📜

(८) ३. यमकवग्गो

१-१०. सद्धासुत्तादिवण्णना

७१-८०. अट्ठमस्स पठमादीनि उत्तानत्थानेव. दसमे कुच्छितं सीदतीति कुसीतो द-कारस्स त-कारं कत्वा. यस्स धम्मस्स वसेन पुग्गलो ‘‘कुसीतो’’ति वुच्चति, सो कुसितभावो इध कुसित-सद्देन वुत्तो. विनापि हि भावजोतनसद्दं भावत्थो विञ्ञायति यथा ‘‘पटस्स सुक्क’’न्ति, तस्मा कुसीतभाववत्थूनीति अत्थो. तेनाह ‘‘कोसज्जकारणानीति अत्थो’’ति. कम्मं नाम समणसारुप्पं ईदिसन्ति आह ‘‘चीवरविचारणादी’’ति. वीरियन्ति पधानवीरियं. तं पन चङ्कमनवसेन करणे कायिकन्तिपि वत्तब्बतं लभतीति आह ‘‘दुविधम्पी’’ति. पत्तियाति पापुणनत्थं. ओसीदनन्ति भावनानुयोगे सङ्कोचो. मासेहि आचितं निचितं वियाति मासाचितं, तं मञ्ञे. यस्मा मासा तिन्ता विसेसेन गरुका होन्ति, तस्मा ‘‘यथा तिन्तमासो’’तिआदि वुत्तं. वुट्ठितो होति गिलानभावाति अधिप्पायो.

तेसन्ति आरम्भवत्थूनं. इमिनाव नयेनाति इमिना कुसीतवत्थूसु वुत्तेनेव नयेन ‘‘दुविधम्पि वीरियं आरभती’’तिआदिना. इदं पठमन्ति ‘‘इदं, हन्दाहं, वीरियं आरभामी’’ति, ‘‘एवं भावनाय अब्भुस्सहनं पठमं आरम्भवत्थू’’तिआदिना च अत्थो वेदितब्बो. यथा तथा पठमं पवत्तं अब्भुस्सहनञ्हि उपरि वीरियारम्भस्स कारणं होति. अनुरूपपच्चवेक्खणसहितानि हि अब्भुस्सहनानि तम्मूलकानि वा पच्चवेक्खणानि अट्ठ आरम्भवत्थूनीति वेदितब्बानि.

सद्धासुत्तादिवण्णना निट्ठिता.

यमकवग्गवण्णना निट्ठिता.

८१-६२६. सेसं उत्तानमेव.

इति मनोरथपूरणिया अङ्गुत्तरनिकाय-अट्ठकथाय

अट्ठकनिपातवण्णनाय अनुत्तानत्थदीपना समत्ता.

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स

अङ्गुत्तरनिकाये

नवकनिपात-टीका

१. पठमपण्णासकं