📜

(१०) ५. उपालिवग्गो

१-४. कामभोगीसुत्तादिवण्णना

९१-९४. पञ्चमस्स पठमादीनि उत्तानत्थानि. चतुत्थे तपनं सन्तपनं कायस्स खेदनं तपो, सो एतस्स अत्थीति तपस्सी, तं तपस्सिं. यस्मा तथाभूतो तपनिस्सितो, तपो वा तन्निस्सितो, तस्मा आह ‘‘तपनिस्सितक’’न्ति. लूखं फरुसं साधुसम्मताचारविरहतो न पसादनीयं आजीवति वत्ततीति लूखाजीवी, तं लूखाजीविं. उपक्कोसतीति उप्पण्डेति , उपहसनवसेन परिभासति. उपवदतीति अवञ्ञापुब्बकं अपवदति. तेनाह ‘‘हीळेति वम्भेती’’ति.

कामभोगीसुत्तादिवण्णना निट्ठिता.

५. उत्तियसुत्तवण्णना

९५. पञ्चमे पच्चन्ते भवं पच्चन्तिमं. पाकारस्स थिरभावं उद्धमुद्धं पापेतीति उद्धापं, पाकारमूलं. आदि-सद्देन पाकारद्वारबन्धपरिखादीनं सङ्गहो वेदितब्बो. पण्डितदोवारिकट्ठानियं कत्वा भगवा अत्तानं दस्सेसीति दस्सेन्तो ‘‘एकद्वारन्ति कस्मा आहा’’ति चोदनं समुट्ठापेसि. यस्सा पञ्ञाय वसेन पुरिसो पण्डितोति वुच्चति, तं पण्डिच्चन्ति आह ‘‘पण्डिच्चेन समन्नागतो’’ति. तंतंइतिकत्तब्बतासु छेकभावो ब्यत्तभावो वेय्यत्तियं. मेधति सम्मोहं हिंसति विधमतीति मेधा, सा एतस्स अत्थीति मेधावी. ठाने ठाने उप्पत्ति एतिस्सा अत्थीति ठानुप्पत्तिका, ठानसो उप्पज्जनपञ्ञा. अनुपरियायन्ति एतेनाति अनुपरियायो, सो एव पथोति अनुपरियायपथो, परितो पाकारस्स अनुसंयायनमग्गो. पाकारभागा सन्धातब्बा एत्थाति पाकारसन्धि, पाकारस्स फुल्लितप्पदेसो. सो पन हेट्ठिमन्तेन द्विन्नम्पि इट्ठकानं विगमेन एवं वुच्चतीति आह ‘‘द्विन्नं इट्ठकानं अपगतट्ठान’’न्ति. छिन्नट्ठानन्ति छिन्नभिन्नप्पदेसो, छिद्दट्ठानं वा. तञ्हि विवरन्ति वुच्चति.

उत्तियसुत्तवण्णना निट्ठिता.

६-८. कोकनुदसुत्तादिवण्णना

९६-९८. छट्ठे खन्धापि दिट्ठिट्ठानं आरम्मणट्ठेन ‘‘रूपं अत्ततो समनुपस्सती’’तिआदिवचनतो. अविज्जापि दिट्ठिट्ठानं उपनिस्सयादिभावेन पवत्तनतो. यथाह ‘‘अस्सुतवा, भिक्खवे, पुथुज्जनो अरियानं अदस्सावी अरियधम्मस्स अकोविदो’’तिआदि (ध. स. १००७). फस्सोपि दिट्ठिट्ठानं. यथा चाह ‘‘तदपि फस्सपच्चया (दी. नि. १.११८-१३०) फुस्स फुस्स पटिसंवेदियन्ती’’ति (दी. नि. १.१४४) च. सञ्ञापि दिट्ठिट्ठानं. वुत्तञ्हेतं ‘‘सञ्ञानिदाना हि पपञ्चसङ्खा (सु. नि. ८८०; महानि. १०९), पथवितो सञ्ञत्वा’’ति (म. नि. १.२) च आदि. वितक्कोपि दिट्ठिट्ठानं. वुत्तम्पि चेतं ‘‘तक्कञ्च दिट्ठीसु पकप्पयित्वा, सच्चं मुसाति द्वयधम्ममाहू’’ति (सु. नि. ८९२; महानि. १२१), ‘‘तक्की होति वीमंसी’’ति (दी. नि. १.३४) च आदि. अयोनिसोमनसिकारोपि दिट्ठिट्ठानं. तेनाह भगवा – ‘‘तस्सेवं अयोनिसो मनसिकरोतो छन्नं दिट्ठीनं अञ्ञतरा दिट्ठि उप्पज्जति, अत्थि मे अत्ताति तस्स सच्चतो थेततो दिट्ठि उप्पज्जती’’तिआदि (म. नि. १.१९).

या दिट्ठीति इदानि वुच्चमानानं अट्ठारसन्नं पदानं साधारणं मूलपदं. दिट्ठियेव दिट्ठिगतं गूथगतं विय, दिट्ठीसु वा गतं इदं दस्सनं द्वासट्ठिदिट्ठीसु अन्तोगधत्तातिपि दिट्ठिगतं, दिट्ठिया वा गतं दिट्ठिगतं. इदञ्हि ‘‘अत्थि मे अत्ता’’तिआदि दिट्ठिया गमनमत्तमेव , नत्थेत्थ अत्ता वा निच्चो वा कोचीति वुत्तं होति. सा चायं दिट्ठि दुन्निग्गमनट्ठेन गहनं. दुरतिक्कमट्ठेन सप्पटिभयट्ठेन च कन्तारो दुब्भिक्खकन्तारवाळकन्तारादयो विय. सम्मादिट्ठिया विनिविज्झनट्ठेन, विलोमनट्ठेन वा विसूकं. कदाचि सस्सतस्स, कदाचि उच्छेदस्स वा गहणतो विरूपं फन्दितन्ति विप्फन्दितं. बन्धनट्ठेन संयोजनं. दिट्ठियेव अन्तो तुदनट्ठेन दुन्नीहरणीयट्ठेन च सल्लन्ति दिट्ठिसल्लं. दिट्ठियेव पीळाकरणट्ठेन सम्बाधोति दिट्ठिसम्बाधो. दिट्ठियेव मोक्खावरणट्ठेन पलिबोधोति दिट्ठिपलिबोधो. दिट्ठियेव दुम्मोचनीयट्ठेन बन्धनन्ति दिट्ठिबन्धनं. दिट्ठियेव दुरुत्तरणट्ठेन पपातोति दिट्ठिपपातो. दिट्ठियेव थामगतट्ठेन अनुसयोति दिट्ठानुसयो. दिट्ठियेव अत्तानं सन्तापेतीति दिट्ठिसन्तापो. दिट्ठियेव अत्तानं अनुदहतीति दिट्ठिपरिळाहो. दिट्ठियेव किलेसकायं गन्थेतीति दिट्ठिगन्थो. दिट्ठियेव भुसं आदियतीति दिट्ठुपादानं. दिट्ठियेव ‘‘सच्च’’न्तिआदिवसेन अभिनिविसतीति दिट्ठाभिनिवेसो. दिट्ठियेव ‘‘इदं पर’’न्ति आमसति, परतो वा आमसतीति दिट्ठिपरामासो, समुट्ठाति एतेनाति समुट्ठानं, कारणं. समुट्ठानस्स भावो समुट्ठानट्ठो, तेन समुट्ठानट्ठेन, कारणभावेनाति अत्थो. सत्तमट्ठमेसु नत्थि वत्तब्बं.

कोकनुदसुत्तादिवण्णना निट्ठिता.

९-१०. उपालिसुत्तादिवण्णना

९९-१००. नवमे अज्झोगाहेत्वा अधिप्पेतमत्थं सम्भवितुं साधेतुं दुक्खानि दुरभिसम्भवानि. अट्ठकथायं पन तत्थ निवासोयेव दुक्खोति दस्सेतुं ‘‘सम्भवितुं दुक्खानि दुस्सहानी’’ति वुत्तं. अरञ्ञवनपत्थानीति अरञ्ञलक्खणप्पत्तानि वनसण्डानि. वनपत्थसद्दो हि सण्डभूते रुक्खसमूहेपि वत्ततीति अरञ्ञग्गहणं. पविवेकन्ति पकारतो, पकारेहि वा विवेचनं, रूपादिपुथुत्तारम्मणे पकारतो गमनादिइरियापथप्पकारेहि अत्तनो कायस्स विवेचनं, गच्छतोपि तिट्ठतोपि निसज्जतोपि निपज्जतोपि एकस्सेव पवत्ति. तेनेव हि विवेचेतब्बानं विवेचनाकारस्स च भेदतो बहुविधत्ता ते एकत्तेन गहेत्वा ‘‘पविवेक’’न्ति एकवचनेन वुत्तं. दुक्करं पविवेकन्ति वा पविवेकं कत्तुं न सुखन्ति अत्थो. एकीभावेति एकत्तभावे. द्वयंद्वयारामोति द्विन्नं द्विन्नं भावाभिरतो. हरन्ति वियाति संहरन्ति विय विघातुप्पादनेन. तेनाह ‘‘घसन्ति विया’’ति. भयसन्तासुप्पादनेन खादितुं आगता यक्खरक्खसपिसाचादयो वियाति अधिप्पायो. ईदिसस्साति अलद्धसमाधिनो. तिणपण्णमिगादिसद्देहीति वातेरितानं तिणपण्णादीनं मिगपक्खिआदीनञ्च भीसनकेहि भेरवेहि सद्देहि. विविधेहि च अञ्ञेहि खाणुआदीहि यक्खादिआकारेहि उपट्ठितेहि भीसनकेहि. घटेन कीळा घटिकाति एके. दसमं उत्तानमेव.

उपालिसुत्तादिवण्णना निट्ठिता.

उपालिवग्गवण्णना निट्ठिता.

दुतियपण्णासकं निट्ठितं.

३. ततियपण्णासकं