📜
(२१) १. करजकायवग्गो
१-५३६. पठमनिरयसग्गसुत्तादिवण्णना
२११-७४६. पञ्चमस्स पठमादीनि उत्तानत्थानि. नवमे यस्मिं सन्ताने कामावचरकम्मं महग्गतकम्मञ्च कतूपचितं विपाकदाने लद्धावसरं हुत्वा ठितं, तेसु कामावचरकम्मं इतरं नीहरित्वा सयं तत्थ ठत्वा अत्तनो विपाकं दातुं न सक्कोति, महग्गतकम्ममेव ¶ पन इतरं पटिबाहित्वा अत्तनो विपाकं दातुं सक्कोति गरुभावतो. तेनाह ‘‘तं महोघो परित्तं उदकं विया’’तिआदि. इतो परं सब्बत्थ उत्तानमेव.
पठमनिरयसग्गसुत्तादिवण्णना निट्ठिता.
इति मनोरथपूरणिया अङ्गुत्तरनिकाय-अट्ठकथाय
दसकनिपातवण्णनाय अनुत्तानत्थदीपना समत्ता.
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
अङ्गुत्तरनिकाये
एकादसकनिपात-टीका