📜
२. अनुस्सतिवग्गो
१-४. पठममहानामसुत्तादिवण्णना
११-१४. दुतियस्स ¶ पठमादीनि उत्तानत्थानि. ततिये कबळीकाराहारभक्खानन्ति कबळीकाराहारूपजीवीनं. को पन देवानं आहारो, का आहारवेलाति? सब्बेसम्पि कामावचरदेवानं सुधा आहारो. सा हेट्ठिमेहि हेट्ठिमेहि उपरिमानं उपरिमानं पणीततमा होति, तं यथासकं दिवसवसेनेव दिवसे दिवसे भुञ्जन्ति. केचि पन ‘‘बिळारपदप्पमाणं सुधाहारं भुञ्जन्ति, सो जिव्हाय ठपितमत्तो याव केसग्गनखग्गा कायं फरति, तेसंयेव दिवसवसेन ¶ सत्त दिवसे यापनसमत्थो होती’’ति वदन्ति. असमयविमुत्तिया विमुत्तोति मग्गविमोक्खेन विमुत्तो. अट्ठन्नञ्हि समापत्तीनं समापज्जनस्स समयोपि अत्थि तस्स असमयोपि, मग्गविमोक्खेन पन विमुच्चनस्स समयो वा असमयो वा नत्थि. यस्स सद्धा बलवती, विपस्सना च आरद्धा, तस्स गच्छन्तस्स तिट्ठन्तस्स निसीदन्तस्स निपज्जन्तस्स खादन्तस्स भुञ्जन्तस्स च मग्गफलप्पटिवेधो नाम न होतीति न वत्तब्बं. इति मग्गविमोक्खेन विमुच्चन्तस्स समयो वा असमयो वा नत्थीति मग्गविमोक्खो असमयविमुत्ति नाम. चतुत्थे नत्थि वत्तब्बं.
पठममहानामसुत्तादिवण्णना निट्ठिता.
५. मेत्तासुत्तवण्णना
१५. पञ्चमे सेसजनाति मेत्ताय चेतोविमुत्तिया अलाभिनो. सम्परिवत्तमानाति दक्खिणेनेव पस्सेन असयित्वा सब्बसो परिवत्तमाना. काकच्छमानाति घुरुघुरुपस्सासवसेन विस्सरं करोन्ता. सुखं सुपतीति एत्थ दुविधा सुपना सयने पिट्ठिप्पसारणलक्खणा किरियामयचित्तेहि अवोकिण्णभवङ्गप्पवत्तिलक्खणा च. तत्थायं उभयत्थापि सुखमेव सुपति. यस्मा सणिकं निपज्जित्वा अङ्गपच्चङ्गानि समोधाय पासादिकेन आकारेन सयति, निद्दोक्कमनेपि झानं समापन्नो विय होति. तेनाह ‘‘एवं असुपित्वा’’तिआदि.
निद्दाकाले सुखं अलभित्वा दुक्खेन सुत्तत्ता एव पटिबुज्झनकाले सरीरखेदेन नित्थुननं ¶ विजम्भनं इतो चितो च विपरिवत्तनञ्च होतीति आह ‘‘नित्थुनन्ता विजम्भन्ता सम्परिवत्तन्ता दुक्खं पटिबुज्झन्ती’’ति. अयं पन सुखेन सुत्तत्ता सरीरखेदाभावतो नित्थुननादिविरहितोव पटिबुज्झति. तेन वुत्तं ‘‘एवं अप्पटिबुज्झित्वा’’तिआदि. सुखप्पटिबोधो च सरीरविकाराभावेनाति आह ‘‘सुखं निब्बिकार’’न्ति.
भद्दकमेव सुपिनं पस्सतीति इदं अनुभूतपुब्बवसेन देवतूपसंहारवसेन चस्स भद्दकमेव सुपिनं होति, न पापकन्ति कत्वा वुत्तं. तेनाह ‘‘चेतियं वन्दन्तो विया’’तिआदि. धातुक्खोभहेतुकम्पि चस्स बहुलं भद्दकमेव सिया येभुय्येन चित्तजरूपानुगुणताय उतुआहारजरूपानं.
उरे ¶ आमुक्कमुत्ताहारो वियाति गीवाय बन्धित्वा उरे लम्बितमुत्ताहारो वियाति केहिचि तं एकावलिवसेन वुत्तं सिया, अनेकरतनावलिसमूहभूतो पन मुत्ताहारो अंसप्पदेसतो पट्ठाय याव कटिप्पदेसस्स हेट्ठाभागा पलम्बन्तो उरे आमुक्कोयेव नाम होति.
विसाखत्थेरो वियाति (विसुद्धि. १.२५८) सो किर पाटलिपुत्ते कुटुम्बियो अहोसि. सो तत्थेव वसमानो अस्सोसि ‘‘तम्बपण्णिदीपो किर चेतियमालालङ्कतो कासावपज्जोतो, इच्छितिच्छितट्ठानेयेवेत्थ सक्का निसीदितुं वा निपज्जितुं वा, उतुसप्पायं सेनासनसप्पायं पुग्गलसप्पायं धम्मस्सवनसप्पायन्ति सब्बमेत्थ सुलभ’’न्ति. सो अत्तनो भोगक्खन्धं पुत्तदारस्स निय्यातेत्वा दुस्सन्ते बद्धेन एककहापणेनेव घरा निक्खमित्वा समुद्दतीरे नावं उदिक्खमानो एकं मासं वसि. सो वोहारकुसलताय इमस्मिं ठाने भण्डं किणित्वा असुकस्मिं विक्किणन्तो धम्मिकाय वणिज्जाय तेनेवन्तरमासेन सहस्सं अभिसंहरि. इति अनुपुब्बेन महाविहारं गन्त्वा पब्बज्जं याचति. सो पब्बाजनत्थाय सीमं नीतो तं सहस्सत्थविकं ओवट्टिकन्तरेन भूमियं पातेसि. ‘‘किमेत’’न्ति च वुत्ते ‘‘कहापणसहस्सं, भन्ते’’ति वत्वा, ‘‘उपासक, पब्बजितकालतो पट्ठाय न सक्का विचारेतुं, इदानेव नं विचारेही’’ति वुत्ते ‘‘विसाखस्स पब्बज्जट्ठानं आगता मा रित्तहत्था गमिंसू’’ति मुञ्चित्वा सीमामाळके विक्किरित्वा पब्बजित्वा उपसम्पन्नो. सो पञ्चवस्सो हुत्वा द्वेमातिका पगुणा कत्वा अत्तनो सप्पायं कम्मट्ठानं गहेत्वा एकेकस्मिं विहारे चत्तारो चत्तारो मासे समपवत्तवासं वसमानो चरि. एवं चरमानो –
‘‘वनन्तरे ¶ ठितो थेरो, विसाखो गज्जमानको;
अत्तनो गुणमेसन्तो, इममत्थं अभासथ.
‘‘यावता उपसम्पन्नो, यावता इध मागतो;
एत्थन्तरे खलितं नत्थि, अहो लाभो ते मारिसा’’ति. (विसुद्धि. १.२५८);
सो चित्तलपब्बतविहारं गच्छन्तो द्वेधापथं पत्वा ‘‘अयं नु खो मग्गो, उदाहु अय’’न्ति चिन्तयन्तो अट्ठासि. अथस्स पब्बते अधिवत्था देवता ¶ हत्थं पसारेत्वा ‘‘एसो मग्गो’’ति दस्सेति. सो चित्तलपब्बतविहारं गन्त्वा तत्थ चत्तारो मासे वसित्वा ‘‘पच्चूसे गमिस्सामी’’ति चिन्तेत्वा निपज्जि. चङ्कमसीसे मणिलरुक्खे अधिवत्था देवता सोपानफलके निसीदित्वा परोदि. थेरो ‘‘को एसो’’ति आह. अहं, भन्ते, मणिलियाति. किस्स रोदसीति? तुम्हाकं गमनं पटिच्चाति. मयि इध वसन्ते तुम्हाकं को गुणोति? तुम्हेसु, भन्ते, इध वसन्तेसु अमनुस्सा अञ्ञमञ्ञं मेत्तं पटिलभन्ति, ते दानि तुम्हेसु गतेसु कलहं करिस्सन्ति, दुट्ठुल्लम्पि कथयिस्सन्तीति. थेरो ‘‘सचे मयि इध वसन्ते तुम्हाकं फासुविहारो होति, सुन्दर’’न्ति वत्वा अञ्ञेपि चत्तारो मासे तत्थेव वसित्वा पुन तथेव गमनचित्तं उप्पादेसि. देवतापि पुन तथेव परोदि. एतेनेव उपायेन थेरो तत्थेव वसित्वा तत्थेव परिनिब्बायीति. एवं धमत्ताविहारी भिक्खु अमनुस्सानं पियो होति.
बलवपियचित्ततायाति इमिना बलवपियचित्ततामत्तेनपि सत्थं न कमति, पगेव मेत्ताय चेतोविमुत्तियाति दस्सेति. खिप्पमेव चित्तं समाधियति, केनचि परिपन्थेन परिहीनज्झानस्स ब्यापादस्स दूरसमुस्सारितभावतो खिप्पमेव समाधियति, ‘‘आसवानं खयाया’’ति केचि. सेसं सुविञ्ञेय्यमेव. एत्थ च किञ्चापि इतो अञ्ञकम्मट्ठानवसेन अधिगतज्झानानम्पि सुखसुपनादयो आनिसंसा लब्भन्ति. यथाह –
‘‘सुखं सुपन्ति मुनयो, अज्झत्तं सुसमाहिता;
सुप्पबुद्धं पबुज्झन्ति, सदा गोतमसावका’’ति. (विसुद्धि. महाटी. १.२५८); च आदि –
तथापिमे आनिसंसा ब्रह्मविहारलाभिनो अनवसेसा लब्भन्ति ब्यापादादीनं उजुविपच्चनीकभावतो ब्रह्मविहारानं. तेनेवाह ‘‘निस्सरणं हेतं, आवुसो, ब्यापादस्स, यदिदं मेत्ताचेतोविमुत्ती’’तिआदि ¶ (दी. नि. ३.३२६; अ. नि. ६.१३). ब्यापादादिवसेन च सत्तानं दुक्खसुपनादयोति तप्पटिपक्खभूतेसु ब्रह्मविहारेसु सिद्धेसु सुखसुपनादयो हत्थगता एव होन्तीति.
मेत्तासुत्तवण्णना निट्ठिता.
६. अट्ठकनागरसुत्तवण्णना
१६. छट्ठे ¶ बेलुवगामकेति वेसालिया दक्खिणपस्से अविदूरे बेलुवगामको नाम अत्थि, तं गोचरगामं कत्वाति अत्थो. सारप्पत्तकुलगणनायाति महासारमहप्पत्तकुलगणनाय. दसमे ठानेति अञ्ञे अञ्ञेति दसगणनट्ठाने. अट्ठकनगरे जातो भवोति अट्ठकनागरो. कुक्कुटारामोति पाटलिपुत्ते कुक्कुटारामो, न कोसम्बियं.
पकतत्थप्पटिनिद्देसो त-सद्दोति तस्स ‘‘भगवता’’तिआदीहि पदेहि समानाधिकरणभावेन वुत्तस्स येन अभिसम्बुद्धभावेन भगवा पकतो अधिगतो सुपाकटो च, तं अभिसम्बुद्धभावं सद्धिं आगमनीयपटिपदाय अत्थभावेनेव दस्सेन्तो ‘‘यो सो…पे… अभिसम्बुद्धो’’ति आह. सतिपि ञाणदस्सनसद्दानं इध पञ्ञावेवचनभावे तेन तेन विसेसेन नेसं विसयविसेसे पवत्तिदस्सनत्थं असाधारणञाणविसेसवसेन, विज्जात्तयवसेन, विज्जाभिञ्ञानावरणवसेन, सब्बञ्ञुतञ्ञाणमंसचक्खुवसेन पटिवेधदेसनाञाणवसेन च तदत्थं योजेत्वा दस्सेन्तो ‘‘तेसं तेस’’न्तिआदिमाह. तत्थ आसयानुसयं जानता आसयानुसयञाणेन, सब्बञेय्यधम्मं पस्सता सब्बञ्ञुतानावरणञाणेहि. पुब्बेनिवासादीहीति पुब्बेनिवासासवक्खयञाणेहि. पटिवेधपञ्ञायाति अरियमग्गपञ्ञाय. देसनापञ्ञाय पस्सताति देसेतब्बधम्मानं देसेतब्बप्पकारं बोधनेय्यपुग्गलानञ्च आसयानुसयचरिताधिमुत्तिआदिभेदं धम्मं देसनापञ्ञाय याथावतो पस्सता. अरीनन्ति किलेसारीनं, पञ्चविधमारानं वा सासनस्स वा पच्चत्थिकानं अञ्ञतित्थियानं. तेसं पन हननं पाटिहारियेहि अभिभवनं अप्पटिभानताकरणं अज्झुपेक्खणञ्च. केसिविनयसुत्तञ्चेत्थ निदस्सनं. तथा ठानाट्ठानादीनि जानता. यथाकम्मूपगे सत्ते पस्सता. सवासनानमासवानं खीणत्ता अरहता. अभिञ्ञेय्यादिभेदे धम्मे अभिञ्ञेय्यादितो अविपरीतावबोधतो सम्मासम्बुद्धेन.
अथ वा तीसु कालेसु अप्पटिहतञाणताय जानता. कायकम्मादिवसेन तिण्णम्पि कम्मानं ¶ ञाणानुपरिवत्तितो निसम्मकारिताय पस्सता. दवादीनम्पि अभावसाधिकाय पहानसम्पदाय अरहता. छन्दादीनं ¶ अहानिहेतुभूताय अक्खयपटिभानसाधिकाय सब्बञ्ञुताय सम्मासम्बुद्धेनाति एवं दसबलअट्ठारसआवेणिकबुद्धधम्मवसेनपि योजना कातब्बा.
अभिसङ्खतन्ति अत्तनो पच्चयेहि अभिसम्मुखभावेन समेच्च सम्भुय्य कतं. स्वास्स कतभावो उप्पादनेन वेदितब्बो, न उप्पन्नस्स पटिसङ्खरणेनाति आह ‘‘उप्पादित’’न्ति. ते चस्स पच्चया चेतनापधानाति दस्सेतुं पाळियं ‘‘अभिसङ्खतं अभिसञ्चेतयित’’न्ति वुत्तन्ति ‘‘चेतयितं कप्पयित’’न्ति अत्थमाह. अभिसङ्खतं अभिसञ्चेतयितन्ति च झानस्स पातुभावदस्सनमुखेन विद्धंसनभावं उल्लिङ्गेति. यञ्हि अहुत्वा सम्भवति, तं हुत्वा पटिवेति. तेनाह पाळियं ‘‘यं खो पना’’तिआदि. समथविपस्सनाधम्मे ठितोति एत्थ समथधम्मे ठितत्ता समाहितो विपस्सनं पट्ठपेत्वा अनिच्चानुपस्सनादीहि निच्चसञ्ञादयो पजहन्तो अनुक्कमेन तं अनुलोमञाणं पापेता हुत्वा विपस्सन्नाधम्मे ठितो. समथविपस्सनासङ्खातेसु धम्मेसु रञ्जनट्ठेन रागो. नन्दनट्ठेन नन्दी. तत्थ सुखुमा अपेक्खा वुत्ता. या निकन्तीति वुच्चति.
एवं सन्तेति एवं यथारुतवसेनेव इमस्स सुत्तपदस्स अत्थे गहेतब्बे सति. समथविपस्सनासु छन्दरागो कत्तब्बोति अनागामिफलं अनिब्बत्तेत्वा तदत्थाय समथविपस्सनापि अनिब्बत्तेत्वा केवलं तत्थ छन्दरागो कत्तब्बो भविस्सति. कस्मा? तेसु समथविपस्सनासङ्खातेसु धम्मेसु छन्दरागमत्तेन अनागामिना लद्धब्बस्स अलद्धअनागामिफलेनपि लद्धब्बत्ता. तथा सति तेन अनागामिफलम्पि लद्धब्बमेव होति. तेनाह ‘‘अनागामिफलं पटिलद्धं भविस्सती’’ति. सभावतो रसितब्बत्ता अविपरीतो अत्थो एव अत्थरसो.
अञ्ञापि काचि सुगतियोति विनिपातिके सन्धायाह. अञ्ञापि काचि दुग्गतियोति असुरकायमाह.
अप्पं याचितेन बहुं देन्तेन उळारपुरिसेन विय एकं धम्मं पुच्छितेन ‘‘अयम्पि एकधम्मो’’ति कथितत्ता एकादसपि धम्मा पुच्छावसेन एकधम्मो नाम जातो पच्चेकं वाक्यपरिसमापनञायेन. पुच्छावसेनाति ‘‘अत्थि नु खो, भन्ते आनन्द, तेन…पे… सम्मासम्बुद्धेन एकधम्मो सम्मदक्खातो’’ति एवं ¶ पवत्तपुच्छावसेन. अमतुप्पत्तिअत्थेनाति अमतभावस्स उप्पत्तिहेतुताय, सब्बानिपि कम्मट्ठानानि एकरसापि अमताधिगमस्स पटिपत्तियाति ¶ अत्थो. एवमेत्थ अग्गफलभूमि अनागामिफलभूमीति द्वेव भूमियो सरूपतो आगता, नानन्तरियताय पन हेट्ठिमापि द्वे भूमियो अत्थतो आगता एवाति दट्ठब्बाति. पञ्च सतानि अग्घो एतस्साति पञ्चसतं. सेसमेत्थ उत्तानमेव.
अट्ठकनागरसुत्तवण्णना निट्ठिता.
७. गोपालसुत्तवण्णना
१७. सत्तमे तिस्सो कथाति तिस्सो अट्ठकथा, तिविधा सुत्तस्स अत्थवण्णनाति अत्थो. एकेकं पदं नाळं मूलं एतिस्साति एवंसञ्ञिता एकनाळिका. एकेकं वा पदं नाळं अत्थनिग्गमनमग्गो एतिस्साति एकनाळिका. तेनाह ‘‘एकेकस्स पदस्स अत्थकथन’’न्ति. चत्तारो अंसा भागा अत्थसल्लक्खणूपाया एतिस्साति चतुरस्सा. तेनाह ‘‘चतुक्कं बन्धित्वा कथन’’न्ति. नियमतो निसिन्नस्स आरद्धस्स वत्तो संवत्तो एतिस्सा अत्थीति निसिन्नवत्तिका, यथारद्धस्स अत्थस्स विसुं विसुं परियोसापिकाति अत्थो. तेनाह ‘‘पण्डितगोपालकं दस्सेत्वा’’तिआदि. एकेकस्सपि पदस्स पिण्डत्थदस्सनवसेन बहूनं पदानं एकज्झं अत्थं अकथेत्वा एकमेकस्स पदस्स अत्थवण्णना अयं सब्बत्थ लब्भति. चतुक्कं बन्धित्वाति कण्हपक्खे उपमोपमेय्यद्वयं, तथा सुक्कपक्खेति इदं चतुक्कं योजेत्वा. अयं एदिसेसु एव सुत्तेसु लब्भति. परियोसानगमनन्ति केचि ताव आहु ‘‘कण्हपक्खे उपमं दस्सेत्वा उपमा च नाम यावदेव उपमेय्यसम्पटिपादनत्थाति उपमेय्यत्थं आहरित्वा संकिलेसपक्खनिद्देसो च वोदानपक्खविभावनत्थायाति सुक्कपक्खम्पि उपमोपमेय्यविभागेन आहरित्वा सुत्तत्थस्स परियोसापनं. कण्हपक्खे उपमेय्यं दस्सेत्वा परियोसानगमनादीसुपि एसेव नयो’’ति. अपरे पन ‘‘कण्हपक्खे, सुक्कपक्खे च तंतंउपमूपमेय्यत्थानं विसुं विसुं परियोसापेत्वाव कथनं परियोसानगमन’’न्ति वदन्ति. अयन्ति निसिन्नवत्तिका. इधाति इमस्मिं गोपालकसुत्ते. सब्बाचरियानं आचिण्णाति सब्बेहिपि पुब्बाचरियेहि आचरिता संवण्णिता, तथा चेव पाळि पवत्ताति.
अङ्गीयन्ति ¶ अवयवभावेन ञायन्तीति अङ्गानि, कोट्ठासा. तानि पनेत्थ यस्मा सावज्जसभावानि, तस्मा आह ‘‘अङ्गेहीति अगुणकोट्ठासेही’’ति. गोमण्डलन्ति गोसमूहं. परिहरितुन्ति रक्खितुं. तं पन परिहरणं परिग्गहेत्वा विचरणन्ति आह ‘‘परिग्गहेत्वा विचरितु’’न्ति. वड्ढिन्ति गुन्नं बहुभावं बहुगोरसतासङ्खातं परिवुद्धिं. ‘‘एत्तकमिद’’न्ति रूपीयतीति ¶ रूपं, परिमाणपरिच्छेदोपि सरीररूपम्पीति आह ‘‘गणनतो वा वण्णतो वा’’ति. न परियेसति विनट्ठभावस्सेव अजाननतो. नीलाति एत्थ इति-सद्दो आदिअत्थो. तेन सेतसबलादिवण्णं सङ्गण्हाति.
धनुसत्तिसूलादीति एत्थ इस्सासाचरियानं गावीसु कतं धनुलक्खणं. कुमारभत्तिगणानं गावीसु कतं सत्तिलक्खणं. इस्सरभत्तिगणानं गावीसु कतं सूललक्खणन्ति योजना. आदि-सद्देन रामवासुदेवगणादीनं गावीसु कतं फरसुचक्कादिलक्खणं सङ्गण्हाति.
नीलमक्खिकाति पिङ्गलमक्खिका, खुद्दकमक्खिका एव वा. सटति रुजति एतायाति साटिका, संवड्ढा साटिका आसाटिका. तेनाह ‘‘वड्ढन्ती’’तिआदि. हारेताति अपनेता.
वाकेनाति वाकपट्टेन. चीरकेनाति पिलोतिकेन. अन्तोवस्सेति वस्सकालस्स अब्भन्तरे. निग्गाहन्ति सुसुमारादिग्गाहरहितं. पीतन्ति पानीयस्स पीतभावं. सीहब्यग्घादिपरिस्सयेन सासङ्को सप्पटिभयो.
पञ्च अहानि एकस्साति पञ्चाहिको, सो एव वारोति, पञ्चाहिकवारो. एवं सत्ताहिकवारोपि वेदितब्बो. चिण्णट्ठानन्ति चरितट्ठानं गोचरग्गहितट्ठानं.
पितिट्ठानन्ति पितरा कातब्बट्ठानं, पितरा कातब्बकिच्चन्ति अत्थो. यथारुचिं गहेत्वा गच्छन्तीति गुन्नं रुचिअनुरूपं गोचरभूमिं वा नदिपारं वा गहेत्वा गच्छन्ति. गोभत्तन्ति कप्पासट्ठिकादिमिस्सं गोभुञ्जितब्बं भत्तं. भत्तग्गहणेनेव यागुपि सङ्गहिता.
द्वीहाकारेहीति वुत्तं आकारद्वयं दस्सेतुं ‘‘गणनतो वा समुट्ठानतो वा’’ति वुत्तं. एवं पाळियं आगताति ‘‘उपचयो सन्तती’’ति जातिं द्विधा भिन्दित्वा हदयवत्थुं अग्गहेत्वा दसायतनानि पञ्चदस ¶ सुखुमरूपानीति एवं रूपकण्डपाळियं (ध. स. ६६६) आगता. पञ्चवीसति रूपकोट्ठासाति सलक्खणतो अञ्ञमञ्ञसङ्कराभावतो रूपभागा. रूपकोट्ठासाति वा विसुं विसुं अप्पवत्तित्वा कलापभावेनेव पवत्तनतो रूपकलापा. कोट्ठासाति च अंसा अवयवाति अत्थो. कोट्ठन्ति वा सरीरं, तस्स अंसा केसादयो कोट्ठासाति अञ्ञेपि अवयवा कोट्ठासा विय कोट्ठासा.
सेय्यथापीतिआदि ¶ उपमासंसन्दनं. तत्थ रूपं परिग्गहेत्वाति यथावुत्तं रूपं सलक्खणतो ञाणेन परिग्गण्हित्वा. अरूपं ववत्थपेत्वाति तं रूपं निस्साय आरम्मणञ्च कत्वा पवत्तमाने वेदनादिके चत्तारो खन्धे अरूपन्ति ववत्थपेत्वा. रूपारूपं परिग्गहेत्वाति पुन तत्थ यं रूप्पनलक्खणं, तं रूपं. तदञ्ञं अरूपं. उभयविनिमुत्तं किञ्चि नत्थि अत्ता वा अत्तनियं वाति एवं रूपारूपं परिग्गहेत्वा. तदुभयञ्च अविज्जादिना पच्चयेन सपच्चयन्ति पच्चयं सल्लक्खेत्वा, अनिच्चतादिलक्खणं आरोपेत्वा यो कलापसम्मसनादिक्कमेन कम्मट्ठानं मत्थकं पापेतुं न सक्कोति, सो न वड्ढतीति योजना.
एत्तकं रूपं एकसमुट्ठानन्ति चक्खायतनं, सोतायतनं, घानायतनं, जिव्हायतनं, कायायतनं, इत्थिन्द्रियं, पुरिसिन्द्रियं, जीवितिन्द्रियन्ति अट्ठविधं कम्मवसेन; कायविञ्ञत्ति, वचीविञ्ञत्तीति इदं द्वयं चित्तवसेनाति एत्तकं रूपं एकसमुट्ठानं. सद्दायतनमेकं उतुचित्तवसेन द्विसमुट्ठानं. रूपस्स लहुता, मुदुता, कम्मञ्ञताति एत्तकं रूपं उतुचित्ताहारवसेन तिसमुट्ठानं. रूपायतनं, गन्धायतनं, रसायतनं, फोट्ठब्बायतनं, आकासधातु, आपोधातु, कबळीकारो आहारोति एत्तकं रूपं उतुचित्ताहारकम्मवसेन चतुसमुट्ठानं. उपचयो, सन्तति, जरता, रूपस्स अनिच्चताति एत्तकं रूपं न कुतोचि समुट्ठातीति न जानाति. समुट्ठानतो रूपं अजानन्तोतिआदीसु वत्तब्बं ‘‘गणनतो रूपं अजानन्तो’’तिआदीसु वुत्तनयेनेव वेदितब्बं.
कम्मलक्खणोति अत्तना कतं दुच्चरितकम्मं लक्खणं एतस्साति कम्मलक्खणो, बालो. वुत्तञ्हेतं – ‘‘तीणिमानि, भिक्खवे, बालस्स बाललक्खणानि. कतमानि तीणि? दुच्चिन्तितचिन्ती होति, दुब्भासितभासी, दुक्कटकम्मकारी ¶ . इमानि खो…पे… लक्खणानी’’ति (म. नि. ३.२४६; अ. नि. ३.३). अत्तना कतं सुचरितकम्मं लक्खणं एतस्साति कम्मलक्खणो, पण्डितो. वुत्तम्पि चेतं ‘‘तीणिमानि, भिक्खवे, पण्डितस्स पण्डितलक्खणानि. कतमानि तीणि? सुचिन्तितचिन्ती होति, सुभासितभासी, सुकतकम्मकारी. इमानि खो…पे… पण्डितलक्खणानी’’ति (म. नि. ३.२५३; अ. नि. ३.३). तेनाह ‘‘कुसलाकुसलकम्मं पण्डितबाललक्खण’’न्ति.
बाले वज्जेत्वा पण्डिते न सेवतीति यं बालपुग्गले वज्जेत्वा पण्डितसेवनं अत्थकामेन कातब्बं, तं न करोति. तथाभूतस्स च अयमादीनवोति दस्सेतुं पुन ‘‘बाले वज्जेत्वा’’तिआदि वुत्तं. तत्थ यं भगवता ‘‘इदं वो कप्पती’’ति अनुञ्ञातं, तदनुलोमञ्चे, तं ¶ कप्पियं. यं ‘‘इदं वो न कप्पती’’ति पटिक्खित्तं, तदनुलोमञ्चे, तं अकप्पियं. यं कोसल्लसम्भूतं, तं कुसलं, तप्पटिपक्खं अकुसलं. तदेव सावज्जं, कुसलं अनवज्जं. आपत्तितो आदितो द्वे आपत्तिक्खन्धा गरुकं, तदञ्ञं लहुकं. धम्मतो महासावज्जं गरुकं, अप्पसावज्जं लहुकं. सप्पटिकारं सतेकिच्छं, अप्पटिकारं अतेकिच्छं. धम्मतानुगतं कारणं, इतरं अकारणं. तं अजानन्तोति कप्पियाकप्पियं, गरुक-लहुकं, सतेकिच्छातेकिच्छं अजानन्तो सुविसुद्धं कत्वा सीलं रक्खितुं न सक्कोति. कुसलाकुसलं, सावज्जानवज्जं, कारणाकारणं अजानन्तो खन्धादीसु अकुसलताय रूपारूपपरिग्गहम्पि कातुं न सक्कोति, कुतो तस्स कम्मट्ठानं गहेत्वा वड्ढना. तेनाह ‘‘कम्मट्ठानं गहेत्वा वड्ढेतुं न सक्कोती’’ति.
गोवणसदिसे अत्तभावे उप्पज्जित्वा तत्थ दुक्खुप्पत्तिहेतुतो मिच्छावितक्का आसाटिका वियाति आसाटिकाति आह ‘‘अकुसलवितक्कं आसाटिकं अहारेत्वा’’ति.
‘‘गण्डोति खो, भिक्खवे, पञ्चन्नेतं उपादानक्खन्धानं अधिवचन’’न्ति (सं. नि. ४.१०३; अ. नि. ८.५६; ९.१५) वचनतो छहि वणमुखेहि विस्सन्दमानयूसो गण्डो विय पिलोतिकाखण्डेन छद्वारेहि विस्सन्दमानकिलेसासुचि अत्तभाववणो सतिसंवरेन पिदहितब्बो, अयं पन एवं न करोतीति आह ‘‘यथा सो गोपालको वणं न पटिच्छादेति, एवं संवरं न सम्पादेती’’ति.
यथा ¶ धूमो इन्धनं निस्साय उप्पज्जमानो सण्हो सुखुमो, तं तं विवरं अनुपविस्स ब्यापेन्तो सत्तानं डंसमकसादिपरिस्सयं विनोदेति, अग्गिजालासमुट्ठानस्स पुब्बङ्गमो होति, एवं धम्मदेसनाञाणस्स इन्धनभूतं रूपारूपधम्मजातं निस्साय उप्पज्जमाना सण्हा सुखुमा तं तं खन्धन्तरं आयतनन्तरञ्च अनुपविस्स ब्यापेति, सत्तानं मिच्छावितक्कादिपरिस्सयं विनोदेति, ञाणग्गिजालासमुट्ठापनस्स पुब्बङ्गमो होति, तस्मा धूमो वियाति धूमोति आह ‘‘गोपालको धूमं विय धम्मदेसनाधूमं न करोती’’ति. अत्तनो सन्तिकं उपगन्त्वा निसिन्नस्स कातब्बा तदनुच्छविका धम्मकथा उपनिसिन्नककथा. कतस्स दानादिपुञ्ञस्स अनुमोदनकथा अनुमोदना. ततोति धम्मकथादीनं अकरणतो. ‘‘बहुस्सुतो गुणवाति न जानन्ती’’ति कस्मा वुत्तं? ननु अत्तनो जानापनत्थं धम्मकथादि न कातब्बमेवाति? सच्चं न कातब्बमेव, सुद्धासयेन पन धम्मे कथिते तस्स गुणजाननं सन्धायेतं वुत्तं. तेनाह भगवा –
‘‘नाभासमानं ¶ जानन्ति, मिस्सं बालेहि पण्डितं;
भासये जोतये धम्मं, पग्गण्हे इसिनं धज’’न्ति.
तरन्ति ओतरन्ति एत्थाति तित्थं, नदितळाकादीनं नहानपानादिअत्थं ओतरणट्ठानं. यथा पन तं उदकेन ओतिण्णसत्तानं सरीरमलं पवाहेति, परिस्समं विनोदेति, विसुद्धिं उप्पादेति, एवं बहुस्सुता अत्तनो समीपं ओतिण्णसत्तानं धम्मोदकेन चित्तमलं पवाहेन्ति, परिस्समं विनोदेन्ति, विसुद्धिं उप्पादेन्ति, तस्मा ते तित्थं वियाति तित्थं. तेनाह ‘‘तित्थभूते बहुस्सुतभिक्खू’’ति. ब्यञ्जनं कथं रोपेतब्बन्ति, भन्ते, इदं ब्यञ्जनं अयं सद्दो कथं इमस्मिं अत्थे रोपेतब्बो, केन पकारेन इमस्स अत्थस्स वाचको जातो. ‘‘निरूपेतब्ब’’न्ति वा पाठो, निरूपेतब्बं अयं सभावनिरुत्ति कथमेत्थ निरूळ्हाति अधिप्पायो. इमस्स भासितस्स को अत्थोति सद्दत्थं पुच्छति. इमस्मिं ठानेति इमस्मिं पाळिप्पदेसे. पाळि किं वदतीति भावत्थं पुच्छति. अत्थो किं दीपेतीति भावत्थं वा? सङ्केतत्थं वा. न परिपुच्छतीति विमतिच्छेदनपुच्छावसेन सब्बसो पुच्छं न करोति. न परिपञ्हतीति परि परि अत्तनो ञातुं इच्छं न आचिक्खति, न विभावेति. तेनाह ‘‘न जानापेती’’ति. तेति बहुस्सुतभिक्खू. विवरणं नाम अत्थस्स विभजित्वा ¶ कथनन्ति आह ‘‘भाजेत्वा न देसेन्ती’’ति. अनुत्तानीकतन्ति ञाणेन अपाकटीकतं गुय्हं पटिच्छन्नं. न उत्तानिं करोन्तीति सिनेरुपादमूले वालिकं उद्धरन्तो विय पथवीसन्धारोदकं विवरित्वा दस्सेन्तो विय च उत्तानं न करोन्ति.
एवं यस्स धम्मस्स वसेन बहुस्सुता ‘‘तित्थ’’न्ति वुत्ता परियायतो. इदानि तमेव धम्मं निप्परियायतो ‘‘तित्थ’’न्ति दस्सेतुं ‘‘यथा वा’’तिआदि वुत्तं. धम्मो हि तरन्ति ओतरन्ति एतेन निब्बानं नाम तळाकन्ति ‘‘तित्थ’’न्ति वुच्चति. तेनाह भगवा सुमेधभूतो –
‘‘एवं किलेसमलधोवं, विज्जन्ते अमतन्तळे;
न गवेसति तं तळाकं, न दोसो अमतन्तळे’’ति. (बु. वं. २.१४) –
धम्मस्सेव निब्बानस्सोतरणतित्थभूतस्स ओतरणाकारं अजानन्तो ‘‘धम्मतित्थं न जानाती’’ति वुत्तो.
पीतापीतन्ति ¶ गोगणे पीतं अपीतञ्च गोरूपं न जानाति, न विन्दति. अविन्दन्तो हि ‘‘न लभती’’ति वुत्तो. ‘‘आनिसंसं न विन्दती’’ति वत्वा तस्स अविन्दनाकारं दस्सेन्तो ‘‘धम्मस्सवनग्गं गन्त्वा’’तिआदिमाह.
अयं लोकुत्तरोति पदं सन्धायाह ‘‘अरिय’’न्ति. पच्चासत्तिञायेन अनन्तरस्स हि विप्पटिसेधो वा. अरियसद्दो वा निद्दोसपरियायो दट्ठब्बो. अट्ठङ्गिकन्ति च विसुं एकज्झञ्च अट्ठङ्गिकं उपादाय गहेतब्बं, अट्ठङ्गता बाहुल्लतो च. एवञ्च कत्वा सत्तङ्गस्सपि अरियमग्गस्स सङ्गहो सिद्धो होति.
चत्तारो सतिपट्ठानेतिआदीसु अविसेसेन सतिपट्ठाना वुत्ता. तत्थ कायवेदनाचित्तधम्मारम्मणा सतिपट्ठाना लोकिया, तत्थ सम्मोहविद्धंसनवसेन पवत्ता निब्बानारम्मणा लोकुत्तराति एवं ‘‘इमे लोकिया, इमे लोकुत्तरा’’ति यथाभूतं नप्पजानाति.
अनवसेसं दुहतीति पटिग्गहणे मत्तं अजानन्तो किस्मिञ्चि दायके सद्धाहानिया, किस्मिञ्चि पच्चयहानिया अनवसेसं दुहति. वाचाय अभिहारो वाचाभिहारो. पच्चयानं अभिहारो पच्चयाभिहारो.
‘‘इमे ¶ अम्हेसु गरुचित्तीकारं न करोन्ती’’ति इमिना नवकानं भिक्खूनं सम्मापटिपत्तिया अभावं दस्सेति आचरियुपज्झायेसु पितुपेमस्स अनुपट्ठापनतो, तेन च सिक्खागारवताभावदीपनेन सङ्गहस्स अभाजनभावं, तेन थेरानं तेसु अनुग्गहाभावं. न हि सीलादिगुणेहि सासने थिरभावप्पत्ता अननुग्गहेतब्बे सब्रह्मचारी अनुग्गण्हन्ति, निरत्थकं वा अनुग्गहं करोन्ति. तेनाह ‘‘नवके भिक्खू’’तिआदि. धम्मकथाबन्धन्ति पवेणिआगतं पकिण्णकधम्मकथामग्गं. सच्चसत्तप्पटिसन्धिपच्चयाकारप्पटिसंयुत्तं सुञ्ञतादीपनं गुळ्हगन्थं. वुत्तविपल्लासवसेनाति ‘‘न रूपञ्ञू’’तिआदीसु वुत्तस्स पटिसेधस्स पटिक्खेपवसेन अग्गहणवसेन. योजेत्वाति ‘‘रूपञ्ञू होतीति गणनतो वा वण्णतो वा रूपं जानाती’’तिआदिना, ‘‘तस्स गोगणोपि न परिहायति, पञ्चगोरसपरिभोगतोपि न परिबाहिरो होती’’तिआदिना च अत्थं योजेत्वा. वेदितब्बोति तस्मिं तस्मिं पदे यथारहं अत्थो वेदितब्बो. सेसं सब्बत्थ उत्तानमेवाति.
गोपालसुत्तवण्णना निट्ठिता.
इति ¶ मनोरथपूरणिया अङ्गुत्तरनिकाय-अट्ठकथाय
एकादसकनिपातवण्णनाय अनुत्तानत्थदीपना समत्ता.
निट्ठिता च मनोरथपूरणिया अङ्गुत्तरनिकाय-अट्ठकथाय
अनुत्तानत्थपदवण्णना.
निगमनकथावण्णना
महाअट्ठकथाय ¶ सारन्ति अङ्गुत्तरमहाअट्ठकथाय सारं. एकूनसट्ठिमत्तोति थोकं ऊनभावतो मत्तसद्दग्गहणं. मूलट्ठकथासारन्ति पुब्बे वुत्तअङ्गुत्तरमहाअट्ठकथाय सारमेव अनुनिगमवसेन वदति. अथ वा मूलट्ठकथासारन्ति पोराणट्ठकथासु अत्थसारं. तेनेदं दस्सेति – अङ्गुत्तरमहाअट्ठकथाय अत्थसारं आदाय इमं मनोरथपूरणिं करोन्तो सेसमहानिकायानम्पि मूलट्ठकथासु इध विनियोगक्खमं अत्थसारं आदाय एवमकासिन्ति. महाविहाराधिवासीनन्ति च इदं पुरिमपच्छिमपदेहि सद्धिं सम्बन्धितब्बं ‘‘महाविहाराधिवासीनं समयं पकासयन्ती, महाविहाराधिवासीनं मूलट्ठकथासारं आदाया’’ति. तेनाति पुञ्ञेन. होतु सब्बो सुखी लोकोति कामावचरादिविभागो सब्बो सत्तलोको यथारहं बोधित्तयाधिगमवसेन सम्पत्तेन निब्बानसुखेन सुखी सुखितो होतूति सदेवकस्स लोकस्स अच्चन्तं सुखाधिगमाय अत्तनो पुञ्ञं परिणामेति.
एत्तावता समत्ताव, सब्बसो वण्णना अयं;
वीसतिया सहस्सेहि, गन्थेहि परिमाणतो.
पोराणानं कथामग्ग-सारमेत्थ यतो ठितं;
तस्मा सारत्थमञ्जूसा, इति नामेन विस्सुता.
अज्झेसितो नरिन्देन, सोहं परक्कमबाहुना;
सद्धम्मट्ठितिकामेन, सासनुज्जोतकारिना.
तेनेव कारिते रम्मे, पासादसतमण्डिते;
नानादुमगणाकिण्णे, भावनाभिरतालये.
सीतलूदकसम्पन्ने ¶ , वसं जेतवने इमं;
अत्थब्यञ्जनसम्पन्नं, अकासिं साधुसम्मतं.
यं सिद्धं इमिना पुञ्ञं, यं चञ्ञं पसुतं मया;
एतेन पुञ्ञकम्मेन, दुतिये अत्तसम्भवे.
तावतिंसे पमोदेन्तो, सीलाचारगुणे रतो;
अलग्गो पञ्चकामेसु, पत्वान पठमं फलं.
अन्तिमे ¶ अत्तभावम्हि, मेत्तेय्यं मुनिपुङ्गवं;
लोकग्गपुग्गलं नाथं, सब्बसत्तहिते रतं.
दिस्वान तस्स धीरस्स, सुत्वा सद्धम्मदेसनं;
अधिगन्त्वा फलं अग्गं, सोभेय्यं जिनसासनं.
सदा रक्खन्तु राजानो, धम्मेनेव इमं पजं;
निरता पुञ्ञकम्मेसु, जोतेन्तु जिनसासनं.
इमे च पाणिनो सब्बे, सब्बदा निरुपद्दवा;
निच्चं कल्याणसङ्कप्पा, पप्पोन्तु अमतं पदन्ति.
अङ्गुत्तरटीका समत्ता.