📜

१. निस्सयवग्गो

१-१०. किमत्थियसुत्तादिवण्णना

१-१०. एकादसकनिपातस्स पठमादीनि उत्तानत्थानेव. दसमे जनितस्मिन्ति कम्मकिलेसेहि निब्बत्ते, जने एतस्मिन्ति वा जनेतस्मिं, मनुस्सेसूति अत्थो. तेनाह ‘‘ये गोत्तपटिसारिनो’’ति. जनितस्मिं-सद्दो एव वा इ-कारस्स ए-कारं कत्वा ‘‘जनेतस्मि’’न्ति वुत्तो. जनितस्मिन्ति च जनस्मिन्ति अत्थो वेदितब्बो. जनितस्मिन्ति सामञ्ञग्गहणेपि यत्थ चतुवण्णसमञ्ञा, तत्थेव मनुस्सलोके. खत्तियो सेट्ठोति अयं लोकसमञ्ञापि मनुस्सलोकेयेव, न देवकाये ब्रह्मकाये वाति दस्सेतुं ‘‘ये गोत्तपटिसारिनो’’ति वुत्तं. पटिसरन्तीति ‘‘अहं गोतमो, अहं कस्सपो’’ति पटि पटि अत्तनो गोत्तं अनुस्सरन्ति पटिजानन्ति वाति अत्थो.

किमत्थियसुत्तादिवण्णना निट्ठिता.

निस्सयवग्गवण्णना निट्ठिता.