📜
(१२) २. पच्चोरोहणिवग्गो
१-४. पठमअधम्मसुत्तादिवण्णना
११३-६. दुतियस्स ¶ पठमदुतियानि उत्तानत्थानि. ततिये जानं जानातीति सब्बञ्ञुतञ्ञाणेन जानितब्बं सब्बं जानाति एव. न हि पदेसञाणे ¶ ठितो जानितब्बं सब्बं जानाति. उक्कट्ठनिद्देसेन हि अविसेसग्गहणेन च ‘‘जान’’न्ति इमिना निरवसेसं ञेय्यजातं परिग्गय्हतीति तब्बिसयाय जाननकिरियाय सब्बञ्ञुतञ्ञाणमेव करणं भवितुं युत्तं, पकरणवसेन ‘‘भगवा’’ति सद्दन्तरसन्निधानेन च अयमत्थो विभावेतब्बो. पस्सितब्बमेव पस्सतीति दिब्बचक्खुपञ्ञाचक्खुधम्मचक्खुबुद्धचक्खुसमन्तचक्खुसङ्खातेहि ञाणचक्खूहि पस्सितब्बं पस्सति एव. अथ वा जानं जानातीति यथा अञ्ञे सविपल्लासा कामरूपपरिञ्ञावादिनो जानन्तापि विपल्लासवसेन जानन्ति, न एवं भगवा. भगवा पन पहीनविपल्लासत्ता जानन्तो जानाति एव, दिट्ठिदस्सनस्स अभावा पस्सन्तो पस्सतियेवाति अत्थो. चक्खु विय भूतोति दस्सनपरिणायकट्ठेन चक्खु विय भूतो. यथा हि चक्खु सत्तानं दस्सनत्थं परिणेति साधेति, एवं लोकस्स याथावदस्सनसाधनतोपि दस्सनकिच्चपरिणायकट्ठेन चक्खु विय भूतो, पञ्ञाचक्खुमयत्ता वा सयम्भुञाणेन पञ्ञाचक्खुं भूतो पत्तोति वा चक्खुभूतो.
ञाणसभावोति विदितकरणट्ठेन ञाणसभावो. अविपरीतसभावट्ठेन परियत्तिधम्मप्पवत्तनतो वा हदयेन चिन्तेत्वा वाचाय निच्छारितधम्ममयोति धम्मभूतो. तेनाह ‘‘धम्मसभावो’’ति. धम्मा वा बोधिपक्खिया तेहि उप्पन्नत्ता लोकस्स च तदुप्पादनतो, अनञ्ञसाधारणं वा धम्मं पत्तो अधिगतोति धम्मभूतो. सेट्ठट्ठेन ब्रह्मभूतोति आह ‘‘सेट्ठसभावो’’ति. अथ वा ब्रह्मा वुच्चति मग्गो, तेन उप्पन्नत्ता लोकस्स च तदुप्पादनतो, तञ्च सयम्भुञाणेन पत्तोति ब्रह्मभूतो. चतुसच्चधम्मं वदतीति वत्ता. चिरं सच्चप्पटिवेधं पवत्तेन्तो वदतीति पवत्ता. अत्थं नीहरित्वाति दुक्खादिअत्थं तत्थापि पीळनादिअत्थं उद्धरित्वा. परमत्थं वा निब्बानं पापयिता निन्नेता. अमताधिगमपटिपत्तिदेसनाय अमतसच्छिकिरियं सत्तेसु उप्पादेन्तो अमतं ददातीति अमतस्स दाता. बोधिपक्खियधम्मानं तदायत्तभावतो धम्मसामी. चतुत्थे नत्थि वत्तब्बं.
पठमअधम्मसुत्तादिवण्णना निट्ठिता.
५-४२. सङ्गारवसुत्तादिवण्णना
११७-१५४. पञ्चमे ¶ ¶ अप्पकाति थोका, न बहू. अथायं इतरा पजाति या पनायं अवसेसा पजा सक्कायदिट्ठितीरमेव अनुधावति, अयमेव बहुतराति अत्थो. सम्मदक्खातेति सम्मा अक्खाते सुकथिते. धम्मेति तव देसनाधम्मे. धम्मानुवत्तिनोति तं धम्मं सुत्वा तदनुच्छविकं पटिपदं पूरेत्वा मग्गफलसच्छिकरणेन धम्मानुवत्तिनो. मच्चुनो ठानभूतन्ति किलेसमारसङ्खातस्स मच्चुनो निवासट्ठानभूतं. सुदुत्तरं तरित्वा पारमेस्सन्तीति ये जना धम्मानुवत्तिनो, ते एतं सुदुत्तरं दुरतिक्कमं मारधेय्यं तरित्वा अतिक्कमित्वा निब्बानपारं गमिस्सन्ति.
कण्हं धम्मं विप्पहायाति कायदुच्चरितादिभेदं अकुसलं धम्मं जहित्वा. सुक्कं भावेथाति पण्डितो भिक्खु अभिनिक्खमनतो पट्ठाय याव अरहत्तमग्गा कायसुचरितादिभेदं सुक्कं धम्मं भावेय्य. ओका अनोकमागम्माति ओकं वुच्चति आलयो, अनोकं वुच्चति अनालयो. आलयतो निक्खमित्वा अनालयसङ्खातं निब्बानं पटिच्च आरब्भ.
तत्राभिरतिमिच्छेय्याति यस्मिं अनालयसङ्खाते विवेके निब्बाने इमेहि सत्तेहि दुरभिरमं, तत्राभिरतिमिच्छेय्य. दुविधेपि कामेति वत्थुकामकिलेसकामे. चित्तक्लेसेहीति पञ्चहि नीवरणेहि अत्तानं परियोदपेय्य वोदापेय्य, परिसोधेय्याति अत्थो.
सम्बोधियङ्गेसूति सम्बोज्झङ्गेसु. सम्मा चित्तं सुभावितन्ति सम्मा हेतुना नयेन चित्तं सुट्ठु भावितं वड्ढितं. जुतिमन्तोति आनुभाववन्तो, अरहत्तमग्गञाणजुतिया खन्धादिभेदे धम्मे जोतेत्वा ठिताति अत्थो. ते लोके परिनिब्बुताति ते इमस्मिं खन्धादिलोके परिनिब्बुता नाम अरहत्तप्पत्तितो पट्ठाय किलेसवट्टस्स खेपितत्ता सउपादिसेसेन, चरिमचित्तनिरोधेन खन्धवट्टस्स खेपितत्ता अनुपादिसेसेन चाति द्वीहि परिनिब्बानेहि परिनिब्बुता, अनुपादानो विय पदीपो अपण्णत्तिकभावं गताति अत्थो.
इतो परं याव ततियो पण्णासको, ताव उत्तानत्थमेव.
सङ्गारवसुत्तादिवण्णना निट्ठिता.
ततियपण्णासकं निट्ठितं.
४. चतुत्थपण्णासकं
१५५-१६६. चतुत्थस्स ¶ ¶ पठमवग्गो उत्तानत्थोयेव.
१-४४. ब्राह्मणपच्चोरोहणीसुत्तादिवण्णना
१६७-२१०. दुतिये च पठमादीनि उत्तानत्थानि. दसमे पच्छाभूमिवासिनोति पच्चन्तदेसवासिनो. सेवालमालिकाति पातोव उदकं ओरोहित्वा सेवालञ्चेव उप्पलादीनि च गहेत्वा अत्तनो उदकसुद्धिकभावजाननत्थञ्चेव ‘‘लोकस्स च उदकेन सुद्धि होती’’ति इमस्स अत्थस्स जाननत्थञ्च मालं कत्वा पिलन्धनका. उदकोरोहकाति पातो मज्झन्हे सायन्हे च उदकओरोहणका. तेनाह ‘‘सायततियकं उदकोरोहणानुयोगमनुयुत्ता’’ति. एकादसमादीनि उत्तानत्थानि. चतुत्थे पण्णासके नत्थि वत्तब्बं.
ब्राह्मणपच्चोरोहणीसुत्तादिवण्णना निट्ठिता.
चतुत्थपण्णासकं निट्ठितं.