेजातभावो.
पक्खे विधुनन्ताति पत्ते चालेन्ता. निक्खमन्तानन्ति निद्धारणे सामिवचनं, निक्खन्तेसूति अत्थो.
सो जेट्ठो इति अस्स वचनीयोति यो पठमतरं अण्डकोसतो निक्खन्तो कुक्कुटपोतको, सो जेट्ठोति वचनीयो अस्स, भवेय्याति अत्थो. सम्पटिपादेन्तोति संसन्देन्तो. तिभूमपरियापन्नापि सत्ता अविज्जाकोसस्स अन्तो पविट्ठा तत्थ तत्थ अप्पहीनाय अविज्जाय वेठितत्ताति आह ‘‘अविज्जाकोसस्स अन्तो पविट्ठेसु सत्तेसू’’ति अण्डकोसन्ति बीजकपालं. लोकसन्निवासेति लोकोयेव सङ्गम्म समागम्म निवासनट्ठेन लोकसन्निवासो, सत्तनिकायो. सम्मासम्बोधिन्ति एत्थ सम्माति अविपरीतत्थो, सं-सद्दो सामन्ति इममत्थं दीपेति. तस्मा सम्मा अविपरीतेनाकारेन ¶ सयमेव चत्तारि सच्चानि बुज्झति पटिविज्झतीति सम्मासम्बोधीति मग्गो वुच्चति. तेनाह ‘‘सम्मा सामञ्च बोधि’’न्ति, सम्मा सयमेव च बुज्झनकन्ति अत्थो. सम्माति वा पसत्थवचनो, सं-सद्दो सुन्दरवचनोति आह ‘‘अथ वा पसत्थं सुन्दरञ्च बोधि’’न्ति.
असब्बगुणदायकत्ताति सब्बगुणानं अदायकत्ता. सब्बगुणे न ददातीति हि असब्बगुणदायको ¶ , असमत्थसमासोयं गमकत्ता यथा ‘‘असूरियपस्सानि मुखानी’’ति. तिस्सो विज्जाति उपनिस्सयवतो सहेव अरहत्तफलेन तिस्सो विज्जा देति. ननु चेत्थ तीसु विज्जासु आसवक्खयञाणस्स मग्गपरियापन्नत्ता कथमेतं युज्जति ‘‘मग्गो तिस्सो विज्जा देती’’ति? नायं दोसो. सतिपि आसवक्खयञाणस्स मग्गपरियापन्नभावे अट्ठङ्गिके मग्गे सति मग्गञाणेन सद्धिं तिस्सो विज्जा परिपुण्णा होन्तीति ‘‘मग्गो तिस्सो विज्जा देती’’ति वुच्चति. छ अभिञ्ञाति एत्थापि एसेव नयो. सावकपारमिञाणन्ति अग्गसावकेहि पटिलभितब्बमेव लोकियलोकुत्तरञाणं. पच्चेकबोधिञाणन्ति एत्थापि इमिनाव नयेन अत्थो वेदितब्बो. अब्भञ्ञासिन्ति जानिं. जाननञ्च न अनुस्सवादिवसेनाति आह ‘‘पटिविज्झि’’न्ति, पच्चक्खमकासिन्ति अत्थो. पटिवेधोपि न दूरे ठितस्स लक्खणप्पटिवेधो वियाति आह ‘‘पत्तोम्ही’’ति, पापुणिन्ति अत्थो. पापुणनञ्च न सयं गन्त्वाति आह ‘‘अधिगतोम्ही’’ति, सन्ताने उप्पादनवसेन पटिलभिन्ति अत्थो.
ओपम्मसम्पटिपादनन्ति ओपम्मत्थस्स उपमेय्येन सम्मदेव पटिपादनं. अत्थेनाति उपमेय्यत्थेन. यथा कुक्कुटिया अण्डेसु तिविधकिरियाकरणं कुक्कुटच्छापकानं अण्डकोसतो निक्खमनस्स मूलकारणं, एवं बोधिसत्तभूतस्स भगवतो तिविधानुपस्सनाकरणं अविज्जण्डकोसतो निक्खमनस्स मूलकारणन्ति आह ‘‘यथा हि तस्सा कुक्कुटिया…पे… तिविधानुपस्सनाकरण’’न्ति. ‘‘सन्ताने’’ति वुत्तत्ता अण्डसदिसता सन्तानस्स, बहि निक्खन्तकुक्कुटच्छापकसदिसता बुद्धगुणानं, बुद्धगुणाति च अत्थतो बुद्धोयेव ‘‘तथागतस्स खो एतं, वासेट्ठ, अधिवचनं धम्मकायो इतिपी’’ति वचनतो. अविज्जण्डकोसस्स तनुभावोति बलवविपस्सनावसेन अविज्जण्डकोसस्स तनुभावो, पटिच्छादनसामञ्ञेन च अविज्जाय अण्डकोससदिसता. मुदुभूतस्सपि खरभावापत्ति होतीति ¶ तन्निवत्तनत्थं ‘‘थद्धखरभावो’’ति वुत्तं. तिक्खखरविप्पसन्नसूरभावोति एत्थ परिग्गय्हमानेसु सङ्खारेसु विपस्सनाञाणस्स समाधिन्द्रियवसेन सुखानुप्पवेसो तिक्खता, अनुपविसित्वापि सतिन्द्रियवसेन अनतिक्कमनतो अकुण्ठता खरभावो. तिक्खोपि हि एकच्चो सरो लक्खं पत्वा कुण्ठो होति, न तथा इदं. सतिपि खरभावे सुखुमप्पवत्तिवसेन किलेससमुदाचारसङ्खोभरहितताय सद्धिन्द्रियवसेन पसन्नभावो, सतिपि पसन्नभावे अन्तरा अनोसक्कित्वा किलेसपच्चत्थिकानं सुट्ठु अभिभवनतो वीरियिन्द्रियवसेन सूरभावो वेदितब्बो. एवमिमेहि पकारेहि सङ्खारुपेक्खाञाणमेव गहितन्ति दट्ठब्बं. विपस्सनाञाणस्स परिणामकालोति विपस्सनाय वुट्ठानगामिनिभावापत्ति. तदा च सा मग्गञाणगब्भं धारेन्ती विय होतीति आह ‘‘गब्भग्गहणकालो’’ति. गब्भं गण्हापेत्वाति सङ्खारुपेक्खाय अनन्तरं सिखाप्पत्तअनुलोमविपस्सनावसेन मग्गविजायनत्थं गब्भं गण्हापेत्वा. अभिञ्ञापक्खेति ¶ लोकियाभिञ्ञापक्खे. लोकुत्तराभिञ्ञा हि अविज्जण्डकोसं पदालिता. पोत्थकेसु पन कत्थचि ‘‘छाभिञ्ञापक्खे’’ति लिखन्ति, सो अपाठोति वेदितब्बो.
जेट्ठो सेट्ठोति वुद्धतमत्ता जेट्ठो, सब्बगुणेहि उत्तमत्ता पसत्थतमोति सेट्ठो.
इदानि ‘‘आरद्धं खो पन मे, ब्राह्मण, वीरिय’’न्तिआदिकाय देसनाय अनुसन्धिं दस्सेन्तो आह ‘‘एवं भगवा’’तिआदि. तत्थ पुब्बभागतो पभुतीति भावनाय पुब्बभागीयवीरियारम्भादितो पट्ठाय. मुट्ठस्सतिनाति विनट्ठस्सतिना, सतिविरहितेनाति अत्थो. सारद्धकायेनाति सदरथकायेन. बोधिमण्डेति बोधिसङ्खातस्स ञाणस्स मण्डभावप्पत्ते ठाने. बोधीति हि पञ्ञा वुच्चति. सा एत्थ मण्डा पसन्ना जाताति सो पदेसो ‘‘बोधिमण्डो’’ति पञ्ञातो. पग्गहितन्ति आरम्भं सिथिलं अकत्वा दळ्हपरक्कमसङ्खातुस्सहनभावेन गहितं. तेनाह ‘‘असिथिलप्पवत्तित’’न्ति. असल्लीनन्ति असङ्कुचितं कोसज्जवसेन सङ्कोचं अनापन्नं. उपट्ठिताति ओगाहनसङ्खातेन अपिलापनभावेन आरम्मणं उपगन्त्वा ठिता. तेनाह ‘‘आरम्मणाभिमुखीभावेना’’ति. सम्मोसस्स विद्धंसनवसेन पवत्तिया न सम्मुट्ठाति असम्मुट्ठा. किञ्चापि चित्तप्पस्सद्धिवसेन चित्तमेव पस्सद्धं, कायप्पस्सद्धिवसेनेव च कायो पस्सद्धो होति ¶ , तथापि यस्मा कायप्पस्सद्धि उप्पज्जमाना चित्तप्पस्सद्धिया सहेव उप्पज्जति, न विना, तस्मा वुत्तं ‘‘कायचित्तप्पस्सद्धिवसेना’’ति. कायप्पस्सद्धिया उभयेसम्पि कायानं पस्सम्भनावहत्ता वुत्तं ‘‘रूपकायोपि पस्सद्धोयेव होती’’ति.
सो च खोति सो च खो कायो. विगतदरथोति विगतकिलेसदरथो. नामकाये हि विगतदरथे रूपकायोपि वूपसन्तदरथपरिळाहो होति. सम्मा आहितन्ति नानारम्मणेसु विधावनसङ्खातं विक्खेपं विच्छिन्दित्वा एकस्मिंयेव आरम्मणे अविक्खित्तभावापादनेन सम्मदेव आहितं ठपितं. तेनाह ‘‘सुट्ठु ठपित’’न्तिआदि. चित्तस्स अनेकग्गभावो विक्खेपवसेन चञ्चलता, सा सति एकग्गताय न होतीति आह ‘‘एकग्गं अचलं निप्फन्दन’’न्ति. एत्तावताति ‘‘आरद्धं खो पना’’तिआदिना वीरियसतिपस्सद्धिसमाधीनं किच्चसिद्धिदस्सनेन. ननु च सद्धापञ्ञानम्पि किच्चसिद्धि झानस्स पुब्बभागप्पटिपदाय इच्छितब्बाति? सच्चं, सा पन नानन्तरिकभावेन अवुत्तसिद्धाति न गहिता. असति हि सद्धाय वीरियारम्भादीनं असम्भवोयेव, पञ्ञापरिग्गहे च नेसं असति ञायारम्भादिभावो न सिया, तथा असल्लीनासम्मोसतादयो वीरियादीनन्ति असल्लीनतादिग्गहणेनेवेत्थ पञ्ञाकिच्चसिद्धि ¶ गहिताति दट्ठब्बं. झानभावनायं वा समाधिकिच्चं अधिकं इच्छितब्बन्ति दस्सेतुं समाधिपरियोसानाव झानस्स पुब्बभागप्पटिपदा कथिताति दट्ठब्बं.
अतीतभवे खन्धा तप्पटिबद्धानि नामगोत्तानि च सब्बं पुब्बेनिवासंत्वेव गहितन्ति आह ‘‘किं विदितं करोति? पुब्बेनिवास’’न्ति. मोहो पटिच्छादकट्ठेन तमो विय तमोति आह ‘‘स्वेव मोहो’’ति. ओभासकरणट्ठेनाति कातब्बतो करणं. ओभासोव करणं ओभासकरणं. अत्तनो पच्चयेहि ओभासभावेन निब्बत्तेतब्बट्ठेनाति अत्थो. सेसं पसंसावचनन्ति पटिपक्खविधमनपवत्तिविसेसानं बोधनतो वुत्तं. अविज्जा विहताति एतेन विजाननट्ठेन विज्जाति अयम्पि अत्थो दीपितोति दट्ठब्बं. ‘‘कस्मा? यस्मा विज्जा उप्पन्ना’’ति एतेन विज्जापटिपक्खा अविज्जा. पटिपक्खता चस्सा पहातब्बभावेन विज्जाय च पहायकभावेनाति दस्सेति. एस नयो इतरस्मिम्पि पदद्वयेति इमिना ‘‘तमो विहतो विनट्ठो. कस्मा? यस्मा आलोको उप्पन्नो’’ति इममत्थं अतिदिसति. किलेसानं आतापनपरितापनट्ठेन ¶ वीरियं आतापोति आह ‘‘वीरियातापेन आतापिनो’’ति, वीरियवतोति अत्थो. पेसितत्तस्साति यथाधिप्पेतत्थसिद्धिं पति विस्सट्ठचित्तस्स. यथा अप्पमत्तस्स आतापिनो पहितत्तस्स विहरतोति अञ्ञस्सपि कस्सचि मादिसस्साति अधिप्पायो. पधानानुयोगस्साति सम्मप्पधानमनुयुत्तस्स.
पच्चवेक्खणञाणपरिग्गहितन्ति न पठमदुतियञाणद्वयाधिगमं विय केवलन्ति अधिप्पायो. दस्सेन्तोति निगमनवसेन दस्सेन्तो. सरूपतो हि पुब्बे दस्सितमेवाति.
तिक्खत्तुं जातोति इमिना पन इदं दस्सेति – ‘‘अहं, ब्राह्मण, पठमविज्जाय जातोयेव पुरेजातस्स सहजातस्स वा अभावतो सब्बेसं वुद्धो महल्लको, किमङ्गं पन तीहि विज्जाहि तिक्खत्तुं जातो’’ति. पुब्बेनिवासञाणेन अतीतंसञाणन्ति अतीतारम्मणसभागताय तब्भाविभावतो च पुब्बेनिवासञाणेन अतीतंसञाणं पकासेत्वाति योजेतब्बं. तत्थ अतीतंसञाणन्ति अतीतक्खन्धायतनधातुसङ्खाते अतीते कोट्ठासे अप्पटिहतञाणं. दिब्बचक्खुञाणस्स पच्चुप्पन्नारम्मणत्ता यथाकम्मूपगञाणस्स अनागतंसञाणस्स च दिब्बचक्खुवसेनेव इज्झनतो दिब्बचक्खुनो परिभण्डञाणत्ता दिब्बचक्खुम्हियेव च ठितस्स चेतोपरियञाणसिद्धितो वुत्तं ‘‘दिब्बचक्खुना पच्चुप्पन्नानागतंसञाण’’न्ति. तत्थ दिब्बचक्खुनाति सपरिभण्डेन दिब्बचक्खुञाणेन. पच्चुप्पन्नंसो च अनागतंसो च पच्चुप्पन्नानागतंसं, तत्थ ञाणं पच्चुप्पन्नानागतंसञाणं. आसवक्खयञाणाधिगमेनेव सब्बञ्ञुतञ्ञाणस्स विय सेसासाधारणछञाणदसबलञाणआवेणिकबुद्धधम्मादीनम्पि ¶ अनञ्ञसाधारणानं बुद्धगुणानं इज्झनतो वुत्तं ‘‘आसवक्खयेन सकललोकियलोकुत्तरगुण’’न्ति. तेनाह ‘‘सब्बेपि सब्बञ्ञुगुणे पकासेत्वा’’ति.
पीतिविप्फारपरिपुण्णगत्तचित्तोति पीतिफरणेन परिपुण्णकायचित्तो. अञ्ञाणन्ति अञ्ञाणस्साति अत्थो. धि-सद्दयोगतो हि सामिअत्थे एतं उपयोगवचनं. सेसमेत्थ सुविञ्ञेय्यमेव.
वेरञ्जसुत्तवण्णना निट्ठिता.
२. सीहसुत्तवण्णना
१२. दुतिये ¶ सन्थागारं (म. नि. अट्ठ. १.२२; सं. नि. अट्ठ. ३.४.२४३) नाम एका महासालाव. उय्योगकालादीसु हि राजानो तत्थ ठत्वा ‘‘एत्तका पुरतो गच्छन्तु, एत्तका पच्छा’’तिआदिना तत्थ निसीदित्वा सन्थं करोन्ति, मरियादं बन्धन्ति, तस्मा तं ठानं ‘‘सन्थागार’’न्ति वुच्चति. उय्योगट्ठानतो च आगन्त्वा याव गेहे गोमयपरिभण्डादिवसेन पटिजग्गनं करोन्ति, ताव एकं द्वे दिवसे ते राजानो तत्थ सन्थम्भन्तीतिपि सन्थागारं. तेसं राजूनं सह अत्थानुसासनं अगारन्तिपि सन्थागारं. गणराजानो हि ते, तस्मा उप्पन्नं किच्चं एकस्स वसेन न सिज्झति, सब्बेसं छन्दो लद्धुं वट्टति, तस्मा सब्बे तत्थ सन्निपतित्वा अनुसासन्ति. तेन वुत्तं ‘‘सह अत्थानुसासनं अगार’’न्ति. यस्मा वा तत्थ सन्निपतित्वा ‘‘इमस्मिं काले कसितुं वट्टति, इमस्मिं काले वपितु’’न्तिआदिना नयेन घरावासकिच्चानि सम्मन्तयन्ति, तस्मा छिद्दावछिद्दं घरावासं सन्थरन्तीतिपि सन्थागारं.
पुत्तदारधनादिउपकरणपरिच्चागो पारमियो. अत्तनो अङ्गपरिच्चागो उपपारमियो. अत्तनोव जीवितपरिच्चागो परमत्थपारमियो. ञातीनं अत्थचरिया ञातत्थचरिया. लोकस्स अत्थचरिया लोकत्थचरिया. कम्मस्सकतञाणवसेन अनवज्जकम्मायतनसिप्पायतनविज्जाट्ठानपरिचयवसेन खन्धायतनादिपरिचयवसेन लक्खणत्तयतीरणवसेन च ञाणचारो बुद्धचरिया. अङ्गनयनधनरज्जपुत्तदारपरिज्जागवसेन पञ्च महापरिच्चागे परिच्चजन्तेन. सतिपि महापरिच्चागानं दानपारमिभावे परिच्चागविसेससभावदस्सनत्थञ्चेव सुदुक्करभावदस्सनत्थञ्च पञ्चमहापरिच्चागानं विसुं गहणं, ततोयेव च अङ्गपरिच्चागतो विसुं नयनपरिच्चागग्गहणं. परिच्चागभावसामञ्ञेपि ¶ धनरज्जपरिच्चागतो पुत्तदारपरिच्चागग्गहणञ्च विसुं कतं. पब्बज्जाव सङ्खेपो.
सत्तसु अनुपस्सनासूति अनिच्चानुपस्सना, दुक्खानुपस्सना, अनत्तानुपस्सना, निब्बिदानुपस्सना, विरागानुपस्सना, निरोधानुपस्सना, पटिनिस्सग्गानुपस्सनाति इमासु सत्तसु अनुपस्सनासु.
अनुविच्चकारन्ति ¶ अवेच्चकरणं. द्वीहि कारणेहि अनिय्यानिकसासने ठिता अत्तनो सावकत्तं उपगते पग्गण्हन्ति, तानि दस्सेतुं ‘‘कस्मा’’तिआदि वुत्तं.
अनुपुब्बिं कथन्ति (दी. नि. टी. २.७५-७६) अनुपुब्बं कथेतब्बकथं. का पन साति? दानादिकथा. तत्थ दानकथा ताव पचुरजनेसुपि पवत्तिया सब्बसत्तसाधारणत्ता सुकरत्ता सीले पतिट्ठानस्स उपायभावतो च आदितो कथिता. परिच्चागसीलो हि पुग्गलो परिग्गहवत्थूसु निस्सङ्गभावतो सुखेनेव सीलानि समादियति, तत्थ च सुप्पतिट्ठितो होति. सीलेन दायकप्पटिग्गाहकविसुद्धितो परानुग्गहं वत्वा परपीळानिवत्तिवचनतो किरियाधम्मं वत्वा अकिरियाधम्मवचनतो, भोगसम्पत्तिहेतुं वत्वा भवसम्पत्तिहेतुवचनतो च दानकथानन्तरं सीलकथा कथिता. ‘‘तञ्च सीलं वट्टनिस्सितं, अयं भवसम्पत्ति तस्स फल’’न्ति दस्सनत्थं. ‘‘इमेहि च दानसीलमयेहि पणीतपणीततरादिभेदभिन्नेहि पुञ्ञकिरियवत्थूहि एता चातुमहाराजिकादीसु पणीतपणीततरादिभेदभिन्ना अपरिमेय्या दिब्बभोगसम्पत्तियो लद्धब्बा’’ति दस्सनत्थं तदनन्तरं सग्गकथा. ‘‘स्वायं सग्गो रागादीहि उपक्किलिट्ठो, सब्बथानुपक्किलिट्ठो अरियमग्गो’’ति दस्सनत्थं सग्गानन्तरं मग्गो, मग्गञ्च कथेन्तेन तदधिगमूपायसन्दस्सनत्थं सग्गपरियापन्नापि पगेव इतरे सब्बेपि कामा नाम बह्वादीनवा अनिच्चा अद्धुवा विपरिणामधम्माति कामानं आदीनवो. ‘‘हीना गम्मा पोथुज्जनिका अनरिया अनत्थसंहिता’’ति तेसं ओकारो लामकभावो. सब्बेपि भवा किलेसानं वत्थुभूताति तत्थ संकिलेसो. सब्बसो संकिलेसविप्पमुत्तं निब्बानन्ति नेक्खम्मे आनिसंसो च कथेतब्बोति अयमत्थो मग्गन्तीति एत्थ इति-सद्देन आदि-अत्थेन दीपितोति वेदितब्बं.
सुखानं निदानन्ति दिट्ठधम्मिकानं सम्परायिकानं निब्बानुपसंहितानञ्चाति सब्बेसम्पि सुखानं कारणं. यञ्हि किञ्चि लोके भोगसुखं नाम, तं सब्बं दानाधीनन्ति पाकटोयमत्थो. यं पन झानविपस्सनामग्गफलनिब्बानप्पटिसंयुत्तं सुखं, तस्सपि दानं उपनिस्सयपच्चयो होतियेव ¶ . सम्पत्तीनं मूलन्ति या इमा लोके पदेसरज्जसिरिस्सरियसत्तरतनसमुज्जलचक्कवत्तिसम्पदाति एवंपभेदा मानुसिका सम्पत्तियो, या च चातुमहाराजिकादिगता दिब्बसम्पत्तियो, या वा पनञ्ञापि सम्पत्तियो ¶ , तासं सब्बासं इदं मूलकारणं. भोगानन्ति भुञ्जितब्बट्ठेन ‘‘भोगो’’ति लद्धनामानं पियमनापियरूपादीनं तन्निस्सयानं वा उपभोगसुखानं पतिट्ठा निच्चलाधिट्ठानताय. विसमगतस्साति ब्यसनप्पत्तस्स. ताणन्ति रक्खा, ततो परिपालनतो. लेणन्ति ब्यसनेहि परिपातियमानस्स ओलीयनप्पदेसो. गतीति गन्तब्बट्ठानं. परायणन्ति पटिसरणं. अवस्सयोति विनिपतितुं अदेन्तो निस्सयो. आरम्मणन्ति ओलुब्भारम्मणं.
रतनमयसीहासनसदिसन्ति सब्बरतनमयसत्तङ्गमहासीहासनसदिसं. एवं हिस्स महग्घं हुत्वा सब्बसो विनिपतितुं अप्पदानट्ठो दीपितो होति. महापथवीसदिसं गतगतट्ठाने पतिट्ठानस्स लभापनतो. यथा दुब्बलस्स पुरिसस्स आलम्बनरज्जु उत्तिट्ठतो तिट्ठतो च उपत्थम्भो, एवं दानं सत्तानं सम्पत्तिभवे उपपत्तिया ठितिया च पच्चयोति आह ‘‘आलम्बनट्ठेन आलम्बनरज्जुसदिस’’न्ति. दुक्खनित्थरणट्ठेनाति दुग्गतिदुक्खट्ठाननित्थरणट्ठेन. समस्सासनट्ठेनाति लोभमच्छरियादिपटिसत्तुपद्दवतो समस्सासनट्ठेन. भयपरित्ताणट्ठेनाति दालिद्दियभयतो परिपालनट्ठेन. मच्छेरमलादीहीति मच्छेरलोभदोसमदइस्सामिच्छादिट्ठिविचिकिच्छादिचित्तमलेहि. अनुपलित्तट्ठेनाति अनुपक्किलिट्ठताय. तेसन्ति मच्छेरमलादीनं. तेसं एव दुरासदट्ठेन. असन्तासनट्ठेनाति सन्तासहेतुअभावेन. यो हि दायको दानपति, सो सम्पतिपि न कुतोचि सन्तसति, पगेव आयतिं. बलवन्तट्ठेनाति महाबलवताय. दायको हि दानपति सम्पति पक्खबलेन बलवा होति, आयतिं पन कायबलादीहिपि. अभिमङ्गलसम्मतट्ठेनाति ‘‘वड्ढिकारण’’न्ति अभिसम्मतभावेन. विपत्तिभवतो सम्पत्तिभवूपनयनं खेमन्तभूमिसम्पापनं.
इदानि महाबोधिचरियभावेनपि दानगुणं दस्सेतुं ‘‘दानं नामेत’’न्तिआदि वुत्तं. तत्थ अत्तानं निय्यातेन्तेनाति एतेन ‘‘दानफलं सम्मदेव पस्सन्ता महापुरिसा अत्तनो जीवितम्पि परिच्चजन्ति, तस्मा को नाम विञ्ञुजातिको बाहिरे वत्थुस्मिं पगेव सङ्गं करेय्या’’ति ओवादं देति. इदानि या लोकिया लोकुत्तरा च उक्कंसगता सम्पत्तियो, ता सब्बा दानतोयेव पवत्तन्तीति दस्सेन्तो ‘‘दानञ्ही’’तिआदिमाह. तत्थ ¶ सक्कमारब्रह्मसम्पत्तियो अत्तहिताय एव, चक्कवत्तिसम्पत्ति पन अत्तहिताय परहिताय चाति दस्सेतुं सा तासं परतो चक्कवत्तिसम्पत्ति वुत्ता. एता लोकिया, इमा पन लोकुत्तराति दस्सेतुं ‘‘सावकपारमिञाण’’न्तिआदि ¶ वुत्तं. तासुपि उक्कट्ठुक्कट्ठतरुक्कट्ठतमतं दस्सेतुं कमेन ञाणत्तयं वुत्तं. तेसं पन दानस्स पच्चयभावो हेट्ठा वुत्तोयेव. एतेनेव तस्स ब्रह्मसम्पत्तियापि पच्चयभावो दीपितोति वेदितब्बो.
दानञ्च नाम दक्खिणेय्येसु हितज्झासयेन पूजनज्झासयेन वा अत्तनो सन्तकस्स परेसं परिच्चजनं, तस्मा दायको पुरिसपुग्गलो परे हन्ति, परेसं वा सन्तकं हरतीति अट्ठानमेतन्ति आह ‘‘दानं देन्तो सीलं समादातुं सक्कोती’’ति. सीलालङ्कारसदिसो अलङ्कारो नत्थि सोभाविसेसावहत्ता सीलस्स. सीलपुप्फसदिसं पुप्फं नत्थीति एत्थापि एसेव नयो. सीलगन्धसदिसो गन्धो नत्थीति एत्थ ‘‘चन्दनं तगरं वापी’’तिआदिका (ध. प. ५५) गाथा – ‘‘गन्धो इसीनं चिरदिक्खितानं, काया चुतो गच्छति मालुतेना’’तिआदिका (जा. २.१७.५५) जातकगाथायो च आहरित्वा वत्तब्बा. सीलञ्हि सत्तानं आभरणञ्चेव अलङ्कारो च गन्धविलेपनञ्च परस्स दस्सनीयभावावहञ्च. तेनाह ‘‘सीलालङ्कारेन ही’’तिआदि.
अयं सग्गो लब्भतीति इदं मज्झिमेहि आरद्धं सीलं सन्धायाह. तेनेवाह सक्को देवराजा –
‘‘हीनेन ब्रह्मचरियेन, खत्तिये उपपज्जति;
मज्झिमेन च देवत्तं, उत्तमेन विसुज्झती’’ति. (जा. १.८.७५);
इट्ठोति सुखो. कन्तोति कमनीयो. मनापोति मनवड्ढनको. तं पन तस्स इट्ठादिभावं दस्सेतुं ‘‘निच्चमेत्थ कीळा’’तिआदि वुत्तं.
दोसोति अनिच्चतादिना अप्पस्सादादिना च दूसितभावो, यतो ते विञ्ञूनं चित्तं नाराधेन्ति. अथ वा आदीनं वाति पवत्ततीति आदीनवो, परमकपणता. तथा च कामा यथातथं पच्चवेक्खन्तानं पच्चुपतिट्ठन्ति. लामकभावोति असेट्ठेहि सेवितब्बो, सेट्ठेहि न सेवितब्बो निहीनभावो. संकिलिस्सनन्ति विबाधकता उपतापकता च.
नेक्खम्मे ¶ आनिसंसन्ति एत्थ ‘‘यत्तका कामेसु आदीनवा, तप्पटिपक्खतो तत्तका नेक्खम्मे आनिसंसा. अपिच नेक्खम्मं नामेतं असम्बाधं असंकिलिट्ठं, निक्खन्तं कामेहि, निक्खन्तं ¶ कामसञ्ञाय, निक्खन्तं कामवितक्केहि, निक्खन्तं कामपरिळाहेहि, निक्खन्तं ब्यापादसञ्ञाया’’तिआदिना नयेन नेक्खम्मे आनिसंसे पकासेसि. पब्बज्जायं झानादीसु च गुणे विभावेसि वण्णेसि. कल्लचित्तन्ति कम्मनियचित्तं हेट्ठा पवत्तितदेसनाय अस्सद्धियादीनं चित्तदोसानं विगतत्ता उपरि देसनाय भाजनभावूपगमेन कम्मक्खमचित्तं. अट्ठकथायं पन यस्मा अस्सद्धियादयो चित्तस्स रोगभूता, तदा ते विगता, तस्मा आह ‘‘अरोगचित्त’’न्ति. दिट्ठिमानादिकिलेसविगमेन मुदुचित्तं. कामच्छन्दादिविगमेन विनीवरणचित्तं. सम्मापटिपत्तियं उळारपीतिपामोज्जयोगेन उदग्गचित्तं. तत्थ सद्धासम्पत्तिया पसन्नचित्तं. यदा भगवा अञ्ञासीति सम्बन्धो. अथ वा कल्लचित्तन्ति कामच्छन्दविगमेन अरोगचित्तं. मुदुचित्तन्ति ब्यापादविगमेन मेत्तावसेन अकठिनचित्तं. विनीवरणचित्तन्ति उद्धच्चकुक्कुच्चविगमेन अविक्खेपतो तेन अपिहितचित्तं. उदग्गचित्तन्ति थिनमिद्धविगमेन सम्पग्गहितवसेन अलीनचित्तं. पसन्नचित्तन्ति विचिकिच्छाविगमेन सम्मापटिपत्तियं अधिमुत्तचित्तन्ति एवमेत्थ सेसपदानं अत्थो वेदितब्बो.
सेय्यथापीतिआदिना उपमावसेन सीहस्स किलेसप्पहानं अरियमग्गुप्पादनञ्च दस्सेति. अपगतकाळकन्ति विगतकाळकं. सम्मदेवाति सुट्ठुदेव. रजनन्ति नीलपीतलोहितादिरङ्गजातं. पटिग्गण्हेय्याति गण्हेय्य, पभस्सरं भवेय्य. तस्मिंयेव आसनेति तस्संयेव निसज्जायं. एतेनस्स लहुविपस्सकता तिक्खपञ्ञता सुखप्पटिपदखिप्पाभिञ्ञता च दस्सिता होति. विरजन्ति अपायगमनीयरागरजादीनं विगमेन विरजं. अनवसेसदिट्ठिविचिकिच्छामलापगमेन वीतमलं. पठममग्गवज्झकिलेसरजाभावेन वा विरजं. पञ्चविधदुस्सील्यमलविगमेन वीतमलं. तस्स उप्पत्तिआकारदस्सनत्थन्ति कस्मा वुत्तं? ननु मग्गञाणं असङ्खतधम्मारम्मणन्ति चोदनं सन्धायाह ‘‘तञ्ही’’तिआदि. तत्थ पटिविज्झन्तन्ति असम्मोहप्पटिवेधवसेन पटिविज्झन्तं. तेनाह ‘‘किच्चवसेना’’ति. तत्रिदं उपमासंसन्दनं – वत्थं विय चित्तं, वत्थस्स आगन्तुकमलेहि किलिट्ठभावो विय चित्तस्स रागादिमलेहि संकिलिट्ठभावो, धोवनसिलातलं विय अनुपुब्बीकथा, उदकं विय सद्धा, उदकेन ¶ तेमेत्वा ऊसगोमयछारिकखारेहि काळके सम्मद्दित्वा वत्थस्स धोवनप्पयोगो विय सद्धासिनेहेन तेमेत्वा तेमेत्वा सतिसमाधिपञ्ञाहि दोसे सिथिले कत्वा सुतादिविधिना चित्तस्स सोधने वीरियारम्भो. तेन पयोगेन वत्थे काळकापगमो विय वीरियारम्भेन किलेसविक्खम्भनं, रङ्गजातं विय अरियमग्गो, तेन सुद्धवत्थस्स पभस्सरभावो विय विक्खम्भितकिलेसस्स चित्तस्स मग्गेन परियोदपनन्ति.
‘‘दिट्ठधम्मो’’ति वत्वा दस्सनं नाम ञाणदस्सनतो अञ्ञम्पि अत्थीति तन्निवत्तनत्थं ‘‘पत्तधम्मो’’ति ¶ वुत्तं. पत्ति नाम ञाणसम्पत्तितो अञ्ञापि विज्जतीति ततो विसेसनत्थं ‘‘विदितधम्मो’’ति वुत्तं. सा पनेसा विदितधम्मता धम्मेसु एकदेसेनपि होतीति निप्पदेसतो विदितभावं दस्सेतुं. ‘‘परियोगाळ्हधम्मो’’ति वुत्तं. तेनस्स सच्चाभिसम्बोधंयेव दीपेति. मग्गञाणञ्हि एकाभिसमयवसेन परिञ्ञादिकिच्चं साधेन्तं निप्पदेसेन चतुसच्चधम्मं समन्ततो ओगाळ्हं नाम होति. तेनाह ‘‘दिट्ठो अरियसच्चधम्मो एतेनाति दिट्ठधम्मो’’ति. तिण्णा विचिकिच्छाति सप्पटिभयकन्तारसदिसा सोळसवत्थुका अट्ठवत्थुका च तिण्णा नित्तिण्णा विचिकिच्छा. विगता कथंकथाति पवत्तिआदीसु ‘‘एवं नु खो, न नु खो’’ति एवं पवत्तिका विगता समुच्छिन्ना कथंकथा. सारज्जकरानं पापधम्मानं पहीनत्ता तप्पटिपक्खेसु सीलादिगुणेसु पतिट्ठितत्ता वेसारज्जं विसारदभावं वेय्यत्तियं पत्तो. अत्तना एव पच्चक्खतो दिट्ठत्ता न परं पच्चेति, न चस्स परो पच्चेतब्बो अत्थीति अपरप्पच्चयो.
उद्दिसित्वा कतन्ति अत्तानं उद्दिसित्वा मारणवसेन कतं निब्बत्तितं मंसं. पटिच्चकम्मन्ति एत्थ कम्म-सद्दो कम्मसाधनो अतीतकालिको चाति आह ‘‘अत्तानं पटिच्चकत’’न्ति. निमित्तकम्मस्सेतं अधिवचनं ‘‘पटिच्च कम्मं फुसती’’तिआदीसु (जा. १.४.७५) विय. निमित्तकम्मस्साति निमित्तभावेन लद्धब्बकम्मस्स. करणवसेन पटिच्चकम्मं एत्थ अत्थीति मंसं पटिच्चकम्मं यथा बुद्धि बुद्धं. तं एतस्स अत्थीति बुद्धो. सेसमेत्थ उत्तानमेव.
सीहसुत्तवण्णना निट्ठिता.
३-४. अस्साजानीयसुत्तादिवण्णना
१३-१४. ततिये ¶ साठेय्यानीति सठत्तानि. सेसपदेसुपि एसेव नयो. तानि पनस्स साठेय्यादीनि कायचित्तुजुकतापटिपक्खभूता लोभसहगतचित्तुप्पादस्स पवत्तिआकारविसेसा. तत्थ यस्स किस्मिञ्चिदेव ठाने ठातुकामस्स सतो यं ठानं मनुस्सानं सप्पटिभयं, पुरतो गन्त्वा तथेव सप्पटिभयट्ठानेव ठस्सामीति न होति, वञ्चनाधिप्पायभावतो ठातुकामट्ठानेयेव निखातत्थम्भो विय चत्तारो पादे निच्चालेत्वा तिट्ठति, अयं सठो नाम, इमस्स साठेय्यस्स पाकटकरणं. तथा यस्स किस्मिञ्चिदेव ठाने निवत्तित्वा खन्धगतं पातेतुकामस्स सतो यं ठानं मनुस्सानं सप्पटिभयं, पुरतो गन्त्वा तथेव पातेस्सामीति न होति, पातेतुकामट्ठानेयेव निवत्तित्वा पातेति, अयं कूटो नाम. यस्स कालेन वामतो, कालेन दक्खिणतो, कालेन उजुमग्गेनेव च गन्तुकामस्स सतो यं ठानं मनुस्सानं सप्पटिभयं, पुरतो गन्त्वा तथेव एवं करिस्सामीति ¶ न होति, यदिच्छकं गन्तुकामट्ठानेयेव कालेन वामतो, कालेन दक्खिणतो, कालेन उजुमग्गं गच्छति, तथा लेण्डं वा पस्सावं वा विस्सज्जेतुकामस्स इदं ठानं सुसम्मट्ठं आकिण्णमनुस्सं रमणीयं. इमस्मिं ठाने एवरूपं कातुं न युत्तं, पुरतो गन्त्वा पटिच्छन्नट्ठाने करिस्सामीति न होति, तत्थेव करोति, अयं जिम्हो नाम. यस्स पन किस्मिञ्चि ठाने मग्गा उक्कम्म निवत्तित्वा पटिमग्गं आरोहितुकामस्स सतो यं ठानं मनुस्सानं सप्पटिभयं, पुरतो गन्त्वा तत्थेव एवं करिस्सामीति न होति, पटिमग्गं आरोहितुकामट्ठानेयेव मग्गा उक्कम्म निवत्तित्वा पटिमग्गं आरोहति, अयं वङ्को नाम. इति इमं चतुब्बिधम्पि किरियं सन्धायेतं वुत्तं ‘‘यानि खो पनस्स तानि साठेय्यानि…पे… आविकत्ता होती’’ति. चतुत्थे नत्थि वत्तब्बं.
अस्साजानीयसुत्तादिवण्णना निट्ठिता.
५-८. मलसुत्तादिवण्णना
१५-१८. पञ्चमे (ध. प. अट्ठ. २.२४१) या काचि परियत्ति वा सिप्पं वा यस्मा असज्झायन्तस्स अननुयुञ्जन्तस्स विनस्सति, निरन्तरं वा न उपट्ठाति, तस्मा ‘‘असज्झायमला मन्ता’’ति ¶ वुत्तं. यस्मा पन घरावासं वसन्तस्स उट्ठायुट्ठाय जिण्णप्पटिसङ्खरणादीनि अकरोन्तस्स घरं नाम विनस्सति, तस्मा ‘‘अनुट्ठानमला घरा’’ति वुत्तं. यस्मा गिहिस्स वा पब्बजितस्स वा कोसज्जवसेन सरीरप्पजग्गनं वा परिक्खारप्पटिजग्गनं वा अकरोन्तस्स कायो दुब्बण्णो होति, तस्मा ‘‘मलं वण्णस्स कोसज्ज’’न्ति वुत्तं. यस्मा पन गावो रक्खन्तस्स पमादवसेन निद्दायन्तस्स वा कीळन्तस्स वा ता गावो अतित्थपक्खन्दनादीहि वा वाळमिगचोरादिउपद्दवेन वा परेसं सालिक्खेत्तादीनि ओतरित्वा खादनवसेन वा विनासमापज्जन्ति, सयम्पि दण्डं वा परिभासं वा पापुणाति, पब्बजितं वा पन छद्वारादीनि अरक्खन्तं पमादवसेन किलेसा ओतरित्वा सासना चावेन्ति, तस्मा ‘‘पमादो रक्खतो मल’’न्ति वुत्तं. सो हिस्स विनासावहेन मलट्ठानियत्ता मलं.
दुच्चरितन्ति अतिचारो. अतिचारिनिञ्हि इत्थिं सामिकोपि गेहा नीहरति, मातापितूनं सन्तिकं गतम्पि ‘‘त्वं कुलस्स अङ्गारभूता, अक्खीहिपि न दट्ठब्बा’’ति तं मातापितरोपि नीहरन्ति, सा अनाथा विचरन्ती महादुक्खं पापुणाति. तेनस्सा दुच्चरितं ‘‘मल’’न्ति वुत्तं. ददतोति दायकस्स. यस्स हि खेत्तकसनकाले ‘‘इमस्मिं खेत्ते सम्पन्ने सलाकभत्तादीनि दस्सामी’’ति ¶ चिन्तेत्वापि निप्फन्ने सस्से मच्छेरं उप्पज्जित्वा चागचित्तं निवारेति, सो मच्छेरवसेन चागचित्ते अविरुहन्ते मनुस्ससम्पत्ति, दिब्बसम्पत्ति, निब्बानसम्पत्तीति तिस्सो सम्पत्तियो न लभति. तेन वुत्तं ‘‘मच्छेरं ददतो मल’’न्ति. अञ्ञेसुपि एवरूपेसु एसेव नयो. पापका धम्माति अकुसला धम्मा. ते पन इधलोके परलोके च मलमेव. ततोति हेट्ठा वुत्तमलतो. मलतरन्ति अतिरेकमलं. छट्ठादीनि उत्तानत्थानेव.
मलसुत्तादिवण्णना निट्ठिता.
९. पहारादसुत्तवण्णना
१९. नवमे (उदा. अट्ठ. ४५; सारत्थ. टी. चूळवग्ग ३.३८४) असुराति देवा विय न सुरन्ति न कीळन्ति न विरोचन्तीति असुरा. सुरा नाम देवा, तेसं पटिपक्खाति वा असुरा, वेपचित्तिपहारादादयो ¶ . तेसं भवनं सिनेरुस्स हेट्ठाभागे. ते तत्थ पविसन्ता निक्खमन्ता सिनेरुपादे मण्डपादीनि निम्मिनित्वा कीळन्ता अभिरमन्ति. सा तत्थ तेसं अभिरति. इमे गुणे दिस्वाति आह ‘‘ये दिस्वा दिस्वा असुरा महासमुद्दे अभिरमन्ती’’ति.
यस्मा लोकिया जम्बुदीपो, हिमवा तत्थ पतिट्ठितसमुद्ददहपब्बता तप्पभवा नदियोति एतेसु यं यं न मनुस्सगोचरं, तत्थ सयं सम्मूळ्हा अञ्ञेपि सम्मोहयन्ति, तस्मा तत्थ सम्मोहविधमनत्थं ‘‘अयं ताव जम्बुदीपो’’तिआदि आरद्धं. दससहस्सयोजनपरिमाणो आयामतो वित्थारतो चाति अधिप्पायो. तेनाह ‘‘तत्था’’तिआदि. उदकेन अज्झोत्थटो तदुपभोगिसत्तानं पुञ्ञक्खयेन. सुन्दरदस्सनं कूटन्ति सुदस्सनकूटं, यं लोके ‘‘हेमकूट’’न्ति वुच्चति. मूलगन्धो कालानुसारियादि. सारगन्धो चन्दनादि. फेग्गुगन्धो सललादि. तचगन्धो लवङ्गादि. पपटिकागन्धो कपित्थादि. रसगन्धो सज्जुलसादि. पत्तगन्धो तमालहिरिवेरादि. पुप्फगन्धो नागकुसुमादि. फलगन्धो जातिफलादि. गन्धगन्धो सब्बेसं गन्धानं गन्धो. ‘‘सब्बानि पुथुलतो पञ्ञास योजनानि, आयामतो पन उब्बेधतो विय द्वियोजनसतानेवा’’ति वदन्ति.
मनोहरसिलातलानीति रतनमयत्ता मनुञ्ञसोपानसिलातलानि. सुपटियत्तानीति तदुपभोगिसत्तानं साधारणकम्मुनाव सुट्ठु पटियत्तानि सुसण्ठितानि होन्ति. मच्छकच्छपादीनि उदकं मलं करोन्ति, तदभावतो फलिकसदिसनिम्मलोदकानि. तिरियतो दीघं उग्गतकूटन्ति ‘‘तिरच्छानपब्बत’’न्ति ¶ आह. पुरिमानि नामगोत्तानीति एत्थ नदी निन्नगातिआदिकं गोत्तं, गङ्गा यमुनातिआदिकं नामं.
सवमानाति सन्दमाना. पूरत्तन्ति पुण्णभावो. मसारगल्लं ‘‘चित्तफलिक’’न्तिपि वदन्ति. महतं भूतानन्ति महन्तानं सत्तानं. तिमी तिमिङ्गला तिमितिमिङ्गलाति तिस्सो मच्छजातियो. तिमिं गिलनसमत्था तिमिङ्गला. तिमिञ्च तिमिङ्गलञ्च गिलनसमत्था तिमितिमिङ्गलाति वदन्ति.
मम ¶ सावकाति सोतापन्नादिके अरियपुग्गले सन्धाय वदति. न संवसतीति उपोसथकम्मादिवसेन संवासं न करोति. उक्खिपतीति अपनेति. विमुत्तिरसोति किलेसेहि विमुच्चनरसो. सब्बा हि सासनसम्पत्ति यावदेव अनुपादाय आसवेहि चित्तस्स विमुत्तिअत्था.
रतनानीति रतिजननट्ठेन रतनानि. सतिपट्ठानादयो हि भावियमाना पुब्बभागेपि अनप्पकं पीतिपामोज्जं निब्बत्तेन्ति, पगेव अपरभागे. वुत्तञ्हेतं –
‘‘यतो यतो सम्मसति, खन्धानं उदयब्बयं;
लभती पीतिपामोज्जं, अमतं तं विजानत’’न्ति. (ध. प. ३७४) –
लोकियरतननिब्बत्तं पन पीतिपामोज्जं न तस्स कलभागम्पि अग्घति. अपिच –
‘‘चित्तीकतं महग्घञ्च, अतुलं दुल्लभदस्सनं;
अनोमसत्तपरिभोगं, रतनन्ति पवुच्चति’’. (दी. नि. अट्ठ. २.३३; सं. नि. अट्ठ. ३.५.२२३; खु. पा. अट्ठ. ६.३; सु. नि. अट्ठ. १.२२६; महानि. अट्ठ. ५०);
यदि च चित्तीकतादिभावेन रतनं नाम होति, सतिपट्ठानादीनंयेव भूततो रतनभावो. बोधिपक्खियधम्मानञ्हि सो आनुभावो, यं सावका सावकपारमिञाणं, पच्चेकबुद्धा पच्चेकबोधिञाणं, सम्मासम्बुद्धा सम्मासम्बोधिं अधिगच्छन्ति आसन्नकारणत्ता. आसन्नकारणञ्हि दानादिउपनिस्सयोति एवं रतिजननट्ठेन चित्तीकतादिअत्थेन च रतनभावो बोधिपक्खियधम्मानं ¶ सातिसयो. तेन वुत्तं ‘‘तत्रिमानि रतनानि, सेय्यथिदं. चत्तारो सतिपट्ठाना’’तिआदि.
तत्थ आरम्मणे ओक्कन्तित्वा उपट्ठानट्ठेन उपट्ठानं, सतियेव उपट्ठानन्ति सतिपट्ठानं. आरम्मणस्स पन कायादिवसेन चतुब्बिधत्ता वुत्तं ‘‘चत्तारो सतिपट्ठाना’’ति. तथा हि कायवेदनाचित्तधम्मेसु सुभसुखनिच्चअत्तसञ्ञानं पहानतो असुभदुक्खानिच्चानत्तभावग्गहणतो च नेसं कायानुपस्सनादिभावो विभत्तो.
सम्मा पदहन्ति एतेन, सयं वा सम्मा पदहति, पसत्थं सुन्दरं वा पदहन्तीति सम्मप्पधानं, पुग्गलस्स वा सम्मदेव पधानभावकरणतो सम्मप्पधानं ¶ वीरियस्सेतं अधिवचनं. तम्पि अनुप्पन्नुप्पन्नानं अकुसलानं अनुप्पादनप्पहानवसेन अनुप्पन्नुप्पन्नानं कुसलानं धम्मानं उप्पादनट्ठापनवसेन च चतुकिच्चसाधकत्ता वुत्तं ‘‘चत्तारो सम्मप्पधाना’’ति.
इज्झतीति इद्धि, समिज्झति निप्फज्जतीति अत्थो. इज्झन्ति वा ताय सत्ता इद्धा वुद्धा उक्कंसगता होन्तीति इद्धि. इति पठमेन अत्थेन इद्धि एव पादोति इद्धिपादो, इद्धिकोट्ठासोति अत्थो. दुतियेन अत्थेन इद्धिया पादो पतिट्ठा अधिगमुपायोति इद्धिपादो. तेन हि उपरूपरिविसेससङ्खातं इद्धिं पज्जन्ति पापुणन्ति. स्वायं इद्धिपादो यस्मा छन्दादिके चत्तारो अधिपतिधम्मे धुरे जेट्ठके कत्वा निब्बत्तीयति, तस्मा वुत्तं ‘‘चत्तारो इद्धिपादा’’ति.
पञ्चिन्द्रियानीति सद्धादीनि पञ्च इन्द्रियानि. तत्थ अस्सद्धियं अभिभवित्वा अधिमोक्खलक्खणे इन्दट्ठं कारेतीति सद्धिन्द्रियं. कोसज्जं अभिभवित्वा पग्गहलक्खणे, पमादं अभिभवित्वा उपट्ठानलक्खणे, विक्खेपं अभिभवित्वा अविक्खेपलक्खणे, अञ्ञाणं अभिभवित्वा दस्सनलक्खणे इन्दट्ठं कारेतीति पञ्ञिन्द्रियं.
तानियेव अस्सद्धियादीहि अनभिभवनीयतो अकम्पियट्ठेन सम्पयुत्तधम्मेसु थिरभावेन च बलानि वेदितब्बानि.
सत्त बोज्झङ्गाति बोधिया, बोधिस्स वा अङ्गाति बोज्झङ्गा. या हि एसा धम्मसामग्गी याय लोकुत्तरमग्गक्खणे उप्पज्जमानाय लीनुद्धच्चपतिट्ठानायूहनकामसुखत्तकिलमथानुयोगउच्छेदसस्सताभिनिवेसादीनं अनेकेसं उपद्दवानं पटिपक्खभूताय सतिधम्मविचयवीरियपीतिपस्सद्धिसमाधिउपेक्खासङ्खाताय ¶ धम्मसामग्गिया अरियसावको बुज्झति, किलेसनिद्दाय वुट्ठहति, चत्तारि अरियसच्चानि पटिविज्झति, निब्बानमेव वा सच्छिकरोतीति ‘‘बोधी’’ति वुच्चति. तस्सा धम्मसामग्गिसङ्खाताय बोधिया अङ्गातिपि बोज्झङ्गा झानङ्गमग्गङ्गादयो विय. योपेस वुत्तप्पकाराय धम्मसामग्गिया बुज्झतीति कत्वा अरियसावको ‘‘बोधी’’ति वुच्चति. तस्स बोधिस्स अङ्गातिपि बोज्झङ्गा सेनङ्गरथङ्गादयो विय. तेनाहु पोराणा ‘‘बुज्झनकस्स पुग्गलस्स अङ्गाति बोज्झङ्गा’’ति (विभ. अट्ठ. ४६६; सं. नि. अट्ठ. ३.५.१८२; पटि. म. अट्ठ. २.२.१७). ‘‘बोधाय संवत्तन्तीति बोज्झङ्गा’’तिआदिना (पटि. म. २.१७) नयेनपि बोज्झङ्गत्थो वेदितब्बो.
अरियो ¶ अट्ठङ्गिको मग्गोति तंतंमग्गवज्झेहि किलेसेहि आरकत्ता, अरियभावकरत्ता, अरियफलप्पटिलाभकरत्ता च अरियो. सम्मादिट्ठिआदीनि अट्ठङ्गानि अस्स अत्थि, अट्ठ अङ्गानियेव वा अट्ठङ्गिको. मारेन्तो किलेसे गच्छति निब्बानत्थिकेहि वा मग्गीयति, सयं वा निब्बानं मग्गतीति मग्गोति एवमेतेसं सतिपट्ठानादीनं अत्थविभागो वेदितब्बो.
सोतापन्नोति मग्गसङ्खातं सोतं आपज्जित्वा पापुणित्वा ठितो, सोतापत्तिफलट्ठोति अत्थो. सोतापत्तिफलसच्छिकिरियाय पटिपन्नोति सोतापत्तिफलस्स अत्तपच्चक्खकरणाय पटिपज्जमानो पठममग्गट्ठो, यो अट्ठमकोतिपि वुच्चति. सकदागामीति सकिदेव इमं लोकं पटिसन्धिग्गहणवसेन आगमनसीलो दुतियफलट्ठो. अनागामीति पटिसन्धिग्गहणवसेन कामलोकं अनागमनसीलो ततियफलट्ठो. यो पन सद्धानुसारी धम्मानुसारी एकबीजीतिएवमादिको अरियपुग्गलविभागो, सो एतेसंयेव पभेदोति. सेसं वुत्तनयसदिसमेव.
पहारादसुत्तवण्णना निट्ठिता.
१०. उपोसथसुत्तवण्णना
२०. दसमे तदहुपोसथेति (उदा. अट्ठ. ४५; सारत्थ. टी. चूळवग्ग ३.३८३) तस्मिं उपोसथदिवसभूते अहनि. उपोसथकरणत्थायाति ओवादपातिमोक्खं उद्दिसितुं. उद्धस्तं अरुणन्ति अरुणुग्गमनं. उद्दिसतु, भन्ते, भगवा भिक्खूनं पातिमोक्खन्ति थेरो भगवन्तं पातिमोक्खुद्देसं याचि. तस्मिं काले ‘‘न, भिक्खवे, अनुपोसथे उपोसथो कातब्बो’’ति (महाव. १३६) सिक्खापदस्स अपञ्ञत्तत्ता. कस्मा पन भगवा तियामरत्तिं वीतिनामेसि ¶ ? ततो पट्ठाय ओवादपातिमोक्खं अनुद्दिसितुकामो तस्स वत्थुं पाकटं कातुं. अद्दसाति कथं अद्दस? अत्तनो चेतोपरियञाणेन तस्सं परिसति भिक्खूनं चित्तानि परिजानन्तो तस्स दुस्सीलस्स चित्तं पस्सि. यस्मा पन चित्ते दिट्ठे तंसमङ्गीपुग्गलो दिट्ठो नाम होति, तस्मा ‘‘अद्दसा खो आयस्मा महामोग्गल्लानो ¶ तं पुग्गलं दुस्सील’’न्तिआदि वुत्तं. यथेव हि अनागते सत्तसु दिवसेसु पवत्तं परेसं चित्तं चेतोपरियञाणलाभी जानाति, एवं अतीतेपीति. मज्झे भिक्खुसङ्घस्स निसिन्नन्ति सङ्घपरियापन्नो विय भिक्खुसङ्घस्स अन्तो निसिन्नं. दिट्ठोसीति अयं न पकतत्तोति भगवता दिट्ठो असि. यस्मा च एवं दिट्ठो, तस्मा नत्थि ते तव भिक्खूहि सद्धिं एककम्मादिसंवासो. यस्मा पन सो संवासो तव नत्थि, तस्मा उट्ठेहि, आवुसोति एवमेत्थ पदयोजना वेदितब्बा.
ततियम्पि खो सो पुग्गलो तुण्ही अहोसीति अनेकवारं वत्वापि ‘‘थेरो सयमेव निब्बिन्नो ओरमिस्सती’’ति वा, ‘‘इदानि इमेसं पटिपत्तिं जानिस्सामी’’ति वा अधिप्पायेन तुण्ही अहोसि. बाहायं गहेत्वाति ‘‘भगवता मया च याथावतो दिट्ठो, यावततियं ‘उट्ठेहि, आवुसो’ति च वुत्तो न वुट्ठाति, इदानिस्स निक्कड्ढनकालो, मा सङ्घस्स उपोसथन्तरायो अहोसी’’ति तं बाहायं अग्गहेसि, तथा गहेत्वा. बहि द्वारकोट्ठका निक्खामेत्वाति द्वारकोट्ठका द्वारसालातो निक्खामेत्वा. बहीति पन निक्खामितट्ठानदस्सनं. अथ वा बहिद्वारकोट्ठकाति बहिद्वारकोट्ठकतोपि निक्खामेत्वा, न अन्तोद्वारकोट्ठकतो एव. उभयत्थापि विहारतो बहिकत्वाति अत्थो. सूचिघटिकं दत्वाति अग्गळसूचिञ्च उपरिघटिकञ्च आदहित्वा, सुट्ठुतरं कवाटं थकेत्वाति अत्थो. याव बाहागहणापि नामाति इमिना ‘‘अपरिसुद्धा, आनन्द, परिसा’’ति वचनं सुत्वा एव हि तेन पक्कमितब्बं सिया, एवं अपक्कमित्वा याव बाहागहणापि नाम सो मोघपुरिसो आगमेस्सति, अच्छरियमिदन्ति दस्सेति. इदञ्च गरहनच्छरियमेवाति वेदितब्बं.
अथ भगवा चिन्तेसि – ‘‘इदानि भिक्खुसङ्घे अब्बुदो जातो, अपरिसुद्धा पुग्गला उपोसथं आगच्छन्ति, न च तथागता अपरिसुद्धाय परिसाय उपोसथं करोन्ति, पातिमोक्खं उद्दिसन्ति. अनुद्दिसन्ते च भिक्खुसङ्घस्स उपोसथो पच्छिज्जति. यंनूनाहं इतो पट्ठाय भिक्खूनंयेव पातिमोक्खुद्देसं अनुजानेय्य’’न्ति. एवं पन चिन्तेत्वा भिक्खूनंयेव पातिमोक्खुद्देसं अनुजानि. तेन वुत्तं ‘‘अथ खो भगवा…पे… पातिमोक्खं उद्दिसेय्याथा’’ति. तत्थ न दानाहन्ति इदानि अहं उपोसथं न ¶ करिस्सामि, पातिमोक्खं न उद्दिसिस्सामीति पच्चेकं न-कारेन सम्बन्धो. दुविधञ्हि पातिमोक्खं – आणापातिमोक्खं, ओवादपातिमोक्खन्ति ¶ . तेसु ‘‘सुणातु मे, भन्ते’’तिआदिकं (महाव. १३४) आणापातिमोक्खं. तं सावकाव उद्दिसन्ति, न बुद्धा, यं अन्वद्धमासं उद्दिसीयति. ‘‘खन्ती परमं…पे… सब्बपापस्स अकरणं…पे… अनुपवादो अनुपघातो…पे… एतं बुद्धान सासन’’न्ति (दी. नि. २.९०; ध. प. १८३-१८५; उदा. ३६; नेत्ति. ३०) इमा पन तिस्सो गाथा ओवादपातिमोक्खं नाम. तं बुद्धाव उद्दिसन्ति, न सावका, छन्नम्पि वस्सानं अच्चयेन उद्दिसन्ति. दीघायुकबुद्धानञ्हि धरमानकाले अयमेव पातिमोक्खुद्देसो, अप्पायुकबुद्धानं पन पठमबोधियंयेव. ततो परं इतरो. तञ्च खो भिक्खूयेव उद्दिसन्ति, न बुद्धा, तस्मा अम्हाकम्पि भगवा वीसतिवस्समत्तं इमं ओवादपातिमोक्खं उद्दिसित्वा इमं अन्तरायं दिस्वा ततो परं न उद्दिसि. अट्ठानन्ति अकारणं. अनवकासोति तस्सेव वेवचनं. कारणञ्हि यथा तिट्ठति एत्थ फलं तदायत्तवुत्तितायाति ‘‘ठान’’न्ति वुच्चति, एवं ‘‘अवकासो’’तिपि वुच्चति. यन्ति किरियापरामसनं.
अट्ठिमे, भिक्खवे, महासमुद्देति को अनुसन्धि? य्वायं अपरिसुद्धाय परिसाय पातिमोक्खस्स अनुद्देसो वुत्तो, सो इमस्मिं धम्मविनये अच्छरियो अब्भुतो धम्मोति तं अपरेहिपि सत्तहि अच्छरियब्भुतधम्मेहि सद्धिं विभजित्वा दस्सेतुकामो पठमं ताव तेसं उपमाभावेन महासमुद्दे अट्ठ अच्छरियब्भुतधम्मे दस्सेन्तो सत्था ‘‘अट्ठिमे, भिक्खवे, महासमुद्दे’’तिआदिमाह.
उपोसथसुत्तवण्णना निट्ठिता.
महावग्गवण्णना निट्ठिता.