📜
५. अक्कोसवग्गो
१-८. विवादसुत्तादिवण्णना
४१-४८. पञ्चमस्स ¶ पठमादीनि उत्तानत्थानि. छट्ठे खणभङ्गुरताय न निच्चा न धुवाति अनिच्चा. ततो एव पण्डितेहि न इच्चा न उपगन्तब्बातिपि अनिच्चा. स्वायं नेसं अनिच्चट्ठो उदयवयपरिच्छिन्नताय वेदितब्बोति आह ‘‘हुत्वा अभाविनो’’ति, उप्पज्जित्वा विनस्सकाति अत्थो. साररहिताति निच्चसारधुवसारअत्तसारविरहिता. मुसाति विसंवादनट्ठेन मुसा, एकंसेन असुभादिसभावा ते बालानं सुभादिभावेन उपट्ठहन्ति, सुभादिग्गहणस्स पच्चयभावेन सत्ते विसंवादेन्ति. तेनाह ‘‘निच्चसुभसुखा विया’’तिआदि. न पस्सनसभावाति खणपभङ्गुरताइत्तरपच्चुपट्ठानताय दिस्समाना विय हुत्वा अदस्सनपकतिका. एते हि खेत्तं विय वत्थु विय हिरञ्ञसुवण्णं विय च पञ्ञायित्वापि कतिपाहेनेव सुपिनके दिट्ठा विय न पञ्ञायन्ति. सत्तमट्ठमानि सुविञ्ञेय्यानि.
विवादसुत्तादिवण्णना निट्ठिता.
९-१०. सरीरट्ठधम्मसुत्तादिवण्णना
४९-५०. नवमे ¶ पुनब्भवदानं पुनब्भवो उत्तरपदलोपेन, पुनब्भवो सीलमस्साति पोनोभविको, पुनब्भवदायकोति अत्थो. तेनाह ‘‘पुनब्भवनिब्बत्तको’’ति. भवसङ्खरणकम्मन्ति पुनब्भवनिब्बत्तनककम्मं. दसमे नत्थि वत्तब्बं.
सरीरट्ठधम्मसुत्तादिवण्णना निट्ठिता.
अक्कोसवग्गवण्णना निट्ठिता.
पठमपण्णासकं निट्ठितं.
२. दुतियपण्णासकं