📜

(९) ४. थेरवग्गो

१-८. वाहनसुत्तादिवण्णना

८१-८८. चतुत्थस्स पठमे विमरियादीकतेनाति निम्मरियादीकतेन. चेतसाति एवंविधेन चित्तेन विहरति. तत्थ द्वे मरियादा किलेसमरियादा च आरम्मणमरियादा च. सचे हिस्स रूपादिके आरब्भ रागादयो उप्पज्जेय्युं, किलेसमरियादा तेन कता भवेय्य. तेसु पनस्स एकोपि न उप्पन्नोति किलेसमरियादा नत्थि. सचे पनस्स रूपादिधम्मे आवज्जेन्तस्स एकच्चे आपाथं नागच्छेय्युं, एवमस्स आरम्मणमरियादा भवेय्य. ते पनस्स धम्मे आवज्जेन्तस्स आपाथं अनागतधम्मो नाम नत्थीति आरम्मणमरियादापि नत्थि. इध पन किलेसमरियादा अधिप्पेताति आह ‘‘किलेसमरियादं भिन्दित्वा’’तिआदि. ततियादीसु नत्थि वत्तब्बं.

वाहनसुत्तादिवण्णना निट्ठिता.

९-१०. कोकालिकसुत्तादिवण्णना

८९-९०. नवमे (सं. नि. टी. १.१.१८१) कोकालिकनामका द्वे भिक्खू. ततो इधाधिप्पेतं निद्धारेत्वा दस्सेतुं ‘‘कोयं कोकालिको’’ति पुच्छा. सुत्तस्स अट्ठुप्पत्तिं दस्सेतुं ‘‘कस्मा च उपसङ्कमी’’ति पुच्छा. अयं किरातिआदि यथाक्कमं तासं विस्सज्जनं. विवेकवासं वसितुकामत्ता अप्पिच्छताय च मा नो कस्सचि…पे… वसिंसु. आघातं उप्पादेसि अत्तनो इच्छाविघातनतो. थेरा भिक्खुसङ्घस्स निय्यादयिंसु पयुत्तवाचाय अकतत्ता थेरेहि च अदापितत्ता. पुब्बेपि…पे… मञ्ञेति इमिना थेरानं कोहञ्ञे ठितभावं आसङ्कति अवणे वणं पस्सन्तो विय, सुपरिसुद्धे आदासतले जल्लं उट्ठापेन्तो विय च.

अपरज्झित्वाति भगवतो सम्मुखा ‘‘पापभिक्खू जाता’’ति वत्वा. महासावज्जदस्सनत्थन्ति महासावज्जभावदस्सनत्थं, अयमेव वा पाठो. माहेवन्ति मा एवमाह, मा एवं भणि. सद्धाय अयो उप्पादो सद्धायो, तं आवहतीति सद्धायिकोति आह ‘‘सद्धाय आगमकरो’’ति. सद्धायिकोति वा सद्धाय अयितब्बो, सद्धेय्योति अत्थो. तेनाह ‘‘सद्धातब्बवचनो वा’’ति.

पीळका नाम बाहिरतो पट्ठाय अट्ठीनि भिन्दन्ति, इमा पन पठमंयेव अट्ठीनि भिन्दित्वा उग्गता. तेनाह ‘‘अट्ठीनि भिन्दित्वा उग्गताहि पिळकाही’’ति. तरुणबेलुवमत्तियोति तरुणबिल्लफलमत्तियो. विसगिलितोति खित्तपहरणो . तञ्च बळिसं विससमञ्ञा लोके. आरक्खदेवतानं सद्दं सुत्वाति पदं आनेत्वा सम्बन्धो.

ब्रह्मलोकेति सुद्धावासलोके. वराकोति अनुग्गहवचनमेतं. हीनपरियायोति केचि. पियसीलाति इमिना एतस्मिं अत्थे निरुत्तिनयेन पेसलाति पदसिद्धीति दस्सेति. कबरक्खीनीति ब्याधिबलेन परिभिन्नवण्णताय कबरभूतानि अक्खीनि. यत्तकन्ति भगवतो वचनं अञ्ञथा करोन्तेन यत्तकं तया अपरद्धं, तस्स पमाणं नत्थीति अत्थो. यस्मा अनागामिनो नाम पहीनकामच्छन्दब्यापादा होन्ति, त्वञ्च दिट्ठिकामच्छन्दब्यापादवसेन इधागतो, तस्मा यावञ्च ते इदं अपरद्धन्ति एवमेत्थ अत्थो दट्ठब्बो.

अदिट्ठिप्पत्तोति अप्पत्तदिट्ठिको. गिलितविसो विय विसं गिलित्वा ठितो विय. कुठारिसदिसा मूलपच्छिन्दनट्ठेन. उत्तमत्थेति अरहत्ते. खीणासवोति वदति सुनक्खत्तो विय अचेलं कोरक्खत्तियं. यो अग्गसावको विय पसंसितब्बो खीणासवो, तं ‘‘दुस्सीलो अय’’न्ति वदति. विचिनातीति आचिनोति पसवति. पसंसियनिन्दा ताव सम्पन्नगुणपरिधंसनवसेन पवत्तिया सावज्जताय कटुकविपाका, निन्दियप्पसंसा पन कथं ताय समविपाकाति? तत्थ अविज्जमानगुणसमारोपनेन अत्तनो परेसञ्च मिच्छापटिपत्तिहेतुभावतो पसंसियेन तस्स समभावकरणतो च. लोकेपि हि असूरं सूरेन समं करोन्तो गारय्हो होति, पगेव दुप्पटिपन्नं सुप्पटिपन्नेन समं करोन्तोति.

सकेन धनेनाति अत्तनो सापतेय्येन. अयं अप्पमत्तको अपराधो दिट्ठधम्मिकत्ता सप्पतिकारत्ता च तस्स. अयं महन्ततरो कलि कतूपचितस्स सम्परायिकत्ता अप्पतिकारत्ता च.

निरब्बुदोति गणनाविसेसो एसोति आह ‘‘निरब्बुदगणनाया’’ति, सतसहस्सं निरब्बुदानन्ति अत्थो. यमरियगरही निरयं उपेतीति एत्थ यथावुत्तआयुप्पमाणं पाकतिकवसेन अरियूपवादिना वुत्तन्ति वेदितब्बं. अग्गसावकानं पन गुणमहन्तताय ततोपि अतिविय महन्ततरमेवाति वदन्ति.

अथखो ब्रह्मा सहम्पतीति को अयं ब्रह्मा, कस्मा च पन भगवन्तं उपसङ्कमित्वा एतदवोचाति? अयं कस्सपस्स भगवतो सासने सहको नाम भिक्खु अनागामी हुत्वा सुद्धावासेसु उप्पन्नो, तत्थ सहम्पति ब्रह्माति सञ्जानन्ति. सो पनाहं भगवन्तं उपसङ्कमित्वा ‘‘पदुमनिरयं कित्तेस्सामि, ततो भगवा भिक्खूनं आरोचेस्सति, अथानुसन्धिकुसला भिक्खू तत्थायुप्पमाणं पुच्छिस्सन्ति, भगवा आचिक्खन्तो अरियूपवादे आदीनवं पकासेस्सती’’ति इमिना कारणेन भगवन्तं उपसङ्कमित्वा एतदवोच.

मगधरट्ठे संवोहारतो मागधको पत्थो, तेन. पच्चितब्बट्ठानस्साति निरयदुक्खेन पच्चितब्बप्पदेसस्स एतं अब्बुदोति नामं. वस्सगणनाति एकतो पट्ठाय दसगुणितं अब्बुदआयुम्हि ततो अपरं वीसतिगुणितं निरब्बुदादीसु वस्सगणना वेदितब्बा. अयञ्च गणना अपरिचितानं दुक्कराति वुत्तं ‘‘न तं सुकरं सङ्खातु’’न्ति. केचि पन ‘‘तत्थ तत्थ परिदेवनानत्तेन कम्मकारणनानत्तेनपि इमानि नामानि लद्धानी’’ति वदन्ति, अपरे ‘‘सीतनरका एते’’ति. सब्बत्थाति अबबादीसु पदुमपरियोसानेसु सब्बेसु निरयेसु. एस नयोति हेट्ठिमतो उपरिमस्स वीसतिगुणतं अतिदिसति. दसमे नत्थि वत्तब्बं.

कोकालिकसुत्तादिवण्णना निट्ठिता.

थेरवग्गवण्णना निट्ठिता.