📜

(८) ३. आकङ्खवग्गो

१-४. आकङ्खसुत्तादिवण्णना

७१-७४. ततियस्स पठमे सीलस्स अनवसेससमादानेन अखण्डादिभावापत्तिया च परिपुण्णसीला. समादानतो पट्ठाय अविच्छिन्दनतो सीलसमङ्गिनो. एत्तावता किराति (अ. नि. २.३७) किर-सद्दो अरुचिसूचनत्थो. तेनेत्थ आचरियवादस्स अत्तनो अरुच्चनभावं दीपेति. सम्पन्नसीलाति अनामट्ठविसेसं सामञ्ञतो सीलसङ्खेपेन गहितं. तञ्च चतुब्बिधन्ति आचरियत्थेरो ‘‘चतुपारिसुद्धिसीलं उद्दिसित्वा’’ति आह. तत्थाति चतुपारिसुद्धिसीले. जेट्ठकसीलन्ति (सं. नि. ५.४१२) पधानसीलं. उभयत्थाति उद्देसनिद्देसे. इध निद्देसे विय उद्देसेपि पातिमोक्खसंवरो भगवता वुत्तो ‘‘सम्पन्नसीला’’ति वुत्तत्ताति अधिप्पायो. सीलग्गहणञ्हि पाळियं पातिमोक्खसंवरवसेन आगतं. तेनाह ‘‘पातिमोक्खसंवरोयेवा’’तिआदि. तत्थ अवधारणेन इतरेसं तिण्णं एकदेसेन पातिमोक्खन्तोगधतं दीपेति. तथा हि अनोलोकियोलोकने आजीवहेतु छसिक्खापदवीतिक्कमे गिलानपच्चयस्स अपच्चवेक्खितपरिभोगे च आपत्ति विहिताति. तीणीति इन्द्रियसंवरसीलादीनि. सीलन्ति वुत्तट्ठानं नाम अत्थीति सीलपरियायेन तेसं कत्थचि सुत्ते गहितट्ठानं नाम किं अत्थि यथा पातिमोक्खसंवरोति आचरियस्स सम्मुखत्ता अप्पटिक्खिपन्तोव उपचारेन पुच्छन्तो विय वदति. तेनाह ‘‘अननुजानन्तो’’ति. छद्वाररक्खामत्तकमेवाति तस्स सल्लहुकभावमाह चित्ताधिट्ठानमत्तेन पटिपाकतिकभावापत्तितो. इतरेसुपि एसेव नयो. पच्चयुप्पत्तिमत्तकन्ति फलेन हेतुं दस्सेति. उप्पादनहेतुका हि पच्चयानं उप्पत्ति. इदमत्थन्ति इदं पयोजनं इमस्स पच्चयस्स परिभुञ्जनेति अधिप्पायो. निप्परियायेनाति इमिना इन्द्रियसंवरादीनि तीणि पधानस्स सीलस्स परिवारवसेन पवत्तिया परियायसीलानि नामाति दस्सेति.

इदानि पातिमोक्खसंवरस्सेव पधानभावं ब्यतिरेकतो अन्वयतो च उपमाय विभावेतुं ‘‘यस्सा’’तिआदिमाह. तत्थ सोति पातिमोक्खसंवरो. सेसानीति इन्द्रियसंवरादीनि. तस्से वाति ‘‘सम्पन्नसीला’’ति एत्थ यं सीलं वुत्तं, तस्सेव. सम्पन्नपातिमोक्खाति एत्थ पातिमोक्खग्गहणेन वेवचनं वत्वा तं वित्थारेत्वा…पे… आदिमाह. यथा अञ्ञत्थापि ‘‘इध भिक्खु सीलवा होती’’ति पुग्गलाधिट्ठानाय देसनाय उद्दिट्ठं सीलं ‘‘पातिमोक्खसंवरसंवुतो विहरती’’ति (विभ. ५०८) निद्दिट्ठं. कस्मा आरद्धन्ति देसनाय कारणपुच्छा. सीलानिसंसदस्सनत्थन्ति पयोजननिद्देसो. ‘‘सीलानिसंसदस्सनत्थ’’न्ति हि एत्थ ब्यतिरेकतो यं सीलानिसंसस्स अदस्सनं, तं इमिस्सा देसनाय कारणन्ति कस्मा आरद्धन्ति? वेनेय्यानं सीलानिसंसस्स अदस्सनतोति अत्थतो आपन्नो एव होति. तेनाह ‘‘सचेपी’’तिआदि. सीलानिसंसदस्सनत्थन्ति पन इमस्स अत्थं विवरितुं ‘‘तेस’’न्तिआदि वुत्तं. आनिसंसोति उदयो. ‘‘सीलवा सीलसम्पन्नो कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जती’’तिआदीसु (दी. नि. ३.३१६; अ. नि. ५.२१३; महाव. २८५) पन विपाकफलम्पि ‘‘आनिसंसो’’ति वुत्तं. को विसेसोति को फलविसेसो. का वड्ढीति को अब्भुदयो. विज्जमानोपि गुणो याथावतो विभावितो एव अभिरुचिं उप्पादेति, न अविभावितो, तस्मा एकन्ततो आनिसंसकित्तनं इच्छितब्बमेवाति दस्सेतुं ‘‘अप्पेव नामा’’तिआदिमाह.

पियोति पियायितब्बो. पियस्स नाम दस्सनं एकन्ततो अभिनन्दितब्बं होतीति आह ‘‘पियचक्खूहि सम्पस्सितब्बो’’ति. पीतिसमुट्ठानप्पसन्नसोम्मरूपपरिग्गहञ्हि चक्खु ‘‘पियचक्खू’’ति वुच्चति. तेसन्ति सब्रह्मचारीनं. मनवड्ढनकोति पीतिमनस्स परिब्रूहनतो उपरूपरि पीतिचित्तस्सेव उप्पादनको. गरुट्ठानियोति गरुकरणस्स ठानभूतो. जानं जानातीति ञाणेन जानितब्बं जानाति. यथा वा अञ्ञे अजानन्तापि जानन्ता विय पवत्तन्ति, न एवमयं, अयं पन जानन्तो एव जानाति. पस्सं पस्सतीति दस्सनभूतेन पञ्ञाचक्खुना पस्सितब्बं पस्सति, पस्सन्तो एव वा पस्सति. एवं सम्भावनीयोति एवं विञ्ञुताय पण्डितभावेन सम्भावेतब्बो. सीलेस्वेवस्स परिपूरकारीति सीलेसु परिपूरकारी एव भवेय्याति. एवं उत्तरपदावधारणं दट्ठब्बं. एवञ्हि इमिना पदेन उपरिसिक्खाद्वयं अनिवत्तितमेव होति. यथा पन सीलेसु परिपूरकारी नाम होति, तं फलेन दस्सेतुं ‘‘अज्झत्त’’न्तिआदि वुत्तं. विपस्सनाधिट्ठानसमाधिसंवत्तनिकताय हि इध सीलस्स पारिपूरी, न केवलं अखण्डादिभावमत्तं. वुत्तञ्हेतं ‘‘यानि खो पन तानि अखण्डानि…पे… समाधिसंवत्तनिकानी’’ति. एवञ्च कत्वा उपरिसिक्खाद्वयं सीलस्स सम्भारभावेन गहितन्ति सीलस्सेवेत्थ पधानग्गहणं सिद्धं होति. सीलानुरक्खका हि चित्तेकग्गतासङ्खारपरिग्गहा. अनूनेनाति अखण्डादिभावेन, कस्सचि वा अहापनेन उपपन्नेन. आकारेनाति करणेन सम्पादनेन.

अज्झत्तन्ति वा अत्तनोति वा एकं एकत्थं, ब्यञ्जनमेव नानं. भुम्मत्थे चेतं, ‘‘समथ’’न्ति उपयोगवचनं ‘‘अनू’’ति इमिना उपसग्गेन योगे सिद्धन्ति आह ‘‘अत्तनो चित्तसमथे युत्तो’’ति. तत्थ चित्तसमथेति चित्तस्स समाधाने. युत्तोति अवियुत्तो पसुतो. यो सब्बेन सब्बं झानभावनाय अननुयुत्तो, सो तं बहि नीहरति नाम. यो आरभित्वा अन्तरा सङ्कोचं आपज्जति, सो तं विनासेति नाम. यो पन ईदिसो अहुत्वा झानं उपसम्पज्ज विहरति, सो अनिराकतज्झानोति दस्सेन्तो ‘‘बहि अनीहटज्झानो’’तिआदिमाह. नीहरणविनासत्थञ्हि इदं निराकरणं नाम. ‘‘थम्भं निरंकत्वा निवातवुत्ती’’तिआदीसु (सु. नि. ३२८) चस्स पयोगो दट्ठब्बो.

सत्तविधाय अनुपस्सनायाति एत्थ अनिच्चानुपस्सना, दुक्खानुपस्सना, अनत्तानुपस्सना, निब्बिदानुपस्सना, विरागानुपस्सना, निरोधानुपस्सना, पटिनिस्सग्गानुपस्सनाति इमा सत्तविधा अनुपस्सना. सुञ्ञागारगतो भिक्खु तत्थ लद्धकायविवेकताय समथविपस्सनावसेन चित्तविवेकं परिब्रूहेन्तो यथानुसिट्ठपटिपत्तिया लोकं सासनञ्च अत्तनो विसेसाधिगमट्ठानभूतं सुञ्ञागारञ्च उपसोभयमानो गुणविसेसाधिट्ठानभावापादनेन विञ्ञूनं अत्थतो तं ब्रूहेन्तो नाम होतीति वुत्तं ‘‘ब्रूहेता सुञ्ञागारान’’न्ति. तेनाह ‘‘एत्थ चा’’तिआदि. एकभूमकादिपासादे कुरुमानोपि पन नेव सुञ्ञागारानं ब्रूहेताति दट्ठब्बो. सुञ्ञागारग्गहणेन चेत्थ अरञ्ञरुक्खमूलादि सब्बं पधानानुयोगक्खमं सेनासनं गहितन्ति दट्ठब्बं.

एत्तावता यथा तण्हाविचरितदेसना पठमं तण्हावसेन आरद्धापि तण्हापदट्ठानत्ता मानदिट्ठीनं मानदिट्ठियो ओसरित्वा कमेन पपञ्चत्तयदेसना जाता, एवमयं देसना पठमं अधिसीलसिक्खावसेन आरद्धापि सीलपदट्ठानत्ता समथविपस्सनानं समथविपस्सनायो ओसरित्वा कमेन सिक्खात्तयदेसना जाताति वेदितब्बा. एत्थ हि ‘‘सीलेस्वेवस्स परिपूरकारी’’ति एत्तावता अधिसीलसिक्खा वुत्ता, ‘‘अज्झत्तं चेतोसमथमनुयुत्तो अनिराकतज्झानो’’ति एत्तावता अधिचित्तसिक्खा, ‘‘विपस्सनाय समन्नागतो’’ति एत्तावता अधिपञ्ञासिक्खा. ‘‘ब्रूहेता सुञ्ञागारान’’न्ति इमिना पन समथवसेन सुञ्ञागारवड्ढने अधिचित्तसिक्खा, विपस्सनावसेन अधिपञ्ञासिक्खाति एवं द्वेपि सिक्खा सङ्गहेत्वा वुत्ता. एत्थ च ‘‘अज्झत्तं चेतोसमथमनुयुत्तो अनिराकतज्झानो’’ति इमेहि पदेहि सीलानुरक्खिका एव चित्तेकग्गता कथिता, ‘‘विपस्सनाया’’ति इमिना पदेन सीलानुरक्खिको सङ्खारपरिग्गहो.

कथं चित्तेकग्गता सीलमनुरक्खति? यस्स हि चित्तेकग्गता नत्थि, सो ब्याधिम्हि उप्पन्ने विहञ्ञति, सो ब्याधिविहतो विक्खित्तचित्तो सीलं विनासेत्वापि ब्याधिवूपसमं कत्ता होति. यस्स पन चित्तेकग्गता अत्थि, सो तं ब्याधिदुक्खं विक्खम्भेत्वा समापत्तिं समापज्जति, समापन्नक्खणे दुक्खं दूरगतं होति, बलवतरं सुखमुप्पज्जति. एवं चित्तेकग्गता सीलमनुरक्खति. कथं सङ्खारपरिग्गहो सीलमनुरक्खति? यस्स हि सङ्खारपरिग्गहो नत्थि, तस्स ‘‘मम रूपं मम विञ्ञाण’’न्ति अत्तभावे बलवममत्तं होति, सो तथारूपेसु दुब्भिक्खब्याधिभयादीसु सम्पत्तेसु सीलं नासेत्वापि अत्तभावं पोसेता होति. यस्स पन सङ्खारपरिग्गहो अत्थि, तस्स अत्तभावे बलवममत्तं वा सिनेहो वा न होति, सो तथारूपेसु दुब्भिक्खब्याधिभयादीसु सम्पत्तेसु सचेपिस्स अन्तानि बहि निक्खमन्ति, सचेपि उस्सुस्सति विसुस्सति, खण्डाखण्डिको वा होति सतधापि सहस्सधापि, नेव सीलं विनासेत्वा अत्तभावं पोसेता होति. एवं सङ्खारपरिग्गहो सीलं अनुरक्खति.

‘‘ब्रूहेता सुञ्ञागारान’’न्ति इमिना पन तस्सेव उभयस्स ब्रूहना वड्ढना सातच्चकिरिया दस्सिता. एवं भगवा यस्मा ‘‘सब्रह्मचारीनं पियो चस्सं…पे… भावनीयो चा’’ति इमे चत्तारो धम्मे आकङ्खन्तेन नत्थञ्ञं किञ्चि कातब्बं, अञ्ञदत्थु सीलादिगुणसमन्नागतेनेव भवितब्बं. ईदिसो हि सब्रह्मचारीनं पियो होति मनापो गरु भावनीयो. वुत्तम्पि हेतं –

‘‘सीलदस्सनसम्पन्नं , धम्मट्ठं सच्चवेदिनं;

अत्तनो कम्म कुब्बानं, तं जनो कुरुते पिय’’न्ति. (ध. प. २१७);

तस्मा ‘‘आकङ्खेय्य चे, भिक्खवे, भिक्खु सब्रह्मचारीनं पियो चस्सं…पे… सीलेस्वेवस्स परिपूरकारी…पे… सुञ्ञागारान’’न्ति वत्वा इदानि यस्मा पच्चयलाभादिं पत्थयन्तेनपि इदमेव करणीयं, न अञ्ञं किञ्चि, तस्मा ‘‘आकङ्खेय्य चे, भिक्खवे, भिक्खु लाभी अस्स’’न्तिआदिमाह. लाभी अस्सन्ति लाभासाय संवरसीलपरिपूरणं पाळियं आगतं. किमीदिसं भगवा अनुजानातीति? न भगवा सभावेन ईदिसं अनुजानाति, महाकारुणिकताय पन पुग्गलज्झासयेन एवं वुत्तन्ति दस्सेन्तो ‘‘न भगवा’’तिआदिमाह. तत्थ घासेसनं छिन्नकथो, न वाचं पयुत्तं भणेति छिन्नकथो मूगो विय हुत्वा ओभासपरिकथानिमित्तविञ्ञत्तिपयुत्तं घासेसनं वाचं न भणे, न कथेय्याति अत्थो. पुग्गलज्झासयवसेनाति सङ्खेपतो वुत्तमत्थं विवरन्तो ‘‘येसं ही’’तिआदिमाह. रसो सभावभूतो आनिसंसो रसानिसंसो.

पच्चयदानकाराति चीवरादिपच्चयदानवसेन पवत्तकारा. महप्फला महानिसंसाति उभयमेतं अत्थतो एकं, ब्यञ्जनमेव नानं. ‘‘पञ्चिमे, गहपतयो, आनिसंसा’’तिआदीसु (महाव. २८५) हि आनिसंससद्दो फलपरियायोपि होति. महन्तं वा लोकियसुखं फलन्ति पसवन्तीति महप्फला, महतो लोकुत्तरसुखस्स पच्चया होन्तीति महानिसंसा. तेनाह ‘‘लोकियसुखेन फलभूतेना’’तिआदि.

पेच्चभवं गताति पेतूपपत्तिवसेन निब्बत्तिं उपगता. ते पन यस्मा इध कतकालकिरिया कालेन कतजीवितुपच्छेदा होन्ति, तस्मा वुत्तं ‘‘कालकता’’ति. सस्सुससुरा च तप्पक्खिका च सस्सुससुरपक्खिका. ते ञातियोनिसम्बन्धेन आवाहविवाहसम्बन्धवसेन सम्बद्धा ञाती. सालोहिताति योनिसम्बन्धवसेन. एकलोहितबद्धाति एकेन समानेन लोहितसम्बन्धेन सम्बद्धा. पसन्नचित्तोति पसन्नचित्तको. कालकतो पिता वा माता वा पेतयोनियं उप्पन्नोति अधिकारतो विञ्ञायतीति वुत्तं. महानिसंसमेव होतीति तस्स तथासीलसम्पन्नत्ताति अधिप्पायो.

अज्झोत्थरिताति मद्दिता. न च मं अरति सहेय्याति मं च अरति न अभिभवेय्य न मद्देय्य न अज्झोत्थरेय्य. उप्पन्नन्ति जातं निब्बत्तं. सीलादिगुणयुत्तो हि अरतिञ्च रतिञ्च सहति अज्झोत्थरति, मद्दित्वा तिट्ठति, तस्मा ईदिसमत्तानं इच्छन्तेनपि सीलादिगुणयुत्तेनेव भवितब्बन्ति दस्सेति. चित्तुत्रासो भायतीति भयं, आरम्मणं भायति एतस्माति भयं. तं दुविधम्पि भयं भेरवञ्च सहति अभिभवतीति भयभेरवसहो. सीलादिगुणयुत्तो हि भयभेरवं सहति अज्झोत्थरति, मद्दित्वा तिट्ठति अरियकोटियवासी महादत्तत्थेरो विय.

थेरो किर मग्गं पटिपन्नो अञ्ञतरं पासादिकं अरञ्ञं दिस्वा ‘‘इधेवज्ज समणधम्मं कत्वा गमिस्सामी’’ति मग्गा ओक्कम्म अञ्ञतरस्मिं रुक्खमूले सङ्घाटिं पञ्ञपेत्वा पल्लङ्कं आभुजित्वा निसीदि. रुक्खदेवताय दारका थेरस्स सीलतेजेन सकभावेन सण्ठातुं असक्कोन्ता विस्सरमकंसु. देवतापि सकलरुक्खं चालेसि. थेरो अचलोव निसीदि. सा देवता धूमायि पज्जलि. नेव सक्खि थेरं चालेतुं. ततो उपासकवण्णेनागन्त्वा वन्दित्वा अट्ठासि. ‘‘को एसो’’ति वुत्ता ‘‘अहं, भन्ते, तस्मिं रुक्खे अधिवत्था देवता’’ति अवोच. त्वं एते विकारे अकासीति. आम, भन्तेति. ‘‘कस्मा’’ति च वुत्ता आह ‘‘तुम्हाकं, भन्ते, सीलतेजेन दारका सकभावेन सण्ठातुं असक्कोन्ता विस्सरमकंसु, साहं तुम्हे पलापेतुं एवमकासि’’न्ति. थेरो आह ‘‘अथ कस्मा ‘इध, भन्ते, मा वसथ, मय्हं अफासुक’न्ति पटिकच्चेव नावचासि, इदानि पन मा मं किञ्चि अवच, ‘अरियकोटियमहादत्तो अमनुस्सभयेन गतो’ति वचनतो लज्जामि, तेनाहं इधेव वसिस्सं, त्वं पन अज्जेकदिवसं यत्थ कत्थचि वसाही’’ति. एवं सीलादिगुणयुत्तो भयभेरवसहो होति, तस्मा ईदिसमत्तानं इच्छन्तेनपि सीलादिगुणयुत्तेनेव भवितब्बन्ति दस्सेति. दुतियादीनि उत्तानत्थानि.

आकङ्खसुत्तादिवण्णना निट्ठिता.

५-१०. मिगसालासुत्तादिवण्णना

७५-८०. पञ्चमे इमस्स हि पुग्गलस्स सीलविरहितस्स पञ्ञा सीलं परिधोवतीति अखण्डादिभावापादनेन सीलं आदिमज्झपरियोसानेसु पञ्ञाय सुविसोधितं करोति. यस्स हि अब्भन्तरे सीलसंवरो नत्थि, उग्घटितञ्ञुताय पन चातुप्पदिकगाथापरियोसाने पञ्ञाय सीलं धोवित्वा सह पटिसम्भिदाहि अरहत्तं पापुणाति, अयं पञ्ञाय सीलं धोवति नाम सेय्यथापि सन्ततिमहामत्तो.

सीलवा पन पञ्ञं धोवति. यस्स (दी. नि. अट्ठ. १.३१७) हि पुथुज्जनस्स सीलं सट्ठिअसीतिवस्सानि अखण्डं होति, सो मरणकालेपि सब्बकिलेसे घातेत्वा सीलेन पञ्ञं धोवित्वा अरहत्तं गण्हाति कन्दरसालपरिवेणे महासट्ठिवस्सत्थेरो विय. थेरे किर मरणमञ्चे निपज्जित्वा बलववेदनाय नित्थुनन्ते तिस्समहाराजा ‘‘थेरं पस्सिस्सामी’’ति गन्त्वा परिवेणद्वारे ठितो तं सद्दं सुत्वा पुच्छि ‘‘कस्स सद्दो अय’’न्ति. थेरस्स नित्थुननसद्दोति. ‘‘पब्बज्जाय सट्ठिवस्सेन वेदनापरिग्गहमत्तम्पि न कतं, इदानि न तं वन्दिस्सामी’’ति निवत्तित्वा महाबोधिं वन्दितुं गतो. ततो उपट्ठाकदहरो थेरं आह ‘‘किं नो, भन्ते, लज्जापेथ, सद्धोपि राजा विप्पटिसारी हुत्वा ‘न वन्दिस्सामी’ति गतो’’ति. कस्मा, आवुसोति? तुम्हाकं नित्थुननसद्दं सुत्वाति. ‘‘तेन हि मे ओकासं करोथा’’ति वत्वा वेदनं विक्खम्भेत्वा अरहत्तं पत्वा दहरस्स सञ्ञं अदासि ‘‘गच्छावुसो, इदानि राजानं अम्हे वन्दापेही’’ति. दहरो गन्त्वा ‘‘इदानि किर थेरं वन्दथा’’ति आह. राजा सुसुमारपतितेन थेरं वन्दन्तो ‘‘नाहं अय्यस्स अरहत्तं वन्दामि, पुथुज्जनभूमियं पन ठत्वा रक्खितसीलमेव वन्दामी’’ति आह. एवं सीलेन पञ्ञं धोवति नाम. सेसं वुत्तमेव. छट्ठादीसु नत्थि वत्तब्बं.

मिगसालासुत्तादिवण्णना निट्ठिता.

आकङ्खवग्गवण्णना निट्ठिता.