📜

५. उपोसथवग्गो

१-८. संखित्तूपोसथसुत्तादिवण्णना

४१-४८. पञ्चमस्स पठमादीसु नत्थि वत्तब्बं. छट्ठे (सं. नि. टी. १.१.१६५) पञ्च अङ्गानि एतस्साति पञ्चङ्गं, पञ्चङ्गमेव पञ्चङ्गिकं, तस्स पञ्चङ्गिकस्स. महती दद्दरी वीणाविसेसोपि आततमेवाति ‘‘चम्मपरियोनद्धेसू’’ति विसेसनं कतं. एकतलतूरियं कुम्भथुनदद्दरिकादि. उभयतलं भेरिमुदिङ्गादि. चम्मपरियोनद्धं हुत्वा विनिबद्धं आततविततं. सब्बसो परियोनद्धं नाम चतुरस्सअम्बणं पणवादि च. गोमुखीआदीनम्पि एत्थेव सङ्गहो दट्ठब्बो. वंसादीति आदि-सद्देन सङ्खादीनं सङ्गहो. सम्मादीति सम्मताळकंसताळसिलासलाकताळादि. तत्थ सम्मताळं नाम दन्तमयताळं. कंसताळं लोहमयं. सिलामयं अयोपत्तेन च वादनताळं सिलासलाकताळं. सुमुच्छितस्साति सुट्ठु पटियत्तस्स. पमाणेति नातिदळ्हनातिसिथिलसङ्खाते मज्झिमे मुच्छनापमाणे. छेकोति पटु पट्ठो. सो चस्स पटुभावो मनोहरोति आह ‘‘सुन्दरो’’ति. रञ्जेतुन्ति रागं उप्पादेतुं. खमतेवाति रोचतेव. न निब्बिन्दतीति न तज्जेति, सोतसुखभावतो पियायितब्बोव होति.

भत्तारं नातिमञ्ञतीति सामिकं मुञ्चित्वा अञ्ञं मनसापि न पत्थेति. उट्ठाहिकाति उट्ठानवीरियसम्पन्ना. अनलसाति निक्कोसज्जा. सङ्गहितपरिज्जनाति सम्माननादीहि चेव छणादीसु पेसेतब्ब-पियभण्डादिपण्णाकारपेसनादीहि च सङ्गहितपरिजना. इध परिजनो नाम सामिकस्स चेव अत्तनो च ञातिजनो. सम्भतन्ति कसिवणिज्जादीनि कत्वा आभतधनं. सत्तमट्ठमानि उत्तानत्थानि.

संखित्तूपोसथसुत्तादिवण्णना निट्ठिता.

९-१०. पठमइधलोकिकसुत्तादिवण्णना

४९-५०. नवमे इधलोकविजयायाति इधलोकविजिननत्थाय अभिभवत्थाय. यो हि दिट्ठधम्मिकं अनत्थं परिवज्जनवसेन अभिभवति, ततो एव तदत्थं सम्पादेति, सो इधलोकविजयाय पटिपन्नो नाम होति पच्चत्थिकनिग्गण्हनतो सदत्थसम्पादनतो च. तेनाह ‘‘अयंस लोको आरद्धो होती’’ति. (पसंसावहतो तयिदं पसंसावहनं कित्तिसद्देन इधलोके सद्दानं चित्ततोसनविद्धेय्यभावापादनेन च होतीति दट्ठब्बं.) सुसंविहितकम्मन्तोति यागुभत्तपचनकालादीनि अनतिक्कमित्वा तस्स तस्स साधुकं करणेन सुट्ठु संविहितकम्मन्तो. परलोकविजयायाति परलोकस्स विजिननत्थाय अभिभवत्थाय. यो हि सम्परायिकं अनत्थं परिवज्जनवसेन अभिभवति, ततो एव तदत्थं सम्पादेति, सो परलोकविजयाय पटिपन्नो नाम होति. सेसं सब्बत्थ उत्तानमेव.

पठमइधलोकिकसुत्तादिवण्णना निट्ठिता.

उपोसथवग्गवण्णना निट्ठिता.

पठमपण्णासकं निट्ठितं.

२. दुतियपण्णासकं